Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम्  39

भीमेश्वरमाहात्म्यम्

भीष्म   उवाच  

कावेरिमहिमा केन वर्ण्यते युगकोटिभिः  |
नारायणस्तु भगवान्वेत्ति नान्यो महीतले  ॥  39-1
तीरयोरुभयोः क्षेत्रं मुनीनां शुद्धचेतसाम्  |
योजने योजनार्धे च क्रोशमात्रे तु चाश्रमः  ॥  39-2
A समुद्रात्तु सह्याद्रेर्मध्यं देवैर्निषेवितम्  |
कावेरीमाश्रयन्त्यत्र  सुगोचरजले शुभे  ॥  39-3
सर्वलोकहितार्थाय सर्वत्र हितकारिणः  |
ऋषयो मुनिविप्राश्च कावेरीं समुपासते  ॥  39-4
सर्वत्र सुलभस्थाने  पुण्याश्रमसमन्विते  |
वसन्ति लोकरक्षार्थं कावेर्यां तु मुनीश्वराः  ॥  39-5
दैत्यदानवरक्षांसि ह्यसुरा  मृगजातिषु  |
उग्रेषु रूपमास्थाय चरन्ति सरितस्तटे   ॥  39-6
मुख्यस्थानं प्रवक्ष्यामि  कावेर्या मध्यवर्तिनाम्  |
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते  ॥  39-7
कावेर्याः पुण्यनद्यास्तु तीरयोरुभयोरपि  |
देवा ऋषिगणाश्चैव  सिद्धाश्चारणगुह्यकाः  |
गन्धर्वा लोकपालाश्च सेवन्ते पुण्यकाङ्क्षया  ॥  39-8
तरुरूपधरा देवाश्चारणाः  पक्षिरूपिणः  |
ऋषयो विप्ररूपाश्च वर्तन्ते तीरमाश्रिताः  ॥  39-9
शास्त्रज्ञा लोकविख्याताः सदा  सत्कर्मशीलिनः  |
वेदशास्त्रसुसंपन्नाः सदा ध्यानपरायणाः  |
कावेर्यां मरणं यान्ति ते गच्छन्ति हरेः पदम्  ॥  39-10
ये तत्र पापकर्माणश्चण्डाळाद्या युधिष्ठिर  |
दानवासुररक्षांसि तान्विद्धि भरतर्षभ  ॥  39-11
पापानां लयहेतोऽस्तु सदा क्रीडन्ति राक्षसाः  |
तत्कळेवरमुत्सृज्य प्रयान्ति ब्रह्मणः पदम्  ॥  39-12
त्रिरात्रं जाह्नवीतीरे पञ्चरात्रं तु यामुने  |
सद्यः पुनाति कावेरी पापमामरणान्तिकम्  ॥  39-13
गौतम्यां सप्तरात्रं तु नर्मदायां चतुर्दिनम्  |
तुङ्गायां दशरात्रं तु  हेमकूटे दशार्धकम्  ॥ 39-14
तुलामासे तु संप्राप्ते गङ्गाद्याः  सकलापगाः  |
स्नातुमायान्ति  ताः सर्वा ह्यात्मदोषजिगीर्षया  ॥  39-15
गजारण्यपुरोभागे  कावेर्या योजनद्वये  |
भीमेश्वरेति विख्याते  सर्वसिद्धनिषेविते  ॥  39-16
प्रसन्नसलिला देवी कावेरी पादपैर्वृता  |
भीमरूपी शिवः साक्षात्तत्र तिष्ठति भूमिप  ॥  39-17
पुरा वै कलिदोषेण नळः परमदारुणः  |
अज्ञातवासमापेदे कान्तिनिर्यासकारणात्  ॥  39-18    
श्वसुरस्तस्य विख्यातो भीमराजो महामतिः  |
लब्धुं कन्यां नळं शंभुं तत्र चाराधयत्प्रभुम्  ॥  39-19
नीलकण्थप्रसादेन कावेर्याः स्नानवैभवात् ।
शुद्धात्मा स्तोत्रमकरोच्छंकरं प्रति धर्मज  ॥  39-20
नीलकण्ठविरूपाक्ष विश्वेशाय च शूलिने  |
सदाशिवाय लोकानामीश्वराय नमो नमः  ॥  39-21
मृत्युंजय सदानन्द नन्दिवाहन विश्वदृक्  |
मनोभवहरायेति सर्वज्ञाय नमो नमः  ॥  39-22
भस्मोद्धूलितसर्वाङ्ग  नागचर्मधराय च  |
नागभूषण लोकेश  शंकराय नमो नमः  ॥  39-23
कैलासवासनिलय पार्वतीवल्लभ प्रभो  |
त्रिपुरान्तक भूतात्मन्गङ्गाधर नमोऽस्तु ते  ॥  39-24
त्रिशूलपाणिने तुभ्यं कपालाभरणाय च  |
गिरीश गिरिजानाथ मृत्युंजय नमोऽस्तु ते  |
त्वमेव गतिरस्माकं पाहि पाहि जगत्पते  ॥  39-25
इति स्तुतो जगन्नाथो भीमराजेन शंकरः  |
अष्टमूर्तिधरो  भूत्वा राजानमिदमब्रवीत्  ॥  39-26
अभीष्टसिद्धिर्भविता जामाता च तवात्मजा  |
आगमिष्यन्ति भद्रं ते  तनुजा पतिमेष्यति  |
तव नाम्ना  भवेल्लिङ्गमत्र वै ख्यातिमेष्यति  ॥  39-27
नामसम्कीर्तनं मेऽद्य त्वया कृतमरिंदम  |
यः पठेत्सततं भक्त्या मम लोको भविष्यति  ॥  39-28
भीमेश्वरमिदं स्थानं कावेर्या मध्यमं शुभम् ।
सर्वपापप्रशमनं भुक्तिमुक्तिफलप्रदम्  |
अत्र स्नाताः  पापिनोऽपि  पितृमातृकुलानि च  |
सहस्राणि  समुद्धृत्य ब्रह्मलोकं प्रयान्ति वै  ॥  39-29
दानं श्राद्धं तथा होमं जपं स्नानमकल्मषम्  |
यः कुर्यात्पितरस्तस्य प्रविशन्ति त्रिविष्टपम्  ॥  39-30
अद्य नो भविता मुक्तिरद्य नो वैष्णवं पदम्  |
भविता नः पदं शंभोर्ब्रह्मणो मरुतां पतेः  ॥  39-31
हृष्यन्तेवं पितृगणा देवगन्धर्वकोटिभिः  |
पुण्यलोकान्प्रयान्त्येव सेविता पितरोऽमलाः  ॥  39-32
अत्र स्नातं नरं दृष्ट्वा  पापिनो वा नरेश्वर  |
पुनीताः स्वर्गमायान्ति सेवितं पुण्यकर्मभिः  ॥  39-33
अत्र भूतगणान्विद्धि  भूरुहान्वेणुकीचकान्  |
ये च कण्ठकिनो वृक्षा पिशाचन्विद्धि पाण्डव  ॥  39-34
अहमत्र चिरं स्थित्वा  गतानामत्र कर्मिणाम्  |
क्षयं करोमि पपानां पुण्यलोकं ददामि च ॥  39-35
अत्र स्नात्वा च मां दृष्ट्वा कावेरीमध्यवर्तिनम्  |
नत्वा दिवं नरो याति मम लोकं च शाश्वतम्  ॥  39-36
इत्युक्त्वान्तर्धते देवो भूतैः सह सदाशिवः  |
भीमराजो महातेजा विस्मयं परमं गतः  ॥  39-37
प्रणिपत्य जगन्नाथं मनसा च पुनः पुनः  |
प्रययु नगरं पार्थ पुण्यं मित्रनिषेवितम्  ॥  39-38
अत्राद्भुततमं दृष्ट्वा शंकरं लोकशंकरम्  |
भृगुस्तत्र समासीनो जपन्नास्ते स्म वै मुनिः  ॥  39-39
कदा पश्यामि देवेशं  कदा तं नौमि निर्गुणम्  |
कदा मे जन्मसाफल्यं भविता शाश्वतं तपः  ॥  39-40
इत्युक्त्वाः स्नाप्य सलिलैः स्वयं स्नात्वा सदाशिवम्  |
रुद्रसूक्तमहामन्त्रैस्तोषयामास शंकरम्  ॥  39-41

वैशंपायन उवाच  

तस्मिन्नवसरे राजन्नळो नाम महीपतिः  |
कलिना पीडितः सम्यगाययौ भीमसंनिधिम्  ॥  39-42
स्नात्वा नत्वा च कावेर्यां  भीमनाथं तु शूलिनम्  |
जपं प्रदक्षिणं कुर्वन्संददर्श च भार्गवम्  ॥  39-43
प्रणिपत्य मुनिश्रेष्ठं त्रिकालज्ञमकल्मषम्  |
निवेदयामास मुनेः कलिबाधां सुदुःसहाम्  ॥  39-44
ज्ञात्वा तदद्भुतं रूपमीदृशं घोरदर्शनम्  |
प्रोवाच कृपया विद्वान्नैषधं प्रति धर्मवित्  ॥  39-45
राजंस्त्ववेदृशं रूपं कुत्सितं लोकनिन्दितम्  |
भीमेश्वरस्य कृपय स्वच्छतामेष्यति ध्रुवम्  ॥  39-46
तपसा भीमराजस्य कृपया शूलिनः प्रभो  |
जगन्मोहनकं रूपमचिरात्त्वं समेष्यसि  ॥  39-47
लोकेषु  पञ्च विख्यातं  सद्यः कलिमलापहम्  |
काशीभीमेश्वरमिदं  तच्च पुष्करिणीत्त्रयम्  ॥  39-48
अत्र त्वं कृतकृत्योऽसि  पापैरद्यः विमोचितः  |
न त्वा देवं विरूपाक्षं  त्रिकालं स्नानमाचर  ॥  39-49
ऋतुपर्णो महाराजः स्नात्वात्र सुचिरं नृप  |
कृपया नीलकण्ठस्य  कलिदोषहरोऽभवत्  ॥  39-50
तक्षकस्य कुले जातः कार्कोटक इति श्रुतः ।
शाकल्यस्य तु शापेन  माहानजगरोऽभवत् ॥  39-51
प्रापितो दैवयोगेन  भीमनाथस्य सम्निधिम्  |
स्नात्वा तल्लिङ्गमचलं  नत्वा नत्वा तु वेष्टते  ॥  39-52
अतिक्रूरतरं रूपं विहाय कृपया नृप  |
भूषणत्वमवापाशु सत्त्वं च कलिदोषहा  ॥  39-53
तवाङ्गस्पर्शनाद्देवी  भैमी सुरसुतोपमा  |
कलिदोषहरा ख्याता भविष्यति न संशयः ॥  39-54
कार्कोटकस्य नागस्य  दमयन्त्या नळस्य च ।
ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम्  ॥  39-55
स्नात्वा संपूज्य विधिवद्भीमेशमघनाशनम्  |
ऋतुपर्णपुरं गच्छ  तेन स्वस्थानमेष्यसि  ॥  39-56

भीष्म उवाच  

इत्युक्तो मुनिना तेन नळो वै गतकल्मषः  |
स्थित्वा तु कतिचित्कालं तेन सार्धं युधिष्ठिर  |
स्वस्थानं प्राप्य धर्मात्मा  भैम्या सह ननन्द ह  ॥  39-57
त्वं च गच्छ महाराज पूजयित्वा महेश्वरम्  |
अचिरात्प्राप्यसे स्थानं मनसा यद्यदिच्छसि  ॥  39-58


March 27, 2009