Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम्  34

कावेरिमाहात्म्यम्

अनन्त  उवाच  

ऋषिरौद्दालको नाम वेदवेदाङ्गपारगः   |
शान्तो जितेन्द्रियो मौनी सदा ध्यानपरायणः   ॥   34-1
अत्रैव सुचिरं कालं तपश्चक्रे महामतिः  |
चत्वारींशद्युगं तात ह्यहोरात्रमिवाकरोत्  ॥  34-2
तेनैव तपसा तुष्टो ब्रह्मा लोकपितामहः  |
यत्र तिष्ठति धर्मात्मा ऋषिरौद्दालको मुनिः  |
तं देशमधिगम्याशु वचनं चेदमब्रवीत्  ॥  34-3
औद्दालक महाभाग तुष्टोऽहं तपसा हि ते ।
वरं वरय भद्रं ते वरदोऽहं प्रजापतिः  ॥  34-4
ब्रह्मणोदीरितं वाक्यं श्रुत्वा मुनिवरोऽब्रवीत्  |
भगवन्देवदेवेश कृतार्थोऽस्मि त्वदागमे  |
यथा प्रीणाति मे विष्णुस्तथा कुरु महामते  ॥  34-5
शृणुष्व मद्वचः पुत्र  यदा लोकेश्वरो हरिः ।
हनिष्यत्यसुरं मूर्खम् तदा ते दर्शनं भवेत्  ॥  34-6
स्थित्वात्र कतिचित्कालं  श्रीनिवासो जगन्मयः  |
वेदान्तैः  सेव्यमानः सन्स्वं  धाम समुपेष्यति  ॥  34-7
राज्ञां तु दुर्विनीतानां पौलस्त्यस्य दुरात्मनः  |
कृत्वा तु निधनं तेषामत्रैव स्नातुमेष्यति  |
रामाख्यो भगवान्विष्णुः सतय्ं सत्यं न संशयः  ॥  34-8
पुरंदरमुखा देवाः स्तास्यन्त्यत्रैव नित्यशः  |
श्रीनिवासमिदं क्षेत्रं  लोके ख्यातिं गमिष्यति  ॥  34-9
इत्युक्त्वान्तर्धते  पार्थ देवानां  प्रपितामहः  |
तदाप्रभृति धर्मिष्ठ ऋषिरौद्दालको बुधः  |
प्रसन्नं देवदेवस्य पश्यन्नास्ते मुखं द्विजः  ॥  34-10
आविर्बभूव धर्मात्मा देवोऽपि जगतीपतिः  |
श्रीनिवासाय सेवार्थम् गच्छ पुत्र कुरुष्व ह  ॥ 34-11
शेषेणैवं प्रयुक्तोऽसौ  शङ्खपाल प्रतापवान्  |
अमुं क्षेत्रं समागत्य परिचर्यापरो मुनिः  |
विष्णोः सर्वात्मनो राजन्नद्यापि कुरु ते सुखी  ॥  34-12

युधिष्ठिर उवाच  

पाताळात्कुत्र सांनिध्यमगमच्छङ्खपालकः  |
देवव्रत महाभाग तं देशं मे वदस्व ह  ॥  34-13

भीष्म उवाच     

अगस्त्ये पश्चिमे तीर्थे शङ्खाख्ये तु महाह्रदे  |
आविर्बभूव शेषेण चोदितः sha~NKhapAlakaH  ||  34-14
तदिदं चाभवत्क्षेत्रं क्षेत्राणामुत्तमं परम्  |
तीर्थानां चैव सर्वेषामुत्तमं तत्प्रचक्षते  ॥  34-15
अगस्त्यो भगवानत्र  लिङ्गभूतात्तु शंकरात्  |
तपस्तप्त्वा महातेजा ह्यणिमादिगुणी ह्यभूत्  ॥  34-16

युधिष्ठिर उवाच  

किमर्थमत्र दृश्यन्ते नैव ते द्रुमजातयः  |
एको वसति  बिल्वोऽसौ श्वेतः पुण्यतरुः किल  ॥  34-17

भीष्म उवाच  

कृते कपिथस्त्रेतायां तिन्त्रिणी द्वापरे नृप  |
जम्बूः कलौ युगे बिल्वो युगानां तु क्रमात्गताः  ॥  34-18
श्रीनिवासपुरं ज्ञेयम् कावेर्या दक्षिणे तटे  |
युगत्रयावधिस्तस्य ततो वै लयमेष्यति  ॥  34-19
देवता श्रीनिवासस्य  ऋषिरौद्दालकः स्मृतः  |
स्मर्तॄर्णां  मुक्तिदं विद्धि गतानां  वसतां किमु  ॥  34-20
अद्यापि निर्ज्जराः सर्वे  परमस्थानकाङ्क्षया  |
वाञ्छन्ति  वस्तुमत्रैव  ऋषयश्च तपोधनाः  |
मृतानां सर्वपापानि छित्त्वा मुक्तिं ददाति च  ॥  34-21

युधिष्ठिर उवाच  

औद्दालको मुनिश्रेष्ठ किं कार्यमकरोत्ततः  |
तस्मैः वरः कथं दत्तो विष्णुना प्रभविष्णुना  |
तत्सर्वं वद तत्त्वेन देवव्रत महामते  ॥  34-22

भीष्म उवाच  

tapaH kurvati dharmiShTHe   shrInivAso jaganmayaH  |
सांनिध्यमगमद्राजञ्श्रिया सार्धमरिंदम  ॥  34-23
स्पृशंस्तस्य शरीरं तु सर्वलोकेश्वरो हरिः  |
ददौ वरं तमाहूय  ब्राह्मणं विगतस्पृहम्  ॥  34-24

श्रीभगवानुवाच  

तुष्टोऽस्मि तव धर्मज्ञ तपो निर्वर्त्यतां द्विज  |
द्विवारं ते  मम ब्रह्मन्दर्शनं  तु भविष्यति  ॥  34-25
मम रामस्य रामस्य  ततो मल्लोकमेष्यसि  |
त्वया स्थितमिदं ज्ञानं धर्मवृद्धिर्भविष्यति  ॥  34-26
इत्युक्त्वान्तर्दधे देवो देवानां हितकृद्धरिः  |
तस्मात्त्वमपि राजेन्द्र श्रीनिवासं भजस्व ह  ॥ 34-27
स्नातव्यं यत्नतो जप्यं  कावेर्यां हरिसंनिधौ  |
श्रीनिवासमिदं क्षेत्रम् दुर्लभं तु कलौ युगे  |
पुरा संचितपुण्यानामप्रयत्नेन वर्धते  ॥  34-28
तत्र स्नाताः पापिनोऽपि पितृमातृकुलानि च  |
सहस्राणि समुद्धृत्य विष्णुलोकम् व्रजन्ति हि  ॥  34-29
सर्वपापक्षयकरी सर्वोपद्रवनाशिनी  |
स्मृतार्तिनाशिनी राजन्कावेरी पुण्यदायिनी  ॥  34-30
दृष्टमात्रा हि कावेरी श्रीनिवासस्य संनिधौ  |
ददाति श्रीयुतं  स्थानं नात्र कार्या विचारणा  ॥  34-31
स स्नातः सर्वतीर्थेषु  सर्वयज्ञेषु दीक्षितः  |
श्रीनिवासं च कावेरिं नित्यं स्मरति यो नरः  ॥  34-32
स्वर्गलोकप्रदा नॄणां ब्रह्मलोकप्रदा तु सा  |
सूर्यलोकप्रदा देवी चन्द्रलोकप्रदा तथा  |
सूर्यार्चन्द्रमसोर्लोकं शिवलोकप्रदायिनी  ॥  34-33
स्नातानां संगमे चास्याः श्रीनिवासस्य चाग्रतः  |
विष्णुलोकप्रदा नॄणां साक्षात्कृष्णेन भाषितम्  ॥  34-34
षण्मासं पुत्रकामस्तु स्नाति तत्र हि यो नरः  |
कृपया वासुदेवस्य पुत्रांश्च लभते  ध्रुवम्  |
राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम्  ॥  34-35
अब्दत्रयं व्रतं कृत्वा कावेर्यां स्नाति यो नरः  |
इह लोके सुखं भुक्त्वा वैकुण्ठं सोऽश्नुते सुखम्  ॥  34-36
एवं प्रभोदितस्तेन कावेर्या स्नानवैभवम्  |
देवव्रतेन धर्मात्मा धर्मपुत्रो महामतिः  ॥ 34-37
प्रणम्य वैभवम् देव्या कावेर्या विविधं स्थलम्  |
श्रोतुकामो महातेजा गाङ्गेयं पुनरब्रवीत्  ॥  34-38

युधिष्ठिर उवाच  

पितामह नमस्तेऽस्तु पीत्वा तव वचोऽमृतम्  |
तृप्तिरद्य न मे जाता कावेर्यास्तीर्थसंश्रये  ॥  34-39
संगमे कपिलायास्तु कावेर्याश्च महामते  |
यत्फलं तु भवेन्नॄणां तन्मे त्वं कृपया वद  ॥  34-40   
चन्द्रार्कपुष्करिण्योस्तु वह्निपुष्करिणी तटे  |
कुम्भघोणे महाक्षेत्रे हेमवत्यास्तु संगमे  ॥  34-41
विश्वेश्वरे भृगुक्षेत्रे गजारण्यस्य वैभवम्  |
तद्भेदं तस्य विवरं ऋषीणां तत्र वर्तनम्  ॥  34-42
अन्यच्चैव भवान्वेत्ति कावेर्याः स्नानवैभवम्  |
कीर्तयस्व महाभाग कीर्तनादघनाशनम्  ॥  34-43

सूत उवाच  

प्रार्थितो धर्मपुत्रेण भीष्म कुरुकुलोत्तमः  |
चिरं ध्यात्वा नमस्कृत्य गङ्गां यदुकुलोत्तमम्  |
अब्रवीन्मधुरं वाक्यं धर्मसूनुमरिंदमम्  ॥  34-45
परोपकारिणः सन्तो धर्मार्थैः  स्व कलेवरैः  |
वाचा किमुत सर्वेषां कुर्वन्ति प्रीणयन्ति च  ॥  34-46
ये लोके भूसुराः विप्रा धर्मान्वक्ष्यन्त्यमिथ्यया  |
ते सर्वे पापनिर्मुक्ताः प्रयान्ति ब्रह्मणः पदम्  ॥  34-47
रात्रो दिनमुखे विप्रा निरुद्योगमनाः प्रभो  |
शृण्वन्ति सत्कथां ये ते यान्ति विष्णोः परं पदम्  ॥  34-48
कावेर्याः कीर्तनं ये तु कुर्वन्ति ह्यनिशं नराः  |
ते सर्वे पापनिर्मुक्ताः प्रयान्ति ब्रह्मणः पदम्  ॥  34-49
श्रीनिवासाय माहात्म्यं  कावेर्या स्नानवैभवम्  |
शृणोति यः सदा भक्त्या सर्वान्कामान्समश्नुते  ॥  34-50
य इदं पुण्यमाख्यानं शृणोति श्रद्धया नरः  |
सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति  ॥  34-51


March 12, 2009