Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम्  - 30

जयन्थीमाहात्मय्म्

जनमेजय   उवाच  

आश्चर्यमतुलम् धर्मं श्रुत्वा प्रीतो युधिष्ठिरः    |
किमपृच्छन्मुनिश्रेष्ठ ब्रूहि तन्मे पितामहम्  ॥   30-1

वैशंपायन उवाच  

आश्चर्यं पृष्टवान्धर्मं धर्मसूनुः पितामहम्  |
सर्वभाग्यकरं पुण्यं सर्वलोकेषु विश्रुतम्  ॥  30-2

युधिष्ठिर उवाच  

केन व्रतेन मे राज्यं भविष्यति पितामह  |
तद्व्रतं तस्य माहात्म्यं वद प्रियकरं  हरेः  ॥  30-3
पितामह विशेषेण भक्तोऽसि जगतीपतेः  |
त्वं सदा सर्वधर्मज्ञ ब्रूहि व्रतमनुत्तमम्  ॥  30-4

भीष्म उवाच  

व्रतानामपि सर्वेषामुत्तमं यद्विदुर्बुधाः  |
तद्व्रतं शृणु कौन्तेय नारदोक्तं मया श्रुतम्  ॥  30-5
विख्यातं त्रिषु लोकेषु जयन्तीत्यभिधानतः  |
तस्य व्रतस्य माहात्म्यं  प्रवक्ष्यामि हिताय ते  ॥  30-6
वक्ष्ये जयन्तीमाहात्म्यम् शृणु राजकुलोत्तम  |
यस्य श्रवणमात्रेण  वाजपेयफलं लभेत्  ॥  30-7
पुरा सनत्कुमारेण नारदाय प्रभाषितम्  |
आश्चर्यं नित्यमाख्यातं सर्वदानफलप्रदम्  |
जयन्त्याः सदृशं पुण्यं त्रिषु लोकेषु नो नृप  ॥  30-8
मोक्षदं कुर्वतां भक्त्या  जयन्तीव्रतमुत्तमम्  |
जयन्तीं वै प्रशंसन्ति मुनयः पुण्यकाङ्क्षिण  |
व्रतानां चैव सर्वेषामुत्तमं  तत्प्रचक्षते  ॥  30-9
ब्रह्मक्षत्रविशां चैव शूद्राणां चैव योषितां ।
मोक्षदं कुर्वतां भक्त्या  विष्णुप्रियकरं प्रभो  ॥  30-10
जयन्त्यां नैव भुञ्जीत धर्म बुद्धिर्यदि स्थिता  |
भुङ्क्ते यदि स पापी स्याद्रौरवं नरकं व्रजेत्  ॥  30-11
महापातकयुक्तो वा युक्तो वा सर्वपातकैः  |
जयन्त्यां तु निराहारः स्थित्वा याति हरेः पदम्  ॥  30-12
श्रीजयन्ती महापुण्या विष्णोः प्रियकरा तिथिः  |
संसेव्या सर्वदा विप्रैः संसारच्छेदलिप्सुभिः  ॥  30-13
जयन्त्यां प्रातरुथाय निगृहीताखिलेन्द्रियः  |
स्नात्वा च विधिवत्विष्णुमर्चयत्प्रयतेन्द्रियः  ॥  30-14
विष्णोः समीपे शायीत नारायणपरायनः  |
रात्रौ जागररणं कृत्वा हरिसायूज्यमश्नुते  ॥  30-15
नृत्तगीतादिवाद्यैश्च पुराणश्रवणादिभिः  |
सेवां कृत्वा हरेः रम्यां हरिसालोक्यमश्नुते  ॥  30-16
पुत्रकामो लभेत्पुत्रं धनकामो लभेद्धनं  |
राज्यकामो लभेद्राज्यं जयन्त्यास्तु प्रभावतः  ॥  30-17
उपवासव्रतपरो धर्मकारी भवेन्नृप  |
चण्डालान्पतितान्वापि  वाङ्मात्रेणापि  नालपेत्  ॥  30-18
श्रीजयन्त्या  व्रतं ये तु कुर्वन्ति श्रद्धया नराः  |
ते यान्ति विष्णुभवनं परमानन्ददायकम्  ॥  30-19
अस्वमेधसहस्राणि  वाजपेयशतानि च  |
कृत्वा यत्फलमाप्नोति जयन्त्यास्तत्फलं ध्रुवम्   ॥  30-20
यर्दृच्छया  कृता यैस्तु  तेषां पापं छिनत्ति हि  |
सुपुत्रदायिनी ह्येषा शरीरारोग्यदायिनी  |
सुकलत्रप्रदा ह्येषा  विष्णुलोकप्रदायिनी  ॥  30-21
जयन्त्यां कुरुते यस्तु यत्किंचिद्दानमुत्तमम्  |
स वै ब्रह्म समाप्नोति साक्षात्कृष्णमुखोदितम्  ॥  30-22
तिलकन्यागवां दानं  यो ददाति नृपोत्तम  |
कोटिवंशसमायुक्तो विष्णुलोकं स गच्छति  ॥  30-23
अष्टमी च जयन्ती च देवदेवस्य चक्रीणः  |
शुभे ह्येते महाभाग विष्णोः प्रियकरे तिथी  |
जयन्ती मोक्षदा प्रोक्ता सर्वेषां  व्रतकारिणाम्  ॥  30-24
अष्टमी मुक्तिदा प्रोक्ता ब्रह्मलोकप्रदायिनी  ॥  30-25
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
धर्मव्रतस्य चरितं  सर्वमङ्गलदायकम्   ॥  30-26
कुरुक्षेत्रे पुरा राजन्सोमवंशसमुद्भवः  |
धर्मव्रतो महानासीच्चन्द्रकान्तसुतः प्रभुः  |
धर्मेण पालितास्तेन जना जनपदास्तथा  ॥  30-27
कालिन्दीतीरमाश्रित्य स राजा जनमेजय  |
राजसूयांश्चकारासौ पञ्चत्रिंशत्प्रतापवान् ।
अश्वमेधांश्च राजेन्द्र षट्त्रिंशन्नर्मदातटे  ॥  30-28
पृथिवी पालिता तेन शरदामयुतं  नृप  |
तावत्पुत्रसमायोगो  नैवाभूतस्य भूपतेः  ॥  30-30
शत्रुभिः पीदितो राजा राज्याद्भ्रष्टो महामनाः  |
पुरिं निवेश्य सचिवे वर्जितं सर्वसंपदा  |
वनं जगाम धर्मात्मा तपस्तप्तुमपुत्रवान्  ॥  30-30
तत्राराद्य चिरं कालं ब्रह्मणं भुवनेश्वरम्  |
सहस्रत्रयमब्दानाएकाहमिव सोऽभवत्  ॥  30-31
ग्रीष्मे पञ्चाग्निमध्यस्थो  वर्षतौ निष्कुटी नृप  |
हेमन्ते तु ह्रदेवासी कालिन्ध्याः सरितः प्रभो  ॥  30-32
त्य्क्ताहारस्त्य्क्तनिद्रस्त्यक्तभोगाः प्रतापवान्  |
आचरत्तप उग्रं तु रवौ संन्यस्तलोचनः  ॥  30-33
तपसा तस्य राजेन्द्र देवा भीता दिवं गताः  |
रम्भातिलोत्तमाभ्यां तु निवारयितुमक्षमाः  |
सत्यलोकं तदा जग्मुर्विज्ञप्तुं परमेष्ठिनः  ॥  30-34
तत्र स्थित्वा चिरं कालं स्थवैः स्तुत्वा पितामहम्  |
इदमूचुरनूचानाः कृताञ्जलिपुटास्तदा  ॥  30-35
पाहि लोकपते  तात धर्मव्रतमयार्दितान्  |
वस्तुं त्रिविष्टपे शक्यं नैवास्माभिरकण्टकैः  ॥  30-36
तस्य चित्तं भवान्वेत्ति न हि विन्दामहे वयम्  |
अस्मास्वपि च ते प्रीतिरस्ति चेत्पालयस्व ह  ॥  30-37

ब्रह्मोवाच  

शृणुध्वं मद्वचः पुत्राः युषम्द्धितकरं परम्  |
धर्मव्रतेस्तु राजेन्द्रो मामेव स्तुवते प्रभुः  |
तस्माद्भयमिदं नास्ति  युष्माकं मम चैव हि  ॥  30-38
सर्वेषामेव देवानां मा  भूद्राज्ञो  महद्भयम्  |
गच्छध्वं पूर्ववत्तूर्णं त्रिविष्टपमरिंदमाः  ॥  30-39    
इत्युक्त्वाः देवताः सर्वाश्चन्द्रादित्यमरुद्गणाः  |
त्रिविष्टपं पुनः प्राअपुर्मुक्तदुःखा महाबलाः  ॥  30-40
तस्मिन्नवसरे धाता विस्वयोनिः समाधिमान्  |
आजगाम  नृपस्याशु प्रदातुं वरमुत्तमन् ॥  30-41

ब्रह्मोवाच  

धर्मव्रत महाभाग तपसा तोषितोऽस्म्यहम्  |
वरं वरय भद्रं ते वरदोऽहमिहागतः  ॥  30-42

bhIShMa uvAcha  

ब्रह्मणोदीरितं वाक्यं श्रुत्वा प्रीतो नृपोत्तमः  |
कृताञ्जलिपुटो धीमान्नमस्कृत्वा वचोऽब्रवीत्  ॥  30-43
कृतार्थोऽस्मि महाभाग पुत्रं देहि पितामह  |
अपुत्राणां तु लोकोऽस्ति नैवेति यमतः श्रुतम्  ॥  30-44
कृताञ्जलिपुटं दीनं कृशाङ्गं प्रेक्ष्य विस्वसृट्  |
स्पृशन् प्रोवाच राजेन्द्र  वर्धयंस्तस्य मानसम्  ॥  30-45
धर्मव्रत महाभाग पुत्रोत्पत्तेस्तु  कारणम्  |
दिव्यभोगप्रदं नॄणां यद्व्रतं तद्वदामि ते  ॥  30-46
जयन्थी भवता सेव्या विशेषेण नृपोत्तम  |
हरिप्रिया तु सा देवी जयन्थी लोकविष्रुता  |
सा दास्यति  च ते पुत्रं दिव्यरूपमरिंदम  ॥  30-47

धर्मव्रत उवाच  

शत्रुभिर्हृतराज्यस्य  सपुत्रस्य च मेऽनघ  |
कथं वस्तुं मया शक्यं स्वपुरे देववल्लभ   ॥  30-48

ब्रह्मोवाच  

अत्युन्नतपदं राजन्काङ्क्षिणा ब्रह्मयोनिना  |
कृता मया जयन्थीयं यया प्राप्तमिदं पदम्  ॥  30-49
इच्छता राज्यपुत्रौ च त्वया सेव्या प्रयत्नतः  |
जयन्थी रजशार्दूल सर्वसंपद्भवेन्नृप  ॥  30-50
इत्युक्त्वा राजशार्दूलं परमेष्ठी  जगत्प्रभुः  |
स प्रहृष्टो महाराज स्वप्नं दृष्ट्वेव धर्मज  ॥  30-51
तिरोधते स भूपालो विस्मयं परमं गतः  |
उत्तस्थौ स्वपुरीं प्राप  चित्रध्वजपताकिनीम्  ॥  30-52
ब्रह्मणोदीरितं वाक्यं मन्त्रिवृद्धे निवेद्य च  |
श्रीजयन्थीव्रतं भूपो अकरोद्भार्यया सह  ॥  30-53
तेन पुण्यप्रभावेन  सुतं चन्द्रप्रभं किल  |
लेभे राज्यं च कोशं च शत्रूणामन्तकोऽबहव्त्  |
रिपून्निर्जित्य संग्रामे राज्ञां चैवाग्रतोऽभवत्  ॥  30-54
तस्मात्त्वमपि राजेन्द्र पुत्रकामो यदि प्रभो  |
राज्यकामोऽपि वा तात कुरु व्रतमनुत्तमम्  ॥  30-55
ककुस्थस्य प्रिया साध्वी  मागधी पद्मलोचना  |
तेन सार्धमिदं कृत्वा रघुं लेभे सुदक्षिणा  ॥  30-56
आज्ञां दशरथस्यास्य रामोऽपि शिरसा वहन्  |
वैदेह्या सह धर्मात्मा सुमित्रातनयेन च  |
प्रपेदे दण्डकारण्यं  तत्रेदमकरोत्सुधीः  ॥  30-57
खरादीन्राक्षसान्हत्वा  लेभे राज्यं सुतं कुशम्  |
इन्द्राणी ह्यलभत्पुत्रं  जयन्तं सुरनायकम्  ॥  30-58
पार्वती षण्मुखं लेभे व्रतेनानेन सुव्रत  |
गान्धारी चैव माद्री च कुन्ती च पतिन सह  |
युष्मान्वै सुषुवे कुन्ती माद्री गान्धारसंभवा  ॥  30-59
पुत्रदं पुत्रकामानां राज्यदं राज्यकामिनां  |
जयप्रदमिदं तात  पापिनामपि पापहृत्  ॥  30-60
स्वर्गमोक्षप्रदं नॄणां जयन्थीव्रतमुत्तमम्  |
त्वं राजन्सर्वपापघ्नं  भुक्तिमुक्तिफलप्रदम्  |
कुरु वृद्धिं च पुत्रांश्च अचिरात्प्राप्स्यसे ध्रुवम्  ॥  30-61

वैशंपाय उवाच  

श्रुत्वेदं पुण्यमाख्यानं pRIto धर्मसुतो वशी  |
नत्वा कृष्णं जगन्नाथं  पुनः श्रोतुं मनो दधे  ॥  30-62
य इदं पुण्यमाख्यानं नारदेन प्रभाषितम्  |
श्रुत्वा पापविनिर्मुक्तो  नरो नाकं समश्नुते  ॥  30-63


March 6, 2009