Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् - 30 जयन्थीमाहात्मय्म् जनमेजय उवाच आश्चर्यमतुलम् धर्मं श्रुत्वा प्रीतो युधिष्ठिरः । किमपृच्छन्मुनिश्रेष्ठ ब्रूहि तन्मे पितामहम् ॥ 30-1 वैशंपायन उवाच आश्चर्यं पृष्टवान्धर्मं धर्मसूनुः पितामहम् । सर्वभाग्यकरं पुण्यं सर्वलोकेषु विश्रुतम् ॥ 30-2 युधिष्ठिर उवाच केन व्रतेन मे राज्यं भविष्यति पितामह । तद्व्रतं तस्य माहात्म्यं वद प्रियकरं हरेः ॥ 30-3 पितामह विशेषेण भक्तोऽसि जगतीपतेः । त्वं सदा सर्वधर्मज्ञ ब्रूहि व्रतमनुत्तमम् ॥ 30-4 भीष्म उवाच व्रतानामपि सर्वेषामुत्तमं यद्विदुर्बुधाः । तद्व्रतं शृणु कौन्तेय नारदोक्तं मया श्रुतम् ॥ 30-5 विख्यातं त्रिषु लोकेषु जयन्तीत्यभिधानतः । तस्य व्रतस्य माहात्म्यं प्रवक्ष्यामि हिताय ते ॥ 30-6 वक्ष्ये जयन्तीमाहात्म्यम् शृणु राजकुलोत्तम । यस्य श्रवणमात्रेण वाजपेयफलं लभेत् ॥ 30-7 पुरा सनत्कुमारेण नारदाय प्रभाषितम् । आश्चर्यं नित्यमाख्यातं सर्वदानफलप्रदम् । जयन्त्याः सदृशं पुण्यं त्रिषु लोकेषु नो नृप ॥ 30-8 मोक्षदं कुर्वतां भक्त्या जयन्तीव्रतमुत्तमम् । जयन्तीं वै प्रशंसन्ति मुनयः पुण्यकाङ्क्षिण । व्रतानां चैव सर्वेषामुत्तमं तत्प्रचक्षते ॥ 30-9 ब्रह्मक्षत्रविशां चैव शूद्राणां चैव योषितां । मोक्षदं कुर्वतां भक्त्या विष्णुप्रियकरं प्रभो ॥ 30-10 जयन्त्यां नैव भुञ्जीत धर्म बुद्धिर्यदि स्थिता । भुङ्क्ते यदि स पापी स्याद्रौरवं नरकं व्रजेत् ॥ 30-11 महापातकयुक्तो वा युक्तो वा सर्वपातकैः । जयन्त्यां तु निराहारः स्थित्वा याति हरेः पदम् ॥ 30-12 श्रीजयन्ती महापुण्या विष्णोः प्रियकरा तिथिः । संसेव्या सर्वदा विप्रैः संसारच्छेदलिप्सुभिः ॥ 30-13 जयन्त्यां प्रातरुथाय निगृहीताखिलेन्द्रियः । स्नात्वा च विधिवत्विष्णुमर्चयत्प्रयतेन्द्रियः ॥ 30-14 विष्णोः समीपे शायीत नारायणपरायनः । रात्रौ जागररणं कृत्वा हरिसायूज्यमश्नुते ॥ 30-15 नृत्तगीतादिवाद्यैश्च पुराणश्रवणादिभिः । सेवां कृत्वा हरेः रम्यां हरिसालोक्यमश्नुते ॥ 30-16 पुत्रकामो लभेत्पुत्रं धनकामो लभेद्धनं । राज्यकामो लभेद्राज्यं जयन्त्यास्तु प्रभावतः ॥ 30-17 उपवासव्रतपरो धर्मकारी भवेन्नृप । चण्डालान्पतितान्वापि वाङ्मात्रेणापि नालपेत् ॥ 30-18 श्रीजयन्त्या व्रतं ये तु कुर्वन्ति श्रद्धया नराः । ते यान्ति विष्णुभवनं परमानन्ददायकम् ॥ 30-19 अस्वमेधसहस्राणि वाजपेयशतानि च । कृत्वा यत्फलमाप्नोति जयन्त्यास्तत्फलं ध्रुवम् ॥ 30-20 यर्दृच्छया कृता यैस्तु तेषां पापं छिनत्ति हि । सुपुत्रदायिनी ह्येषा शरीरारोग्यदायिनी । सुकलत्रप्रदा ह्येषा विष्णुलोकप्रदायिनी ॥ 30-21 जयन्त्यां कुरुते यस्तु यत्किंचिद्दानमुत्तमम् । स वै ब्रह्म समाप्नोति साक्षात्कृष्णमुखोदितम् ॥ 30-22 तिलकन्यागवां दानं यो ददाति नृपोत्तम । कोटिवंशसमायुक्तो विष्णुलोकं स गच्छति ॥ 30-23 अष्टमी च जयन्ती च देवदेवस्य चक्रीणः । शुभे ह्येते महाभाग विष्णोः प्रियकरे तिथी । जयन्ती मोक्षदा प्रोक्ता सर्वेषां व्रतकारिणाम् ॥ 30-24 अष्टमी मुक्तिदा प्रोक्ता ब्रह्मलोकप्रदायिनी ॥ 30-25 अत्रैवोदाहरन्तीममितिहासं पुरातनम् । धर्मव्रतस्य चरितं सर्वमङ्गलदायकम् ॥ 30-26 कुरुक्षेत्रे पुरा राजन्सोमवंशसमुद्भवः । धर्मव्रतो महानासीच्चन्द्रकान्तसुतः प्रभुः । धर्मेण पालितास्तेन जना जनपदास्तथा ॥ 30-27 कालिन्दीतीरमाश्रित्य स राजा जनमेजय । राजसूयांश्चकारासौ पञ्चत्रिंशत्प्रतापवान् । अश्वमेधांश्च राजेन्द्र षट्त्रिंशन्नर्मदातटे ॥ 30-28 पृथिवी पालिता तेन शरदामयुतं नृप । तावत्पुत्रसमायोगो नैवाभूतस्य भूपतेः ॥ 30-30 शत्रुभिः पीदितो राजा राज्याद्भ्रष्टो महामनाः । पुरिं निवेश्य सचिवे वर्जितं सर्वसंपदा । वनं जगाम धर्मात्मा तपस्तप्तुमपुत्रवान् ॥ 30-30 तत्राराद्य चिरं कालं ब्रह्मणं भुवनेश्वरम् । सहस्रत्रयमब्दानाएकाहमिव सोऽभवत् ॥ 30-31 ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षतौ निष्कुटी नृप । हेमन्ते तु ह्रदेवासी कालिन्ध्याः सरितः प्रभो ॥ 30-32 त्य्क्ताहारस्त्य्क्तनिद्रस्त्यक्तभोगाः प्रतापवान् । आचरत्तप उग्रं तु रवौ संन्यस्तलोचनः ॥ 30-33 तपसा तस्य राजेन्द्र देवा भीता दिवं गताः । रम्भातिलोत्तमाभ्यां तु निवारयितुमक्षमाः । सत्यलोकं तदा जग्मुर्विज्ञप्तुं परमेष्ठिनः ॥ 30-34 तत्र स्थित्वा चिरं कालं स्थवैः स्तुत्वा पितामहम् । इदमूचुरनूचानाः कृताञ्जलिपुटास्तदा ॥ 30-35 पाहि लोकपते तात धर्मव्रतमयार्दितान् । वस्तुं त्रिविष्टपे शक्यं नैवास्माभिरकण्टकैः ॥ 30-36 तस्य चित्तं भवान्वेत्ति न हि विन्दामहे वयम् । अस्मास्वपि च ते प्रीतिरस्ति चेत्पालयस्व ह ॥ 30-37 ब्रह्मोवाच शृणुध्वं मद्वचः पुत्राः युषम्द्धितकरं परम् । धर्मव्रतेस्तु राजेन्द्रो मामेव स्तुवते प्रभुः । तस्माद्भयमिदं नास्ति युष्माकं मम चैव हि ॥ 30-38 सर्वेषामेव देवानां मा भूद्राज्ञो महद्भयम् । गच्छध्वं पूर्ववत्तूर्णं त्रिविष्टपमरिंदमाः ॥ 30-39 इत्युक्त्वाः देवताः सर्वाश्चन्द्रादित्यमरुद्गणाः । त्रिविष्टपं पुनः प्राअपुर्मुक्तदुःखा महाबलाः ॥ 30-40 तस्मिन्नवसरे धाता विस्वयोनिः समाधिमान् । आजगाम नृपस्याशु प्रदातुं वरमुत्तमन् ॥ 30-41 ब्रह्मोवाच धर्मव्रत महाभाग तपसा तोषितोऽस्म्यहम् । वरं वरय भद्रं ते वरदोऽहमिहागतः ॥ 30-42 bhIShMa उवाच ब्रह्मणोदीरितं वाक्यं श्रुत्वा प्रीतो नृपोत्तमः । कृताञ्जलिपुटो धीमान्नमस्कृत्वा वचोऽब्रवीत् ॥ 30-43 कृतार्थोऽस्मि महाभाग पुत्रं देहि पितामह । अपुत्राणां तु लोकोऽस्ति नैवेति यमतः श्रुतम् ॥ 30-44 कृताञ्जलिपुटं दीनं कृशाङ्गं प्रेक्ष्य विस्वसृट् । स्पृशन् प्रोवाच राजेन्द्र वर्धयंस्तस्य मानसम् ॥ 30-45 धर्मव्रत महाभाग पुत्रोत्पत्तेस्तु कारणम् । दिव्यभोगप्रदं नॄणां यद्व्रतं तद्वदामि ते ॥ 30-46 जयन्थी भवता सेव्या विशेषेण नृपोत्तम । हरिप्रिया तु सा देवी जयन्थी लोकविष्रुता । सा दास्यति च ते पुत्रं दिव्यरूपमरिंदम ॥ 30-47 धर्मव्रत उवाच शत्रुभिर्हृतराज्यस्य सपुत्रस्य च मेऽनघ । कथं वस्तुं मया शक्यं स्वपुरे देववल्लभ ॥ 30-48 ब्रह्मोवाच अत्युन्नतपदं राजन्काङ्क्षिणा ब्रह्मयोनिना । कृता मया जयन्थीयं यया प्राप्तमिदं पदम् ॥ 30-49 इच्छता राज्यपुत्रौ च त्वया सेव्या प्रयत्नतः । जयन्थी रजशार्दूल सर्वसंपद्भवेन्नृप ॥ 30-50 इत्युक्त्वा राजशार्दूलं परमेष्ठी जगत्प्रभुः । स प्रहृष्टो महाराज स्वप्नं दृष्ट्वेव धर्मज ॥ 30-51 तिरोधते स भूपालो विस्मयं परमं गतः । उत्तस्थौ स्वपुरीं प्राप चित्रध्वजपताकिनीम् ॥ 30-52 ब्रह्मणोदीरितं वाक्यं मन्त्रिवृद्धे निवेद्य च । श्रीजयन्थीव्रतं भूपो अकरोद्भार्यया सह ॥ 30-53 तेन पुण्यप्रभावेन सुतं चन्द्रप्रभं किल । लेभे राज्यं च कोशं च शत्रूणामन्तकोऽबहव्त् । रिपून्निर्जित्य संग्रामे राज्ञां चैवाग्रतोऽभवत् ॥ 30-54 तस्मात्त्वमपि राजेन्द्र पुत्रकामो यदि प्रभो । राज्यकामोऽपि वा तात कुरु व्रतमनुत्तमम् ॥ 30-55 ककुस्थस्य प्रिया साध्वी मागधी पद्मलोचना । तेन सार्धमिदं कृत्वा रघुं लेभे सुदक्षिणा ॥ 30-56 आज्ञां दशरथस्यास्य रामोऽपि शिरसा वहन् । वैदेह्या सह धर्मात्मा सुमित्रातनयेन च । प्रपेदे दण्डकारण्यं तत्रेदमकरोत्सुधीः ॥ 30-57 खरादीन्राक्षसान्हत्वा लेभे राज्यं सुतं कुशम् । इन्द्राणी ह्यलभत्पुत्रं जयन्तं सुरनायकम् ॥ 30-58 पार्वती षण्मुखं लेभे व्रतेनानेन सुव्रत । गान्धारी चैव माद्री च कुन्ती च पतिन सह । युष्मान्वै सुषुवे कुन्ती माद्री गान्धारसंभवा ॥ 30-59 पुत्रदं पुत्रकामानां राज्यदं राज्यकामिनां । जयप्रदमिदं तात पापिनामपि पापहृत् ॥ 30-60 स्वर्गमोक्षप्रदं नॄणां जयन्थीव्रतमुत्तमम् । त्वं राजन्सर्वपापघ्नं भुक्तिमुक्तिफलप्रदम् । कुरु वृद्धिं च पुत्रांश्च अचिरात्प्राप्स्यसे ध्रुवम् ॥ 30-61 वैशंपाय उवाच श्रुत्वेदं पुण्यमाख्यानं pRIto धर्मसुतो वशी । नत्वा कृष्णं जगन्नाथं पुनः श्रोतुं मनो दधे ॥ 30-62 य इदं पुण्यमाख्यानं नारदेन प्रभाषितम् । श्रुत्वा पापविनिर्मुक्तो नरो नाकं samashnute ॥ 30-63 March 6, 2009