Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम्  45

तुङ्गभद्राकोटिशंकरमाहात्म्यम्

वैशंपायन   उवाच  

शुद्धान्तःकरणो राजा धर्मसूनुः सहानुजैः  |
पप्रच्छ वरधर्माणि पुनरेव नदीसुतम्  ॥  45-1

युधिष्ठिर उवाच  

देवव्रत महप्राज्ञ पाण्डूनां हितकृत्तम  |
रामः किमकरोत्तत्र पम्पातीरे मनोरमे  ॥  45-2
भवान्वेत्ति हि तत्सर्वं कृपया वद सुव्रत  |
रामस्य चरितं श्रोतुं  परं कौतूहलं हि मे  ॥  45-3

भीष्म उवाच  

अहो ते विमला बुद्धिर्धर्मसूनो महामते  |
आश्चर्यमतुलं वृत्तं  रामचन्द्रस्य धीमतः  |
यस्य श्रवणमात्रेण नरः पापैः प्रमुच्यते  ॥  45-4
तुङ्गभद्रामहानद्यामथ  स्नात्वा युधिष्ठिर  |
kR^itamAdhyAhniko rAmo muniM  proche salakShMaNaH  ||  45-5
मतङ्गं मुनिशार्दूल प्रसिद्धोऽसि जगत्त्रये ।
श्रुत्या  वृत्तेन तपसा  धर्मेण विनयेन च  ॥  45-6
कृतकृत्यो मुनिश्रेष्ठ तुङ्गा  संसेव्यते त्वया  |
सर्वपापक्षयकरी  सर्वोपद्रवनाशिनी ॥  45-7
तुङ्गभद्रा शुभकरी  पुण्यतोया शुभावहा  |
सेवितासौ त्वया  ब्रह्मन्देवानामपि दुर्लभा  ॥  45-8
अत्र स्नाता पापिनोऽपि  पितृमातृकुलानि च ।
सहस्राणि समुद्धृत्य  ब्रह्मलोकं व्रजन्ति हि  ॥  45-9
दुर्लभा मनुजैः क्रूरैः कृतघ्नैः पापकर्मभिः  |
त्वादृशैः पुण्यशीलैश्च सदा सेव्या महामते  ॥  45-10
विरूपाक्षं महादेवं कोटिशंकरमव्ययम् ।
पुण्यशीलं सदानन्दं  मुने दर्शय मे शिवम्  ॥  45-11
वं नत्वा कृतकृत्योऽहं  कृपया तव सुव्रत  |
सीताविरहजं दुःखं  त्यजामि त्वत्प्रसादतः  ॥  45-12

भीष्म उवाच  

तं नत्वा मनसा रामं  विष्णुरूपिणमव्ययम्  |
ऋषिर्मतङ्गः प्रोवाच धर्मज्ञो  राघवं प्रति  ॥  45-13
राम राम महाबाहो  जाने त्वां विष्णुमव्ययम्  |
सत्यप्रतिज्ञं  देवेशमार्तत्राणपरायणम्   ॥  45-14
न त्वयाविदितं  किंचित्सर्वलोकेषु  शाश्वत  |
मयि कारुण्यभावेन  शंकरं परिपृच्छसि  ॥  45-15
कोटिशंकरविख्याते  स्थानेऽस्मिन्देवसंततिः  |
शंकरं तोषयमास   प्रत्येकं रघुनन्दन  ॥  45-16
आदित्या वसवो रुद्रा विश्वदेवा  मरुद्गणाः  |
गन्धर्वा लोकपालाश्च ऋषयश्च तपोधनाः  |
शंकरं तोषयामासुः शाश्वतस्थानकाङ्क्षया  ॥  45-17
अनेककोटिसाहस्रं  लिङ्गमत्र निवेश्य च  |
युगानां त्रीणि चत्वारि  पूजयामासुरव्ययम्  ॥  45-18
उमापतिर्विरूपाक्षः  प्रसन्नोऽभूद्दिवौकसाम्  |
कोटिशो रूपमास्थाय  प्रत्येकं तु पिनाकधृक् ॥  45-19
किमर्थं तप्यते  देवैश्चिरं कायविशोषिभिः  |
नन्दिस्तान्परिपप्रच्छ नन्दीशश्चेत्युवाच  तम्  ॥  45-20
आज्ञया नीलकण्ठस्य  कोटिमूर्तेः प्रतापवान्  |
वरं वृणीध्वं  भो देवा इत्युवाच वृषध्वजात्  ॥  45-21
उक्त्तास्ते नन्दिना देवा दिवमालोक्य विस्मिताः  |
अनेकाञ्शंकरान्दृष्ट्वा  भीताः प्रोचुः शिवं प्रति  ॥  45-22
नो वयं विद्म देवेश दिव्यरूपं भयंकरम्  |
आकाशं भूतलं व्याप्तं  कथं वाचामहे वरम्  ॥  45-23
एकरूपधरो भूत्वा  सुखासीनो महेश्वरः  |
दातुमर्हसि  विश्वात्मन्वरमस्मत्सुखावहम्  ॥  45-24

ईश्वर उवाच  

अष्टमूर्तिधरो भूत्वा शिलायां ब्रह्मणः सुराः  |
चिरं वस्तुमिहेच्छामि वरयध्वं वरं मयि  ॥    45-25
इत्युक्त्वा पार्वतीकान्तो नन्दिना भृङ्गिणा  सह  |
दिव्यरूपधरो भूत्वा  शिलायां ब्राह्मणोऽवसत्  ॥  45-26
तत्र देवाः स गन्धर्वा  दिक्पालैः सह संगताः  |
विरूपाक्षं नमस्कृत्य वचनं  चेदमब्रुवन्  ॥  45-27
पाहि पाहि विरूपाक्ष प्रणतार्तिप्रणाशन  |
त्वद्पादकमलादन्यदस्माकं नैव विद्यते  ॥  45-28
अनन्तभोगमायुष्यं  चिरं वासं महेश्वर  |
देहि स्वर्गे जगन्नाथ  नीलकण्ठ   नमोऽस्तु ते  ॥  45-29

ईश्वर उवाच  

ब्रह्मावसानपर्यन्तं  युष्माकं  स्वर्गवासिनाम्  |
अस्तु  वासः सुराः सर्वे  ह्यत्र वत्स्यामहं चिरं  ॥  45-30
रामोऽहं तु भविष्यामि विष्ण्वंशेन समन्वितः  |
दशाननपुरोगांश्च हनिष्ये तानि संयुगे  ॥  45-31   
ऋक्षवानररूपेण यूयमत्र जनिष्यथ  |
विहराम वने पुण्ये गोलाङ्गूलनिषेविते  |
तुङ्गाजलसमूहेन तृप्ता मूलफलेन च  ॥  45-32
इत्युक्ता  भूतनाथेन देवदेवेन राघव  |
संप्रहृष्टाः सुरगणा दिवं जग्मुर्यथासुखम्  ॥  45-33
स त्वं राम महाबाहो  शंकरो लोकशंकरः  |
वदार्थं रावणादीनां जातो रघुकुले शुभे  |
ते सुरा वानरा जाता  ह्यागमिष्यन्ति संप्रति  ॥  45-34
तैः सार्धमङ्गं नगरीं राक्षसेन्द्रस्य दुर्मतेः  |
लङ्कां गन्तासि  धर्मात्मन्हनिष्यसि निशाचरम्  ॥  45-35
इत्युक्तो मुनिना तेन  मतङ्गेन महात्मना  |
रामो धर्मविदां श्रेष्ठो मुमोद च  नमाम च  ॥  45-36
पुनः प्रोवाच धर्मात्मा  रामचन्द्रो महामनाः  |
मतङ्ग मुनिशार्दूल  कृतकृत्योऽसि संप्रति  ॥  45-37
केयं ब्रह्मशिला प्रोक्ता देवगन्धर्वसेविता  |
ब्रूहि तां मुनिशार्दूल  यत्तन्मुख्यस्थलं शुबह्म्  ॥  45-38

मतङ्ग उवाच  

ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः  |
गन्धर्वा लोकपालाश्च  स्नान्ति नद्यां शुभव्रताः  ॥  45-39
शिलामारुह्य सस्नेहं विरूपाक्षस्य पार्श्वतः  |
जपध्यानपरा नित्यमासते ब्रह्मवित्तमाः  ॥  45-40
दक्षिणे पूर्वदिग्भागे पश्चिमे रघुनन्दन  |
या शिला सुभगा प्रोक्ता सा वै ब्रह्मशिला स्मृता  ॥  45-41
तस्यां स्थित्वा जपं चक्रुर्दिव्यमन्त्रविदः सुराः  |
माघमासे विशेषेण स्नात्वा तत्रोपविष्ठिताः  ॥  45-42
गायत्र्यादिर्महामन्त्रैर्जपं कुर्वन्ति ते सुराः  ॥  45-43
तस्माद्ब्रह्मशिला प्रोक्ता ब्रह्मानुष्ठानतो  नृप  |
ये कुर्वन्ति जपं दानं तेषां लोकस्तु शाश्वतः  ॥  45-44
ये नराः पुण्यकर्माणो  ह्यत्र मज्जन्ति नित्यशः  |
तेशां लोकास्तु काकुत्स्थ   देवगन्धर्वसेविताः  ॥  45-45
विख्यातं त्रिषु लोकेषु विरूपाक्षस्य पश्चिमे   |
वसिष्ठस्याश्रमं विद्धि सर्वपापप्रणाशनम्  ॥  45-46
तपः कुर्वन्ति मुनयो मनव ऋष्यस्तथा  |
वसिष्ठस्याश्रमे पुण्ये सर्वपापविवर्जिते  ॥  45-47
पुरतः पूर्वदिग्भागे  कोटिशंकरसंज्ञिते  |
ये मज्जन्ति नरश्रेष्ठास्थेषां लोकः कपर्दिनः  ॥  45-48
स्थापनात्कोटिलिङ्गानां दैवतैर्देववल्लभः  |
कोटिशंकरनाम्ना तत्प्रथितं  पृथिवीतले  ॥  45-49
तत्र कुर्वन्ति मुनयो  जपं परमपावनम्  |
अद्यापि राघवश्रेष्ठ d^RiShadbhirabhigUhite  ||  45-50
तत्र देवास्त्रयत्रींशत्कोटिलिङ्गप्रपूजनात्  |
शाश्वतं परमं स्थानं  जग्मुस्ते भरतर्षभ  ॥  45-51
अत्र मज्जन्ति मुनयो  मानवा मनुजेश्वर  |
सिद्धयोगे पुण्यदिने माघमासे  विशेषतः  ॥  45-52
कोटिशंकरविख्यातं  लिङ्गं परमपावनम्  |
नत्वा स्पृष्ट्वा दिवं याति पापवानपि राघव  ॥  45-53
अभिषेकादिनैवेद्यैः शंकरं यः प्रपूजयेत्  |
स  मुक्तः सर्वपापेभ्यो यानारूढो दिवं व्रजेत्  ॥  45-54
यः स्नाति दिनमेकं तु  शंकरस्य च संनिधौ  |
स कोटिकुलसंयुक्तः  शिवलोके महीयते  ॥  45-55
तस्माद्वै पूर्वदिग्भागे  क्रोशमात्रे तु राघव  |
कपिलस्याश्रमं विद्धि सर्वपापप्रणाशनम्  ॥  45-56
शंकरं तु विरूपाक्षं  कपिलेश्वरमव्ययम् ।        
त्रिकालं पूजनं कुर्वंस्तिष्ठामि  रघुनन्दन  ॥  45-57
तस्य पूजाप्रभावेन  त्वामहं दृष्टवान्किल  |
कृतकृत्योऽसि भद्रं ते  मां पालय रघूत्तम  ॥  45-58
संसारविषवृक्षस्तु  महारूढो दुरत्ययः  |
छेत्तुमर्हसि तं राम स्वस्ति स्यात्तु नमोऽस्तु ते ॥  45-59
एवमुक्त्वा मुनिवरस्तूष्णीमास्ते  रघूत्तम  |
कृताञ्जलिपुटे  धीमानानन्दाश्रुपरिप्लुतः  ॥  45-60
रामोऽपि तं नमस्कृत्य  वचनं चेदमब्रवीत्  |
मतङ्ग मुनिशार्दूल तथास्तु तव भाषितम्  |
कृपया तव धर्मात्मन्हनिष्ये राक्षसेश्वरम्  ॥  45-61
तुङ्गास्नानफलाद्विद्वन्विरूपाक्षस्य दर्शनात्  |
मनःप्रसादमगमत्पापाच्च  परिमोचितः  |
स्वस्ति तेऽस्तु  गमिष्यामि किष्किन्धां नगरीं शुभाम्  ॥  45-62
इत्युक्त्वा तं नमस्कृत्य प्रययौ रघुनन्दनः  |
तस्मात्त्वमपि तां पम्पां  गन्तुमर्हसि सुव्रत  ॥  45-63
तुङ्गास्नाने विरूपाक्षे  धर्मदे कोटिशंकरे ।
मतिं कुरु महाराज महापातकनाशिने  ॥  45-64
सर्वत्र सुलभा तुङ्गा त्रिस्थानेषु  तु दुर्लभा  |
मार्कण्डेये जुहारण्ये विरूपाक्षे  विशेषतः  ॥  45-65
दुर्लभं सर्वलोकानां विरूपाक्षस्य दर्शनम्  |
कथंचिद्दर्शनं लब्ध्वा सर्वपापैः  प्रमुच्यते  ॥  45-66
महापातकयुक्तो वा युक्तो वा सर्वपातकैः  |
सकृत्तुङ्गांभसि स्नात्वा नरः पापैः प्रमुच्यते  ॥  45-67
पिबेद्यः कणमात्रं तु तुङ्गाम्भः सोऽपि मानवः  |
ज्ञानाज्ञानकृतैः पापैर्मुक्तो नाकं समश्नुते  ॥  45-68
य इदं पुण्यमाख्यानं  शृणुयादपि मानवः  |
सोऽपि पापविनिर्मुक्त्तस्तुङ्गस्नानफलं लभेत्  ॥  45-69


April 14, 2009