Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 41 चन्द्रपुष्करिणीमाहात्म्यम् युधिष्ठिर उवाच चन्द्रपुष्करिणी ह्येषा केनादौ सेवितानघ । तन्मे कथय तत्त्वेन गङ्गासुत नमोऽस्तु ते ॥ 41-1 भीष्म उवाच चन्द्रपुष्करिणीस्नानं रङ्गेशस्य च दर्शनम् । डम्भाल्लोभाद्वञ्चनाद्वा यः करोति स मुक्तिमान् ॥ 41-2 ते वन्द्यास्ते प्रपूज्याश्च नम्स्कार्या विशेषतः । येऽर्चयन्ति च रङ्गेशं प्रणतार्तिप्रणाशनम् ॥ 41-3 स स्नातः सर्वतीर्तेषु सर्वयज्ञेषु दीक्षितः । चन्द्रपुष्करिणीस्नानं यः करोति नराधिप ॥ 41-4 तीर्थस्नानतपोभिश्च व्रतदानमखैरपि । यजन्ति कर्मयोगेन रङ्गेशं मुक्तिदं विभुम् ॥ 41-5 शान्ता जितारिषड्वर्गा योगेनाप्यनहम्कृताः । यजन्ति ज्ञानयोगेन रङ्गेशं मनुजेश्वर ॥ 41-6 दुर्वृत्तानां भवेन्मोक्षः सुवृत्तानां किमुच्यते । रङ्गभूमिगतानं च सर्वेशां च नृपोत्तम ॥ 41-7 अत्रैवोदाहरन्तीममितिहासं पुरातनम् । शृण्वतां वदतां चैव सर्वपातकनाशनं ॥ 41-8 आसीत्पुरा महीपाल सोमवंशसमुद्भवः । धर्मकेतुरिति ख्यातो नारायणपरायणः ॥ 41-9 चन्द्रपुष्करिणीतीरे देवेशं पूज्य भक्तितः । अकरोद्यज्ञसाहस्रं मातापित्रोश्च पूजनम् । हेमवस्त्रान्नदानानि गोभूतिलवराणि च ॥ 41-10 तेन पुण्यप्रभावेन सर्वैर्बन्धुजनैः सह । प्राप्तवान्वैष्णवं लोके योगिनामपि दुर्लभम् ॥ 41-11 तस्मिन्काले महाभाग ब्राह्मणो यज्ञवत्सलः । वेदवेदाङ्गतत्वज्ञस्तथा वै ग्रामयाजकः ॥ 41-12 अयाज्ययाजकश्चैव धनार्जनपरः सदा । पिशुनो निष्ठुरः क्रूरो ह्यपण्यानां च विक्रयी । निषिद्धकर्माचरणात्परित्यक्तश्च बन्धुभिः । कृषिको दुःखितो दीनो हीनाङ्गो व्याधिपीडितः ॥ 41-13 स कदाचिद्धनार्थं तु पृथिव्यां पर्यटन्नृप । जगाम नर्मदातीरं श्वासकासप्रपीदितः । तत्र पञ्चत्वमापन्नो न लेभे चौर्ध्वदेहिकम् ॥ 41-14 तस्मिन्गते तस्य भार्या सुरूपा च सुयौवना । कामचाररतो भूत्वा परित्यक्त्ता च बन्धुभिः ॥ 41-15 तस्यां जातो महाराज चण्डालास्तु नराधमः । पापबुद्धिरिति ख्यातो जन्तूनामन्तकोपमः ॥ 41-16 महापापरतो नित्यं ब्रह्मद्वेषपरस्तथा । परदारपरद्रव्यलोलुपो बन्धुवर्जितः ॥ 41-17 गावश्च बहवो नित्यं निहत्य बहुपक्षिण । चतुर्लक्षसुवर्णानि बहून्यपहृतानि च । मद्यमांसरतो नित्यं बहुशो मार्गरोधकृत् ॥ 41-18 स कदाचिद्धनार्थं तु पृथिव्यां संचरन्नृप । कावेरिमध्यगां देवीं चन्द्रपुष्करिणीं गतः ॥ 41-19 छादितं हेमकलशैर्दिव्यालंकारशोभितम् । रङ्गेशस्य निवासं तु दृष्टवान्निशि धर्मज ॥ 41-20 तं दृष्ट्वा मुदमापन्नश्चोराणामधिपो नृप । हराम्यत्र सुवर्णानि बहूनीति मुदं ययौ ॥ 41-21 स्नात्वा तत्र महाराज नत्वा तं भक्तिमानिव । विलोक्य बहुधा रत्नकाञ्चनानि बहूनि च । अपहर्तुमना रात्रौ वासं तत्राकरोन्नृप ॥ 41-22 एतस्मिन्नन्तरे देवी कावेरी पापनाशिनी । जलौघैः प्लावयामास निशि चोरांस्तटे स्थितान् । चोरैः सह स्वकैः सोऽपि पापबुद्धिर्लयं गतः ॥ 41-23 तस्मिन्नवसरे देवा विमानानां सहस्रकम् । आदाय तान्समारोप्य दिवं जग्मुः सहस्रशः ॥ 41-24 सेव्यमनास्तु गन्धर्वैः पूज्यमनास्तु वज्रिणा । ब्रह्मलोकं गताश्चोरा यस्य संनिधिमात्रतः ॥ 41-25 पापबुद्ध्या गता ह्येते पापिनोऽपि नरेश्वर । भक्त्या तु कुर्वतां नॄणां सेवमात्रं किमुच्यते ॥ 41-26 सहस्रयुगपर्यन्तं भुक्त्वाः भोगाननेकशः । तस्माच्च ब्रह्मणोलोकाद्विष्णुलोकं प्रयान्ति ते । वैष्णवे तु स वै लोके तावद्भुक्त्वा दिवं गतः ॥ 41-27 प्रवृद्धज्ञानसंपन्नो बन्धुमान्नाम भूपतिः । सोमवंशोद्भवः श्रीमान्सप्तद्वीपैकराडभूत् ॥ 41-28 आसन्पदातयश्चोराः प्रभवस्तेऽतिधर्मिणाः ॥ 41-29 जातिस्मरत्वमापन्नो विशेषेण हरिप्रियः । विष्णोर्देवालये नित्यं संमार्जनपरायणः । दीपदानरतश्चैव रङ्गेशे भक्तिमानभूत् ॥ 41-30 स कदाचिन्महीपालो रङ्गेशं प्राप्य धर्मवित् । विचित्रकलशोपेतं प्राकारमकरोत्प्रभुः ॥ 41-31 तन्मध्ये मण्डपं विद्वान्विस्थीर्णं चतुरस्रकम् । कारयामास धर्मात्मा चित्रस्तानविराजितम् ॥ 41-32 तन्मध्ये पूण्डरीकाक्षं रङ्गेशं बन्धुमान्नृप । पूजयामास विविधैर्महारजतभूषणैः ॥ 41-33 चन्द्रपुष्करिणीस्नानं कावेर्याश्च तथामलम् । स्वभृत्यैः पूजनं कुर्वंस्तत्र स्म परिमुच्यते ॥ 41-34 एतद्दृष्ट्वा विस्मयानो ब्रह्मपुत्रोऽथ नारदः । अब्रवीन्मे कृपां कृत्वा गङ्गातीरे मनोरमे ॥ 41-35 वैशंपायन उवाच चन्द्रपुष्करिणीस्नानं रङ्गेशस्य च दर्शनम् । कुर्वन्ति ये कलौ भक्त्या तेषां मुक्तिर्हि शाश्वती ॥ 41-36 रङ्गेशो देवदेवेशश्चन्द्रपुष्करिणीतटे । तिष्ठन्ददाति भूतानां मोक्षमक्ष्यमव्ययम् ॥ 41-37 जन्मकोटिसहस्रेषु पुण्यं यैः समुपार्जितम् । तेषां भक्तिर्भवेच्छुद्धा रङ्गेशो तत्सरोवरे ॥ 41-37 जन्मकोट्ययुतं पुण्यं यत्करोति नरो भुवि । तत्सर्वं दिनमेकं तु रङ्गेशो वसतो भवेत् ॥ 41-38 य इदं पुण्यमाख्यानं शृणोति सततं नरः । रङ्गेशदर्शनफलं भवेत्तस्य न संशयः ॥ 41-39 April 3, 2009