Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 34 कावेरिमाहात्म्यम् अनन्त उवाच ऋषिरौद्दालको नाम वेदवेदाङ्गपारगः । शान्तो जितेन्द्रियो मौनी सदा ध्यानपरायणः ॥ 34-1 अत्रैव सुचिरं कालं तपश्चक्रे महामतिः । चत्वारींशद्युगं तात ह्यहोरात्रमिवाकरोत् ॥ 34-2 तेनैव तपसा तुष्टो ब्रह्मा लोकपितामहः । यत्र तिष्ठति धर्मात्मा ऋषिरौद्दालको मुनिः । तं देशमधिगम्याशु वचनं चेदमब्रवीत् ॥ 34-3 औद्दालक महाभाग तुष्टोऽहं तपसा हि ते । वरं वरय भद्रं ते वरदोऽहं प्रजापतिः ॥ 34-4 ब्रह्मणोदीरितं वाक्यं श्रुत्वा मुनिवरोऽब्रवीत् । भगवन्देवदेवेश कृतार्थोऽस्मि त्वदागमे । यथा प्रीणाति मे विष्णुस्तथा कुरु महामते ॥ 34-5 शृणुष्व मद्वचः पुत्र यदा लोकेश्वरो हरिः । हनिष्यत्यसुरं मूर्खम् तदा ते दर्शनं भवेत् ॥ 34-6 स्थित्वात्र कतिचित्कालं श्रीनिवासो जगन्मयः । वेदान्तैः सेव्यमानः सन्स्वं धाम समुपेष्यति ॥ 34-7 राज्ञां तु दुर्विनीतानां पौलस्त्यस्य दुरात्मनः । कृत्वा तु निधनं तेषामत्रैव स्नातुमेष्यति । रामाख्यो भगवान्विष्णुः सतय्ं सत्यं न संशयः ॥ 34-8 पुरंदरमुखा देवाः स्तास्यन्त्यत्रैव नित्यशः । श्रीनिवासमिदं क्षेत्रं लोके ख्यातिं गमिष्यति ॥ 34-9 इत्युक्त्वान्तर्धते पार्थ देवानां प्रपितामहः । तदाप्रभृति धर्मिष्ठ ऋषिरौद्दालको बुधः । प्रसन्नं देवदेवस्य पश्यन्नास्ते मुखं द्विजः ॥ 34-10 आविर्बभूव धर्मात्मा देवोऽपि जगतीपतिः । श्रीनिवासाय सेवार्थम् गच्छ पुत्र कुरुष्व ह ॥ 34-11 शेषेणैवं प्रयुक्तोऽसौ शङ्खपाल प्रतापवान् । अमुं क्षेत्रं समागत्य परिचर्यापरो मुनिः । विष्णोः सर्वात्मनो राजन्नद्यापि कुरु ते सुखी ॥ 34-12 युधिष्ठिर उवाच पाताळात्कुत्र सांनिध्यमगमच्छङ्खपालकः । देवव्रत महाभाग तं देशं मे वदस्व ह ॥ 34-13 भीष्म उवाच अगस्त्ये पश्चिमे तीर्थे शङ्खाख्ये तु महाह्रदे । आविर्बभूव शेषेण चोदितः sha~NKhapAlakaH || 34-14 तदिदं चाभवत्क्षेत्रं क्षेत्राणामुत्तमं परम् । तीर्थानां चैव सर्वेषामुत्तमं तत्प्रचक्षते ॥ 34-15 अगस्त्यो भगवानत्र लिङ्गभूतात्तु शंकरात् । तपस्तप्त्वा महातेजा ह्यणिमादिगुणी ह्यभूत् ॥ 34-16 युधिष्ठिर उवाच किमर्थमत्र दृश्यन्ते नैव ते द्रुमजातयः । एको वसति बिल्वोऽसौ श्वेतः पुण्यतरुः किल ॥ 34-17 भीष्म उवाच कृते कपिथस्त्रेतायां तिन्त्रिणी द्वापरे नृप । जम्बूः कलौ युगे बिल्वो युगानां तु क्रमात्गताः ॥ 34-18 श्रीनिवासपुरं ज्ञेयम् कावेर्या दक्षिणे तटे । युगत्रयावधिस्तस्य ततो वै लयमेष्यति ॥ 34-19 देवता श्रीनिवासस्य ऋषिरौद्दालकः स्मृतः । स्मर्तॄर्णां मुक्तिदं विद्धि गतानां वसतां किमु ॥ 34-20 अद्यापि निर्ज्जराः सर्वे परमस्थानकाङ्क्षया । वाञ्छन्ति वस्तुमत्रैव ऋषयश्च तपोधनाः । मृतानां सर्वपापानि छित्त्वा मुक्तिं ददाति च ॥ 34-21 युधिष्ठिर उवाच औद्दालको मुनिश्रेष्ठ किं कार्यमकरोत्ततः । तस्मैः वरः कथं दत्तो विष्णुना प्रभविष्णुना । तत्सर्वं वद तत्त्वेन देवव्रत महामते ॥ 34-22 भीष्म उवाच तपः kurvati dharmiShTHe श्रीनिवासो जगन्मयः । सांनिध्यमगमद्राजञ्श्रिया सार्धमरिंदम ॥ 34-23 स्पृशंस्तस्य शरीरं तु सर्वलोकेश्वरो हरिः । ददौ वरं तमाहूय ब्राह्मणं विगतस्पृहम् ॥ 34-24 श्रीभगवानुवाच तुष्टोऽस्मि तव धर्मज्ञ तपो निर्वर्त्यतां द्विज । द्विवारं ते मम ब्रह्मन्दर्शनं तु भविष्यति ॥ 34-25 मम रामस्य रामस्य ततो मल्लोकमेष्यसि । त्वया स्थितमिदं ज्ञानं धर्मवृद्धिर्भविष्यति ॥ 34-26 इत्युक्त्वान्तर्दधे देवो देवानां हितकृद्धरिः । तस्मात्त्वमपि राजेन्द्र श्रीनिवासं भजस्व ह ॥ 34-27 स्नातव्यं यत्नतो जप्यं कावेर्यां हरिसंनिधौ । श्रीनिवासमिदं क्षेत्रम् दुर्लभं तु कलौ युगे । पुरा संचितपुण्यानामप्रयत्नेन वर्धते ॥ 34-28 तत्र स्नाताः पापिनोऽपि पितृमातृकुलानि च । सहस्राणि समुद्धृत्य विष्णुलोकम् व्रजन्ति हि ॥ 34-29 सर्वपापक्षयकरी सर्वोपद्रवनाशिनी । स्मृतार्तिनाशिनी राजन्कावेरी पुण्यदायिनी ॥ 34-30 दृष्टमात्रा हि कावेरी श्रीनिवासस्य संनिधौ । ददाति श्रीयुतं स्थानं नात्र कार्या विचारणा ॥ 34-31 स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । श्रीनिवासं च कावेरिं नित्यं स्मरति यो नरः ॥ 34-32 स्वर्गलोकप्रदा नॄणां ब्रह्मलोकप्रदा तु सा । सूर्यलोकप्रदा देवी चन्द्रलोकप्रदा तथा । सूर्यार्चन्द्रमसोर्लोकं शिवलोकप्रदायिनी ॥ 34-33 स्नातानां संगमे चास्याः श्रीनिवासस्य चाग्रतः । विष्णुलोकप्रदा नॄणां साक्षात्कृष्णेन भाषितम् ॥ 34-34 षण्मासं पुत्रकामस्तु स्नाति तत्र हि यो नरः । कृपया वासुदेवस्य पुत्रांश्च लभते ध्रुवम् । राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् ॥ 34-35 अब्दत्रयं व्रतं कृत्वा कावेर्यां स्नाति यो नरः । इह लोके सुखं भुक्त्वा वैकुण्ठं सोऽश्नुते सुखम् ॥ 34-36 एवं प्रभोदितस्तेन कावेर्या स्नानवैभवम् । देवव्रतेन धर्मात्मा धर्मपुत्रो महामतिः ॥ 34-37 प्रणम्य वैभवम् देव्या कावेर्या विविधं स्थलम् । श्रोतुकामो महातेजा गाङ्गेयं पुनरब्रवीत् ॥ 34-38 युधिष्ठिर उवाच पितामह नमस्तेऽस्तु पीत्वा तव वचोऽमृतम् । तृप्तिरद्य न मे जाता कावेर्यास्तीर्थसंश्रये ॥ 34-39 संगमे कपिलायास्तु कावेर्याश्च महामते । यत्फलं तु भवेन्नॄणां तन्मे त्वं कृपया वद ॥ 34-40 चन्द्रार्कपुष्करिण्योस्तु वह्निपुष्करिणी तटे । कुम्भघोणे महाक्षेत्रे हेमवत्यास्तु संगमे ॥ 34-41 विश्वेश्वरे भृगुक्षेत्रे गजारण्यस्य वैभवम् । तद्भेदं तस्य विवरं ऋषीणां तत्र वर्तनम् ॥ 34-42 अन्यच्चैव भवान्वेत्ति कावेर्याः स्नानवैभवम् । कीर्तयस्व महाभाग कीर्तनादघनाशनम् ॥ 34-43 सूत उवाच प्रार्थितो धर्मपुत्रेण भीष्म कुरुकुलोत्तमः । चिरं ध्यात्वा नमस्कृत्य गङ्गां यदुकुलोत्तमम् । अब्रवीन्मधुरं वाक्यं धर्मसूनुमरिंदमम् ॥ 34-45 परोपकारिणः सन्तो धर्मार्थैः स्व कलेवरैः । वाचा किमुत सर्वेषां कुर्वन्ति प्रीणयन्ति च ॥ 34-46 ये लोके भूसुराः विप्रा धर्मान्वक्ष्यन्त्यमिथ्यया । ते सर्वे पापनिर्मुक्ताः प्रयान्ति ब्रह्मणः पदम् ॥ 34-47 रात्रो दिनमुखे विप्रा निरुद्योगमनाः प्रभो । शृण्वन्ति सत्कथां ये ते यान्ति विष्णोः परं पदम् ॥ 34-48 कावेर्याः कीर्तनं ये तु कुर्वन्ति ह्यनिशं नराः । ते सर्वे पापनिर्मुक्ताः प्रयान्ति ब्रह्मणः पदम् ॥ 34-49 श्रीनिवासाय माहात्म्यं कावेर्या स्नानवैभवम् । शृणोति यः सदा भक्त्या सर्वान्कामान्समश्नुते ॥ 34-50 य इदं पुण्यमाख्यानं शृणोति श्रद्धया नरः । सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥ 34-51 March 12, 2009