Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 39 भीमेश्वरमाहात्म्यम् भीष्म उवाच कावेरिमहिमा केन वर्ण्यते युगकोटिभिः । नारायणस्तु भगवान्वेत्ति नान्यो महीतले ॥ 39-1 तीरयोरुभयोः क्षेत्रं मुनीनां शुद्धचेतसाम् । योजने योजनार्धे च क्रोशमात्रे तु चाश्रमः ॥ 39-2 आ समुद्रात्तु सह्याद्रेर्मध्यं देवैर्निषेवितम् । कावेरीमाश्रयन्त्यत्र सुगोचरजले शुभे ॥ 39-3 सर्वलोकहितार्थाय सर्वत्र हितकारिणः । ऋषयो मुनिविप्राश्च कावेरीं समुपासते ॥ 39-4 सर्वत्र सुलभस्थाने पुण्याश्रमसमन्विते । वसन्ति लोकरक्षार्थं कावेर्यां तु मुनीश्वराः ॥ 39-5 दैत्यदानवरक्षांसि ह्यसुरा मृगजातिषु । उग्रेषु रूपमास्थाय चरन्ति सरितस्तटे ॥ 39-6 मुख्यस्थानं प्रवक्ष्यामि कावेर्या मध्यवर्तिनाम् । यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ 39-7 कावेर्याः पुण्यनद्यास्तु तीरयोरुभयोरपि । देवा ऋषिगणाश्चैव सिद्धाश्चारणगुह्यकाः । गन्धर्वा लोकपालाश्च सेवन्ते पुण्यकाङ्क्षया ॥ 39-8 तरुरूपधरा देवाश्चारणाः पक्षिरूपिणः । ऋषयो विप्ररूपाश्च वर्तन्ते तीरमाश्रिताः ॥ 39-9 शास्त्रज्ञा लोकविख्याताः सदा सत्कर्मशीलिनः । वेदशास्त्रसुसंपन्नाः सदा ध्यानपरायणाः । कावेर्यां मरणं यान्ति ते गच्छन्ति हरेः पदम् ॥ 39-10 ये तत्र पापकर्माणश्चण्डाळाद्या युधिष्ठिर । दानवासुररक्षांसि तान्विद्धि भरतर्षभ ॥ 39-11 पापानां लयहेतोऽस्तु सदा क्रीडन्ति राक्षसाः । तत्कळेवरमुत्सृज्य प्रयान्ति ब्रह्मणः पदम् ॥ 39-12 त्रिरात्रं जाह्नवीतीरे पञ्चरात्रं तु यामुने । सद्यः पुनाति कावेरी पापमामरणान्तिकम् ॥ 39-13 गौतम्यां सप्तरात्रं तु नर्मदायां चतुर्दिनम् । तुङ्गायां दशरात्रं तु हेमकूटे दशार्धकम् ॥ 39-14 तुलामासे तु संप्राप्ते गङ्गाद्याः सकलापगाः । स्नातुमायान्ति ताः सर्वा ह्यात्मदोषजिगीर्षया ॥ 39-15 गजारण्यपुरोभागे कावेर्या योजनद्वये । भीमेश्वरेति विख्याते सर्वसिद्धनिषेविते ॥ 39-16 प्रसन्नसलिला देवी कावेरी पादपैर्वृता । भीमरूपी शिवः साक्षात्तत्र तिष्ठति भूमिप ॥ 39-17 पुरा वै कलिदोषेण नळः परमदारुणः । अज्ञातवासमापेदे कान्तिनिर्यासकारणात् ॥ 39-18 श्वसुरस्तस्य विख्यातो भीमराजो महामतिः । लब्धुं कन्यां नळं शंभुं तत्र चाराधयत्प्रभुम् ॥ 39-19 नीलकण्थप्रसादेन कावेर्याः स्नानवैभवात् । शुद्धात्मा स्तोत्रमकरोच्छंकरं प्रति धर्मज ॥ 39-20 नीलकण्ठविरूपाक्ष विश्वेशाय च शूलिने । सदाशिवाय लोकानामीश्वराय नमो नमः ॥ 39-21 मृत्युंजय सदानन्द नन्दिवाहन विश्वदृक् । मनोभवहरायेति सर्वज्ञाय नमो नमः ॥ 39-22 भस्मोद्धूलितसर्वाङ्ग नागचर्मधराय च । नागभूषण लोकेश शंकराय नमो नमः ॥ 39-23 कैलासवासनिलय पार्वतीवल्लभ प्रभो । त्रिपुरान्तक भूतात्मन्गङ्गाधर नमोऽस्तु ते ॥ 39-24 त्रिशूलपाणिने तुभ्यं कपालाभरणाय च । गिरीश गिरिजानाथ मृत्युंजय नमोऽस्तु ते । त्वमेव गतिरस्माकं पाहि पाहि जगत्पते ॥ 39-25 इति स्तुतो जगन्नाथो भीमराजेन शंकरः । अष्टमूर्तिधरो भूत्वा राजानमिदमब्रवीत् ॥ 39-26 अभीष्टसिद्धिर्भविता जामाता च तवात्मजा । आगमिष्यन्ति भद्रं ते तनुजा पतिमेष्यति । तव नाम्ना भवेल्लिङ्गमत्र वै ख्यातिमेष्यति ॥ 39-27 नामसम्कीर्तनं मेऽद्य त्वया कृतमरिंदम । यः पठेत्सततं भक्त्या मम लोको भविष्यति ॥ 39-28 भीमेश्वरमिदं स्थानं कावेर्या मध्यमं शुभम् । सर्वपापप्रशमनं भुक्तिमुक्तिफलप्रदम् । अत्र स्नाताः पापिनोऽपि पितृमातृकुलानि च । सहस्राणि समुद्धृत्य ब्रह्मलोकं प्रयान्ति वै ॥ 39-29 दानं श्राद्धं तथा होमं जपं स्नानमकल्मषम् । यः कुर्यात्पितरस्तस्य प्रविशन्ति त्रिविष्टपम् ॥ 39-30 अद्य नो भविता मुक्तिरद्य नो वैष्णवं पदम् । भविता नः पदं शंभोर्ब्रह्मणो मरुतां पतेः ॥ 39-31 हृष्यन्तेवं पितृगणा देवगन्धर्वकोटिभिः । पुण्यलोकान्प्रयान्त्येव सेविता पितरोऽमलाः ॥ 39-32 अत्र स्नातं नरं दृष्ट्वा पापिनो वा नरेश्वर । पुनीताः स्वर्गमायान्ति सेवितं पुण्यकर्मभिः ॥ 39-33 अत्र भूतगणान्विद्धि भूरुहान्वेणुकीचकान् । ये च कण्ठकिनो वृक्षा पिशाचन्विद्धि पाण्डव ॥ 39-34 अहमत्र चिरं स्थित्वा गतानामत्र कर्मिणाम् । क्षयं करोमि पपानां पुण्यलोकं ददामि च ॥ 39-35 अत्र स्नात्वा च मां दृष्ट्वा कावेरीमध्यवर्तिनम् । नत्वा दिवं नरो याति मम लोकं च शाश्वतम् ॥ 39-36 इत्युक्त्वान्तर्धते देवो भूतैः सह सदाशिवः । भीमराजो महातेजा विस्मयं परमं गतः ॥ 39-37 प्रणिपत्य जगन्नाथं मनसा च पुनः पुनः । प्रययु नगरं पार्थ पुण्यं मित्रनिषेवितम् ॥ 39-38 अत्राद्भुततमं दृष्ट्वा शंकरं लोकशंकरम् । भृगुस्तत्र समासीनो जपन्नास्ते स्म वै मुनिः ॥ 39-39 कदा पश्यामि देवेशं कदा तं नौमि निर्गुणम् । कदा मे जन्मसाफल्यं भविता शाश्वतं तपः ॥ 39-40 इत्युक्त्वाः स्नाप्य सलिलैः स्वयं स्नात्वा सदाशिवम् । रुद्रसूक्तमहामन्त्रैस्तोषयामास शंकरम् ॥ 39-41 वैशंपायन उवाच तस्मिन्नवसरे राजन्नळो नाम महीपतिः । कलिना पीडितः सम्यगाययौ भीमसंनिधिम् ॥ 39-42 स्नात्वा नत्वा च कावेर्यां भीमनाथं तु शूलिनम् । जपं प्रदक्षिणं कुर्वन्संददर्श च भार्गवम् ॥ 39-43 प्रणिपत्य मुनिश्रेष्ठं त्रिकालज्ञमकल्मषम् । निवेदयामास मुनेः कलिबाधां सुदुःसहाम् ॥ 39-44 ज्ञात्वा तदद्भुतं रूपमीदृशं घोरदर्शनम् । प्रोवाच कृपया विद्वान्नैषधं प्रति धर्मवित् ॥ 39-45 राजंस्त्ववेदृशं रूपं कुत्सितं लोकनिन्दितम् । भीमेश्वरस्य कृपय स्वच्छतामेष्यति ध्रुवम् ॥ 39-46 तपसा भीमराजस्य कृपया शूलिनः प्रभो । जगन्मोहनकं रूपमचिरात्त्वं समेष्यसि ॥ 39-47 लोकेषु पञ्च विख्यातं सद्यः कलिमलापहम् । काशीभीमेश्वरमिदं तच्च पुष्करिणीत्त्रयम् ॥ 39-48 अत्र त्वं कृतकृत्योऽसि पापैरद्यः विमोचितः । न त्वा देवं विरूपाक्षं त्रिकालं स्नानमाचर ॥ 39-49 ऋतुपर्णो महाराजः स्नात्वात्र सुचिरं नृप । कृपया नीलकण्ठस्य कलिदोषहरोऽभवत् ॥ 39-50 तक्षकस्य कुले जातः कार्कोटक इति श्रुतः । शाकल्यस्य तु शापेन माहानजगरोऽभवत् ॥ 39-51 प्रापितो दैवयोगेन भीमनाथस्य सम्निधिम् । स्नात्वा तल्लिङ्गमचलं नत्वा नत्वा तु वेष्टते ॥ 39-52 अतिक्रूरतरं रूपं विहाय कृपया नृप । भूषणत्वमवापाशु सत्त्वं च कलिदोषहा ॥ 39-53 तवाङ्गस्पर्शनाद्देवी भैमी सुरसुतोपमा । कलिदोषहरा ख्याता भविष्यति न संशयः ॥ 39-54 कार्कोटकस्य नागस्य दमयन्त्या नळस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥ 39-55 स्नात्वा संपूज्य विधिवद्भीमेशमघनाशनम् । ऋतुपर्णपुरं गच्छ तेन स्वस्थानमेष्यसि ॥ 39-56 भीष्म उवाच इत्युक्तो मुनिना तेन नळो वै गतकल्मषः । स्थित्वा तु कतिचित्कालं तेन सार्धं युधिष्ठिर । स्वस्थानं प्राप्य धर्मात्मा भैम्या सह ननन्द ह ॥ 39-57 त्वं च गच्छ महाराज पूजयित्वा महेश्वरम् । अचिरात्प्राप्यसे स्थानं मनसा यद्यदिच्छसि ॥ 39-58 March 27, 2009