Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 31 सत्सङ्गमहिमा वैशंपायन उवाच देवदेवारविन्दाक्ष मायातीत महामते । त्वद्पादकमलं वन्द्यं नमामि सततं विभो ॥ 31-1 इति निश्चित्य मनसा धर्मराजः पितामहम् । विनयावनतो भूत्वा प्राञ्जलिर्वाक्यमब्रवीत् ॥ 31-2 युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद । मोक्षोपायं सतां सङ्गं यन्मे तद्ब्रूहि पापहम् ॥ 31-3 भीष्म उवाच पापिनो मनुजस्येह सत्सङ्गान्मुक्तिरिष्यते । परया हरिभक्त्या च शाश्वती भवति प्रभो ॥ 31-4 शृणु पार्थ महाभाग माहात्म्यं शार्ङ्गधन्विनः । तस्य संनिधिमात्रेण नराणां मुक्तिरय्वया ॥ 31-5 नारायणः परं ज्योतिर्ज्योतिषां ज्योतिरुत्तमम् । ये प्रपन्ना महात्मानस्तेषं मुक्तिर्हि शाश्वती ॥ 31-6 अत्रैवोदाहरन्तीममितिहासं पुरातनम् । सर्वपापहरं पुण्यमायुर्वर्धनमुत्तमम् ॥ 31-7 आसीत्पुरा महाराज क्षत्रियो लोककण्टकः । नक्षत्रवर्मा बलवान्मूर्खो वै लोकपीडकः ॥ 31-8 परदारपरद्रव्यग्रहणे सततोद्यतः । अधर्मनिरतो नित्यं बहुधा जनपीडकः ॥ 31-9 हतवान्ब्राह्मणान्गाश्च शतशोऽथ सहस्रशः । देवस्वहरणे नित्यम् परस्वहरणे तथा । उद्य्क्तः सर्वदा राजंश्चोरव्याधैश्च सेवितः ॥ 31-10 तेन पापान्यनेकानि कृतानि सुबहूनि च । न तेषां शक्यते वक्तुं संख्या वत्सरकोटिभिः ॥ 31-11 स कदाचिन्महाभाग सर्वेषामन्तकोपमः । विदेहनगरं राजन्सर्वसंपत्समायुतम् ॥ 31-12 योषिद्भिर्भूषिताभिश्च पुरुषैः पट्टसायुधैः । सर्वमङ्गलसंयुक्तैर्विविधैश्च पदातिभिः ॥ 31-13 अलंकृतं विपणिभिस्तोरणैः सर्वतोमुखैः । ययौ पुरं बहुविधैः पूरितं धनराशिभिः ॥ 31-14 तस्योपकण्ठे देवस्य मन्दिरं मणिपूरितम् । हाटकैर्निर्मितैः कुम्भैः शालाकैः काञ्चनैश्चितम् । तप्तकाञ्चनसाहस्रैर्निर्मितैस्तोरणैर्युतम् ॥ 31-15 एवंभूतं devagr^ihaM नानागोपुरशोभितम् । नक्षत्रवर्मा बलवान्दृष्ट्वा तत्र मुदं ययौ ॥ 31-16 हराभ्यत्र सुवर्णानि बहूनिति विनिश्चितः । जगाम विष्णुभवनं नक्षत्रश्चौर्यलोलुपः ॥ 31-17 तत्रापश्याद्द्विजवरं शान्तं तत्त्वार्थकोविदम् । परिचर्यापरं विष्णोरुदङ्कं तपसां निधिम् । एकाकीनं दयालुं च निःस्पृहं ध्यानलोलुपम् ॥ 31-18 दृष्ट्वा नक्षत्रवर्मासौ स्वचौर्यस्यान्तरायिनम् । देवताद्रव्यजालं तु समादातुमना निशि । उदङ्कं हन्तुमारेभे विवृतासिर्मदोद्धतः ॥ 31-19 पादेनाक्रम्य तद्वक्षो जटां संगृह्य पाणिना । हन्तुं कृतमतिं क्रूरमुदङ्कः प्रेक्ष्य चाब्रवीत् ॥ 31-20 भो भो सधो वृथा मां त्वं हनिष्यसि निरागसम् । मया किमपराधं ते कृतं तद्ब्रूहि सुव्रत ॥ 31-21 कृतापराधिनं लोके शिक्षां कुर्वन्ति यत्नतः । न हिंसन्ति वृथा सौम्य सज्जना अपि पापिनम् ॥ 31-22 विरोधिष्वपि मूर्खेषु दृष्ट्वा वै चोत्तमान्गुणान् । विरोधं नाधिगच्छन्ति सज्जनाः शान्तचेतसः ॥ 31-23 बहुधा बाध्यमानोऽपि यो नरः क्षमयान्वितः । तमुत्तमं नरं प्राहुर्विष्णोः प्रियकरः स्मृतः ॥ 31-24 अहो विधिर्वैः बलवान्बाधते विविधं जनान् । सर्वस्ङ्गविहीनोऽपि बाध्यते हि दुरात्मना ॥ 31-25 अहो निष्कारणं लोके बाध्यन्ते पापिनो जनान् । तत्रापि साधून्बाधन्ते न समानान्कथंचन ॥ 31-26 अहो माया बलवती मोहयत्यखिलं जगत् । पुत्रमित्रकलत्रार्थं सर्वदुःखे नियोक्ष्यते ॥ 31-27 परद्रव्यापहरणे कळत्रं पोषितं त्वया । अन्ते तत्सर्वमुत्सृज्य एक एव प्रयाति हि ॥ 31-28 मम माता मम पिता मम भार्या ममात्मजः । ममेदमिति जन्तूनां ममता बाधते वृथा ॥ 31-29 यावदर्जयसि द्रव्यं तावदेव हि बान्धवाः । धर्माधर्मौ सहैवास्तां धनादीनां समार्जने ॥ 31-30 यद्भावि तद्भवत्येव यन्न भावि न तद्भवेत् । इति निश्चितबुद्धीनां न चिन्ता बाधते क्वचित् ॥ 31-31 अहो दुःखं मनुष्याणां ममताकुलचेतसां । महापापानि कृत्वापि परांस्तुष्यन्ति यत्नतः ॥ 31-32 अर्जितं तु धनं सर्वं भुञ्जते बान्धवाः सदा । स्वयमेकस्तमोमूढस्तत्पापफलमश्नुते ॥ 31-33 इति ब्रुवाणं तमृषिं विमुच्य भयविह्वलः । नक्षत्रः प्राञ्जलिः प्राह क्षमस्वेति पुनः पुनः ॥ 31-34 सतां सङ्गप्रभावेन हरिसंनिधिमात्रतः । गतपापो ववन्देऽथ ह्यनुतापीदमब्रवीत् ॥ 31-35 मया मूढेन पापानि कृतानि सुबहूनि च । तानि सर्वाणि नष्टानि विप्रेन्द्र तव दर्शनात् ॥ 31-36 अहोऽहं पापधीर्नित्यं महापापं समाचरन् । कथं मे निष्कृतिर्भूयात्कं यामि शरणं प्रभो ॥ 31-37 पूर्वजन्मार्जितैः पापैर्लुब्धकत्वमवाप्तवान् । क्षत्रियोऽपि च पपानि कृत्वा कां गतिवाप्नुयात् ॥ 31-38 अहो ममायुः क्षयमेति सर्वं पापान्यनेकानि समार्जितानि । प्रतिक्रिया नापि कृता मयैषां गतिश्च का स्यान्मम जन्म किं वा ॥ 31-39 अहो विधिः पापशताकुलम् मां किं सृष्टुवान् भारतरं च मह्याः । कृतं च पापं च मया च भोज्यं कियस्तु जन्मस्वहमुग्रजन्मा ॥ 31-40 भीष्म उवाच एवं विनिन्द्य चत्मानं नक्षत्रो ह्यात्मना तदा । अन्तस्तापाघ्निना दग्धः सद्यः पञ्चत्वमागतः ॥ 31-41 उदङ्क पतितं प्रेक्ष्य नक्षत्रं तु दयापरः । हरिपादोदकेनैव ह्यभ्यषिञ्चन्महामतिः ॥ 31-42 हरिपादोदकस्पर्शान्नक्षत्रो गतकल्मषः । दिव्यं विमानमारुह्य मुनिमेनमथाब्रवीत् ॥ 31-43 उदङ्क मुनिशार्दूल गुरुस्त्वं मम सुव्रत । विमुक्तस्त्वत्प्रसादेन महापातककञ्चुकात् ॥ 31-44 ज्ञानं त्वदुपदेशन्मे संजातं मुनिपुंगव । तेन मे पापजालानि विनष्टान्यतिवेगतः ॥ 31-45 हरिपादोदकं यस्मान्मयि त्वं सिक्तवान्मुने । प्रापितोऽस्मि त्वया तस्मात्तद्विष्णोः परमं पदम् ॥ 31-46 त्वयाहं कृतकृत्योऽस्मि प्राप्तवानुत्तमं पदम् । तस्मान्नतोऽस्मि ते विद्वन्यत्कृतं तत्क्षमस्व मे ॥ 31-47 इत्युक्त्वा देवकुसुमैर्मुनिमेनमवाकिरत् । प्रदक्षिणत्रयं कृत्वा नमस्कारं चकार ह ॥ 31-48 ततो विमानमारुह्य सर्वकामसमन्वितम् । अप्सरोगणसंकीर्णं प्रपेदे हरिमन्दिरम् ॥ 31-49 एतद्दृष्त्वा विस्मयानो ह्युदङ्कस्तपसां निधिः । शिरस्यञ्जलिमाधाय अस्तौषित्कमलापतिम् ॥ 31-50 लोकनाथ नमस्तेऽस्तु सर्वभूतदयापरः । पाहि मां पुण्डरीकाक्ष संसारभृशपीडितम् ॥ 31-51 त्वयाहं तारितो देव सर्वजन्मकृतैरघैः । त्वत्संनिधिं प्रविष्टस्य क्ष्त्रबन्धोर्दुरात्मनः ॥ 31-52 पश्यतो मे महाभाग मुक्तिमद्य प्रदत्तवान् । त्वत्पादकमलादन्या गतिर्मम न विद्यते ॥ 31-53 पाहि पाहि जगन्नथ प्रणतार्तिप्रणाशन । त्वमेव जगतां नाथ गतिर्म भक्तवत्सल ॥ 31-54 भीश्म उवाच एवं वै कृतकृत्येन मुनिना प्रार्तितो हरिः । दर्शयित्वा स्वकं रूपं तमादाय स्वकं पदम् । गत्वां तं स्थापयामास मुनिं सारूप्यतां गतम् ॥ 31-55 तस्मात्वमपि राजेन्द्र सत्सङ्गं कुरु सर्वदा । सत्सङ्गान्मुक्तिमाप्नोति सत्यं नारदभाषितम् ॥ 31-56 त्वया सर्वेषु कालेषु सन्तः पूज्या युधिष्ठिर । तृप्तास्ते तु प्रदास्यन्ति भुक्तिं मुक्तिं च शाश्वतीं ॥ 31-57 य इदं पुण्यमाख्यानं नारदेन प्रभाषितम् । शृणोति सततं भक्त्या ब्रह्मलोकं स गच्छति ॥ 31-58 विषयेषु विरक्तिः स्याद्विष्णुभक्तिर्दृढा भवेत् । केशवस्य पदं गत्वा सर्वान्वंशान्समुद्धरेत् ॥ 31-59 March 8, 2009