Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम्  41

चन्द्रपुष्करिणीमाहात्म्यम्

युधिष्ठिर   उवाच  

चन्द्रपुष्करिणी ह्येषा केनादौ सेवितानघ ।
तन्मे कथय तत्त्वेन गङ्गासुत नमोऽस्तु ते  ॥  41-1

भीष्म उवाच  

चन्द्रपुष्करिणीस्नानं रङ्गेशस्य च दर्शनम्  |
डम्भाल्लोभाद्वञ्चनाद्वा यः करोति स मुक्तिमान्  ॥  41-2
ते वन्द्यास्ते प्रपूज्याश्च नम्स्कार्या विशेषतः  |
येऽर्चयन्ति  च रङ्गेशं प्रणतार्तिप्रणाशनम्  ॥  41-3 
स स्नातः  सर्वतीर्तेषु  सर्वयज्ञेषु दीक्षितः  |
चन्द्रपुष्करिणीस्नानं यः करोति नराधिप  ॥  41-4
तीर्थस्नानतपोभिश्च व्रतदानमखैरपि  |
यजन्ति कर्मयोगेन रङ्गेशं मुक्तिदं विभुम्  ॥  41-5
शान्ता जितारिषड्वर्गा  योगेनाप्यनहम्कृताः  |
यजन्ति ज्ञानयोगेन रङ्गेशं मनुजेश्वर  ॥  41-6
दुर्वृत्तानां भवेन्मोक्षः सुवृत्तानां किमुच्यते  |
रङ्गभूमिगतानं च सर्वेशां च नृपोत्तम  ॥  41-7
अत्रैवोदाहरन्तीममितिहासं पुरातनम्  |
शृण्वतां वदतां चैव सर्वपातकनाशनं  ॥  41-8
आसीत्पुरा महीपाल सोमवंशसमुद्भवः  |
धर्मकेतुरिति ख्यातो नारायणपरायणः  ॥  41-9
चन्द्रपुष्करिणीतीरे देवेशं पूज्य भक्तितः  |
अकरोद्यज्ञसाहस्रं मातापित्रोश्च पूजनम्  |
हेमवस्त्रान्नदानानि  गोभूतिलवराणि च  ॥  41-10
तेन पुण्यप्रभावेन सर्वैर्बन्धुजनैः  सह  |
प्राप्तवान्वैष्णवं लोके  योगिनामपि दुर्लभम्  ॥  41-11
तस्मिन्काले महाभाग ब्राह्मणो यज्ञवत्सलः  |
वेदवेदाङ्गतत्वज्ञस्तथा  वै ग्रामयाजकः  ॥  41-12
अयाज्ययाजकश्चैव धनार्जनपरः सदा  |
पिशुनो निष्ठुरः  क्रूरो ह्यपण्यानां  च विक्रयी  |
निषिद्धकर्माचरणात्परित्यक्तश्च बन्धुभिः  |
कृषिको दुःखितो दीनो हीनाङ्गो व्याधिपीडितः  ॥  41-13
स कदाचिद्धनार्थं तु पृथिव्यां पर्यटन्नृप  |
जगाम नर्मदातीरं श्वासकासप्रपीदितः  |
तत्र पञ्चत्वमापन्नो न लेभे चौर्ध्वदेहिकम्  ॥  41-14
तस्मिन्गते तस्य भार्या  सुरूपा च सुयौवना  |
कामचाररतो भूत्वा परित्यक्त्ता च बन्धुभिः  ॥  41-15
तस्यां जातो महाराज चण्डालास्तु  नराधमः  |
पापबुद्धिरिति ख्यातो  जन्तूनामन्तकोपमः  ॥  41-16
महापापरतो नित्यं ब्रह्मद्वेषपरस्तथा  |
परदारपरद्रव्यलोलुपो बन्धुवर्जितः  ॥  41-17
गावश्च बहवो नित्यं निहत्य बहुपक्षिण  |
चतुर्लक्षसुवर्णानि  बहून्यपहृतानि च  |
मद्यमांसरतो नित्यं  बहुशो मार्गरोधकृत्  ॥  41-18
स कदाचिद्धनार्थं तु  पृथिव्यां संचरन्नृप  |
कावेरिमध्यगां देवीं  चन्द्रपुष्करिणीं गतः  ॥  41-19
छादितं हेमकलशैर्दिव्यालंकारशोभितम्  |
रङ्गेशस्य निवासं तु दृष्टवान्निशि धर्मज  ॥  41-20
तं दृष्ट्वा  मुदमापन्नश्चोराणामधिपो  नृप  |
हराम्यत्र सुवर्णानि  बहूनीति मुदं ययौ ॥  41-21
स्नात्वा तत्र महाराज नत्वा तं भक्तिमानिव  |
विलोक्य बहुधा रत्नकाञ्चनानि बहूनि च  |
अपहर्तुमना रात्रौ वासं तत्राकरोन्नृप  ॥  41-22
एतस्मिन्नन्तरे देवी कावेरी पापनाशिनी  |
जलौघैः प्लावयामास निशि चोरांस्तटे स्थितान्  |
चोरैः सह स्वकैः सोऽपि पापबुद्धिर्लयं गतः  ॥  41-23
तस्मिन्नवसरे देवा विमानानां सहस्रकम्  |
आदाय तान्समारोप्य दिवं जग्मुः सहस्रशः  ॥  41-24
सेव्यमनास्तु गन्धर्वैः पूज्यमनास्तु वज्रिणा  |
ब्रह्मलोकं गताश्चोरा यस्य संनिधिमात्रतः  ॥  41-25
पापबुद्ध्या  गता ह्येते पापिनोऽपि नरेश्वर  |
भक्त्या तु कुर्वतां नॄणां सेवमात्रं किमुच्यते  ॥  41-26
सहस्रयुगपर्यन्तं भुक्त्वाः भोगाननेकशः  |
तस्माच्च ब्रह्मणोलोकाद्विष्णुलोकं प्रयान्ति ते  |
वैष्णवे तु स वै लोके तावद्भुक्त्वा दिवं गतः  ॥  41-27
प्रवृद्धज्ञानसंपन्नो बन्धुमान्नाम भूपतिः  |
सोमवंशोद्भवः श्रीमान्सप्तद्वीपैकराडभूत्  ॥  41-28
आसन्पदातयश्चोराः प्रभवस्तेऽतिधर्मिणाः  ॥  41-29
जातिस्मरत्वमापन्नो विशेषेण हरिप्रियः  |
विष्णोर्देवालये नित्यं संमार्जनपरायणः  |
दीपदानरतश्चैव रङ्गेशे भक्तिमानभूत्  ॥  41-30
स कदाचिन्महीपालो रङ्गेशं प्राप्य धर्मवित्  |
विचित्रकलशोपेतं प्राकारमकरोत्प्रभुः  ॥  41-31
तन्मध्ये मण्डपं विद्वान्विस्थीर्णं  चतुरस्रकम्  |
कारयामास धर्मात्मा चित्रस्तानविराजितम्  ॥  41-32
तन्मध्ये पूण्डरीकाक्षं  रङ्गेशं बन्धुमान्नृप  |
पूजयामास विविधैर्महारजतभूषणैः  ॥  41-33
चन्द्रपुष्करिणीस्नानं  कावेर्याश्च तथामलम्  |
स्वभृत्यैः पूजनं कुर्वंस्तत्र स्म परिमुच्यते  ॥  41-34
एतद्दृष्ट्वा विस्मयानो ब्रह्मपुत्रोऽथ  नारदः  |
अब्रवीन्मे कृपां कृत्वा गङ्गातीरे मनोरमे  ॥  41-35  

वैशंपायन उवाच 

चन्द्रपुष्करिणीस्नानं रङ्गेशस्य च दर्शनम्  |
कुर्वन्ति ये कलौ भक्त्या तेषां मुक्तिर्हि शाश्वती  ॥  41-36
रङ्गेशो देवदेवेशश्चन्द्रपुष्करिणीतटे  |
तिष्ठन्ददाति भूतानां  मोक्षमक्ष्यमव्ययम्  ॥  41-37
जन्मकोटिसहस्रेषु पुण्यं यैः समुपार्जितम्  |
तेषां भक्तिर्भवेच्छुद्धा रङ्गेशो तत्सरोवरे  ॥  41-37
जन्मकोट्ययुतं  पुण्यं यत्करोति नरो भुवि  |
तत्सर्वं दिनमेकं तु  रङ्गेशो वसतो भवेत्  ॥  41-38
य इदं पुण्यमाख्यानं शृणोति सततं नरः  |
रङ्गेशदर्शनफलं भवेत्तस्य न संशयः  ॥  41-39


April 3, 2009