Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम्  31

सत्सङ्गमहिमा

वैशंपायन उवाच  

देवदेवारविन्दाक्ष मायातीत महामते   |
त्वद्पादकमलं वन्द्यं नमामि सततं विभो  ॥   31-1
इति निश्चित्य मनसा धर्मराजः पितामहम्  |
विनयावनतो भूत्वा प्राञ्जलिर्वाक्यमब्रवीत्  ॥  31-2

युधिष्ठिर उवाच  

पितामह महाप्राज्ञ  सर्वशास्त्रविशारद  |
मोक्षोपायं सतां सङ्गं यन्मे तद्ब्रूहि पापहम्  ॥  31-3

भीष्म उवाच  

पापिनो मनुजस्येह सत्सङ्गान्मुक्तिरिष्यते  |
परया हरिभक्त्या च शाश्वती भवति प्रभो  ॥  31-4
शृणु पार्थ महाभाग माहात्म्यं शार्ङ्गधन्विनः  |
तस्य संनिधिमात्रेण नराणां मुक्तिरय्वया  ॥  31-5
नारायणः परं ज्योतिर्ज्योतिषां  ज्योतिरुत्तमम्  |
ये प्रपन्ना महात्मानस्तेषं मुक्तिर्हि शाश्वती  ॥  31-6
अत्रैवोदाहरन्तीममितिहासं  पुरातनम्  |
सर्वपापहरं पुण्यमायुर्वर्धनमुत्तमम्  ॥  31-7
आसीत्पुरा महाराज क्षत्रियो लोककण्टकः  |
नक्षत्रवर्मा बलवान्मूर्खो वै लोकपीडकः  ॥  31-8
परदारपरद्रव्यग्रहणे सततोद्यतः  |
अधर्मनिरतो नित्यं  बहुधा जनपीडकः  ॥  31-9
हतवान्ब्राह्मणान्गाश्च शतशोऽथ सहस्रशः  |
देवस्वहरणे नित्यम् परस्वहरणे तथा  |
उद्य्क्तः सर्वदा राजंश्चोरव्याधैश्च सेवितः  ॥  31-10
तेन पापान्यनेकानि कृतानि सुबहूनि च  |
न तेषां शक्यते वक्तुं संख्या वत्सरकोटिभिः  ॥  31-11
स कदाचिन्महाभाग  सर्वेषामन्तकोपमः  |
विदेहनगरं राजन्सर्वसंपत्समायुतम्  ॥  31-12
योषिद्भिर्भूषिताभिश्च पुरुषैः पट्टसायुधैः  |
सर्वमङ्गलसंयुक्तैर्विविधैश्च  पदातिभिः  ॥  31-13
अलंकृतं विपणिभिस्तोरणैः सर्वतोमुखैः  |
ययौ पुरं बहुविधैः पूरितं धनराशिभिः  ॥  31-14
तस्योपकण्ठे देवस्य मन्दिरं मणिपूरितम्  |
हाटकैर्निर्मितैः कुम्भैः शालाकैः काञ्चनैश्चितम्  |
तप्तकाञ्चनसाहस्रैर्निर्मितैस्तोरणैर्युतम्  ॥  31-15
एवंभूतं devagr^ihaM नानागोपुरशोभितम्  |
नक्षत्रवर्मा बलवान्दृष्ट्वा तत्र मुदं ययौ  ॥  31-16
हराभ्यत्र सुवर्णानि  बहूनिति विनिश्चितः  |
जगाम विष्णुभवनं नक्षत्रश्चौर्यलोलुपः  ॥  31-17
तत्रापश्याद्द्विजवरं शान्तं तत्त्वार्थकोविदम्  |
परिचर्यापरं विष्णोरुदङ्कं तपसां निधिम्  |
एकाकीनं दयालुं च निःस्पृहं ध्यानलोलुपम्  ॥  31-18
दृष्ट्वा नक्षत्रवर्मासौ  स्वचौर्यस्यान्तरायिनम्  |
देवताद्रव्यजालं तु  समादातुमना निशि  |
उदङ्कं हन्तुमारेभे  विवृतासिर्मदोद्धतः  ॥  31-19
पादेनाक्रम्य तद्वक्षो जटां संगृह्य पाणिना  |
हन्तुं कृतमतिं क्रूरमुदङ्कः प्रेक्ष्य चाब्रवीत्  ॥  31-20
भो भो सधो वृथा मां त्वं  हनिष्यसि निरागसम्  |
मया किमपराधं ते  कृतं तद्ब्रूहि सुव्रत ॥  31-21
कृतापराधिनं लोके  शिक्षां कुर्वन्ति यत्नतः ।
न हिंसन्ति वृथा सौम्य सज्जना अपि पापिनम्  ॥  31-22       
विरोधिष्वपि मूर्खेषु दृष्ट्वा वै चोत्तमान्गुणान्  |
विरोधं नाधिगच्छन्ति सज्जनाः शान्तचेतसः  ॥  31-23
बहुधा बाध्यमानोऽपि  यो नरः क्षमयान्वितः  |
तमुत्तमं नरं प्राहुर्विष्णोः प्रियकरः स्मृतः  ॥  31-24
अहो विधिर्वैः  बलवान्बाधते विविधं जनान्  |
सर्वस्ङ्गविहीनोऽपि बाध्यते हि दुरात्मना  ॥  31-25
अहो निष्कारणं लोके बाध्यन्ते पापिनो जनान्  |
तत्रापि साधून्बाधन्ते न समानान्कथंचन  ॥  31-26
अहो माया बलवती मोहयत्यखिलं जगत्  |
पुत्रमित्रकलत्रार्थं सर्वदुःखे नियोक्ष्यते  ॥  31-27
परद्रव्यापहरणे कळत्रं पोषितं त्वया  |
अन्ते तत्सर्वमुत्सृज्य एक एव प्रयाति हि  ॥  31-28
मम माता मम पिता मम भार्या ममात्मजः  |
ममेदमिति जन्तूनां ममता बाधते वृथा  ॥  31-29
यावदर्जयसि द्रव्यं तावदेव हि बान्धवाः  |
धर्माधर्मौ सहैवास्तां धनादीनां समार्जने  ॥  31-30
यद्भावि तद्भवत्येव यन्न भावि न तद्भवेत्  |
इति निश्चितबुद्धीनां न चिन्ता बाधते क्वचित्  ॥  31-31
अहो दुःखं मनुष्याणां ममताकुलचेतसां  |
महापापानि कृत्वापि परांस्तुष्यन्ति यत्नतः  ॥  31-32
अर्जितं तु धनं सर्वं भुञ्जते  बान्धवाः सदा  |
स्वयमेकस्तमोमूढस्तत्पापफलमश्नुते  ॥  31-33
इति ब्रुवाणं  तमृषिं विमुच्य भयविह्वलः  |
नक्षत्रः प्राञ्जलिः  प्राह  क्षमस्वेति पुनः पुनः  ॥  31-34
सतां सङ्गप्रभावेन हरिसंनिधिमात्रतः  |
गतपापो ववन्देऽथ ह्यनुतापीदमब्रवीत्  ॥  31-35
मया मूढेन पापानि कृतानि सुबहूनि च  |
तानि सर्वाणि नष्टानि विप्रेन्द्र तव दर्शनात्  ॥  31-36
अहोऽहं पापधीर्नित्यं महापापं समाचरन्  |
कथं मे निष्कृतिर्भूयात्कं यामि शरणं प्रभो  ॥ 31-37
पूर्वजन्मार्जितैः पापैर्लुब्धकत्वमवाप्तवान्  |
क्षत्रियोऽपि च पपानि कृत्वा कां गतिवाप्नुयात्  ॥  31-38
अहो ममायुः क्षयमेति सर्वं
पापान्यनेकानि समार्जितानि  |
प्रतिक्रिया नापि कृता मयैषां 
गतिश्च का स्यान्मम जन्म किं वा  ॥  31-39
अहो विधिः पापशताकुलम्  मां  
किं सृष्टुवान् भारतरं च मह्याः  |
कृतं च पापं च मया च भोज्यं  
कियस्तु जन्मस्वहमुग्रजन्मा  ॥  31-40

भीष्म उवाच  

एवं विनिन्द्य  चत्मानं  नक्षत्रो ह्यात्मना तदा  |
अन्तस्तापाघ्निना दग्धः सद्यः पञ्चत्वमागतः  ॥  31-41
उदङ्क पतितं प्रेक्ष्य नक्षत्रं तु दयापरः  |
हरिपादोदकेनैव ह्यभ्यषिञ्चन्महामतिः  ॥  31-42
हरिपादोदकस्पर्शान्नक्षत्रो  गतकल्मषः  |
दिव्यं विमानमारुह्य मुनिमेनमथाब्रवीत्  ॥  31-43
उदङ्क मुनिशार्दूल गुरुस्त्वं मम सुव्रत  |
विमुक्तस्त्वत्प्रसादेन  महापातककञ्चुकात्  ॥  31-44
ज्ञानं त्वदुपदेशन्मे संजातं मुनिपुंगव  |
तेन मे पापजालानि  विनष्टान्यतिवेगतः  ॥  31-45
हरिपादोदकं यस्मान्मयि त्वं सिक्तवान्मुने ।
प्रापितोऽस्मि त्वया  तस्मात्तद्विष्णोः परमं पदम्  ॥  31-46
त्वयाहं कृतकृत्योऽस्मि  प्राप्तवानुत्तमं पदम्  |
तस्मान्नतोऽस्मि ते  विद्वन्यत्कृतं तत्क्षमस्व मे  ॥  31-47
इत्युक्त्वा देवकुसुमैर्मुनिमेनमवाकिरत्  |
प्रदक्षिणत्रयं कृत्वा नमस्कारं चकार ह  ॥  31-48
ततो विमानमारुह्य सर्वकामसमन्वितम्  |
अप्सरोगणसंकीर्णं प्रपेदे हरिमन्दिरम्  ॥  31-49
एतद्दृष्त्वा विस्मयानो ह्युदङ्कस्तपसां निधिः  |
शिरस्यञ्जलिमाधाय अस्तौषित्कमलापतिम्  ॥  31-50
लोकनाथ नमस्तेऽस्तु  सर्वभूतदयापरः  |
पाहि मां पुण्डरीकाक्ष संसारभृशपीडितम्  ॥  31-51
त्वयाहं तारितो देव सर्वजन्मकृतैरघैः  |
त्वत्संनिधिं प्रविष्टस्य क्ष्त्रबन्धोर्दुरात्मनः  ॥  31-52
पश्यतो मे महाभाग मुक्तिमद्य प्रदत्तवान्  |
त्वत्पादकमलादन्या गतिर्मम न विद्यते  ॥  31-53
पाहि पाहि जगन्नथ प्रणतार्तिप्रणाशन  |
त्वमेव जगतां नाथ  गतिर्म भक्तवत्सल  ॥  31-54

भीश्म उवाच  

एवं वै कृतकृत्येन मुनिना प्रार्तितो हरिः  |
दर्शयित्वा स्वकं रूपं  तमादाय स्वकं पदम्  |
गत्वां तं स्थापयामास  मुनिं सारूप्यतां गतम्  ॥  31-55
तस्मात्वमपि राजेन्द्र सत्सङ्गं कुरु सर्वदा  |
सत्सङ्गान्मुक्तिमाप्नोति सत्यं नारदभाषितम्  ॥  31-56
त्वया सर्वेषु कालेषु सन्तः पूज्या युधिष्ठिर  |
तृप्तास्ते तु प्रदास्यन्ति  भुक्तिं मुक्तिं च शाश्वतीं  ॥  31-57
य इदं पुण्यमाख्यानं नारदेन प्रभाषितम्  |
शृणोति सततं भक्त्या ब्रह्मलोकं स गच्छति  ॥  31-58
विषयेषु विरक्तिः स्याद्विष्णुभक्तिर्दृढा भवेत्  |
केशवस्य पदं गत्वा सर्वान्वंशान्समुद्धरेत्  ॥  31-59


March 8, 2009