Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 45 तुङ्गभद्राकोटिशंकरमाहात्म्यम् वैशंपायन उवाच शुद्धान्तःकरणो राजा धर्मसूनुः सहानुजैः । पप्रच्छ वरधर्माणि पुनरेव नदीसुतम् ॥ 45-1 युधिष्ठिर उवाच देवव्रत महप्राज्ञ पाण्डूनां हितकृत्तम । रामः किमकरोत्तत्र पम्पातीरे मनोरमे ॥ 45-2 भवान्वेत्ति हि तत्सर्वं कृपया वद सुव्रत । रामस्य चरितं श्रोतुं परं कौतूहलं हि मे ॥ 45-3 भीष्म उवाच अहो ते विमला बुद्धिर्धर्मसूनो महामते । आश्चर्यमतुलं वृत्तं रामचन्द्रस्य धीमतः । यस्य श्रवणमात्रेण नरः पापैः प्रमुच्यते ॥ 45-4 तुङ्गभद्रामहानद्यामथ स्नात्वा युधिष्ठिर । कृतमाध्याह्निको रामो मुनिं proche salakShMaNaH || 45-5 मतङ्गं मुनिशार्दूल प्रसिद्धोऽसि जगत्त्रये । श्रुत्या वृत्तेन तपसा धर्मेण विनयेन च ॥ 45-6 कृतकृत्यो मुनिश्रेष्ठ तुङ्गा संसेव्यते त्वया । सर्वपापक्षयकरी सर्वोपद्रवनाशिनी ॥ 45-7 तुङ्गभद्रा शुभकरी पुण्यतोया शुभावहा । सेवितासौ त्वया ब्रह्मन्देवानामपि दुर्लभा ॥ 45-8 अत्र स्नाता पापिनोऽपि पितृमातृकुलानि च । सहस्राणि समुद्धृत्य ब्रह्मलोकं व्रजन्ति हि ॥ 45-9 दुर्लभा मनुजैः क्रूरैः कृतघ्नैः पापकर्मभिः । त्वादृशैः पुण्यशीलैश्च सदा सेव्या महामते ॥ 45-10 विरूपाक्षं महादेवं कोटिशंकरमव्ययम् । पुण्यशीलं सदानन्दं मुने दर्शय मे शिवम् ॥ 45-11 वं नत्वा कृतकृत्योऽहं कृपया तव सुव्रत । सीताविरहजं दुःखं त्यजामि त्वत्प्रसादतः ॥ 45-12 भीष्म उवाच तं नत्वा मनसा रामं विष्णुरूपिणमव्ययम् । ऋषिर्मतङ्गः प्रोवाच धर्मज्ञो राघवं प्रति ॥ 45-13 राम राम महाबाहो जाने त्वां विष्णुमव्ययम् । सत्यप्रतिज्ञं देवेशमार्तत्राणपरायणम् ॥ 45-14 न त्वयाविदितं किंचित्सर्वलोकेषु शाश्वत । मयि कारुण्यभावेन शंकरं परिपृच्छसि ॥ 45-15 कोटिशंकरविख्याते स्थानेऽस्मिन्देवसंततिः । शंकरं तोषयमास प्रत्येकं रघुनन्दन ॥ 45-16 आदित्या वसवो रुद्रा विश्वदेवा मरुद्गणाः । गन्धर्वा लोकपालाश्च ऋषयश्च तपोधनाः । शंकरं तोषयामासुः शाश्वतस्थानकाङ्क्षया ॥ 45-17 अनेककोटिसाहस्रं लिङ्गमत्र निवेश्य च । युगानां त्रीणि चत्वारि पूजयामासुरव्ययम् ॥ 45-18 उमापतिर्विरूपाक्षः प्रसन्नोऽभूद्दिवौकसाम् । कोटिशो रूपमास्थाय प्रत्येकं तु पिनाकधृक् ॥ 45-19 किमर्थं तप्यते देवैश्चिरं कायविशोषिभिः । नन्दिस्तान्परिपप्रच्छ नन्दीशश्चेत्युवाच तम् ॥ 45-20 आज्ञया नीलकण्ठस्य कोटिमूर्तेः प्रतापवान् । वरं वृणीध्वं भो देवा इत्युवाच वृषध्वजात् ॥ 45-21 उक्त्तास्ते नन्दिना देवा दिवमालोक्य विस्मिताः । अनेकाञ्शंकरान्दृष्ट्वा भीताः प्रोचुः शिवं प्रति ॥ 45-22 नो वयं विद्म देवेश दिव्यरूपं भयंकरम् । आकाशं भूतलं व्याप्तं कथं वाचामहे वरम् ॥ 45-23 एकरूपधरो भूत्वा सुखासीनो महेश्वरः । दातुमर्हसि विश्वात्मन्वरमस्मत्सुखावहम् ॥ 45-24 ईश्वर उवाच अष्टमूर्तिधरो भूत्वा शिलायां ब्रह्मणः सुराः । चिरं वस्तुमिहेच्छामि वरयध्वं वरं मयि ॥ 45-25 इत्युक्त्वा पार्वतीकान्तो नन्दिना भृङ्गिणा सह । दिव्यरूपधरो भूत्वा शिलायां ब्राह्मणोऽवसत् ॥ 45-26 तत्र देवाः स गन्धर्वा दिक्पालैः सह संगताः । विरूपाक्षं नमस्कृत्य वचनं चेदमब्रुवन् ॥ 45-27 पाहि पाहि विरूपाक्ष प्रणतार्तिप्रणाशन । त्वद्पादकमलादन्यदस्माकं नैव विद्यते ॥ 45-28 अनन्तभोगमायुष्यं चिरं वासं महेश्वर । देहि स्वर्गे जगन्नाथ नीलकण्ठ नमोऽस्तु ते ॥ 45-29 ईश्वर उवाच ब्रह्मावसानपर्यन्तं युष्माकं स्वर्गवासिनाम् । अस्तु वासः सुराः सर्वे ह्यत्र वत्स्यामहं चिरं ॥ 45-30 रामोऽहं तु भविष्यामि विष्ण्वंशेन समन्वितः । दशाननपुरोगांश्च हनिष्ये तानि संयुगे ॥ 45-31 ऋक्षवानररूपेण यूयमत्र जनिष्यथ । विहराम वने पुण्ये गोलाङ्गूलनिषेविते । तुङ्गाजलसमूहेन तृप्ता मूलफलेन च ॥ 45-32 इत्युक्ता भूतनाथेन देवदेवेन राघव । संप्रहृष्टाः सुरगणा दिवं जग्मुर्यथासुखम् ॥ 45-33 स त्वं राम महाबाहो शंकरो लोकशंकरः । वदार्थं रावणादीनां जातो रघुकुले शुभे । ते सुरा वानरा जाता ह्यागमिष्यन्ति संप्रति ॥ 45-34 तैः सार्धमङ्गं नगरीं राक्षसेन्द्रस्य दुर्मतेः । लङ्कां गन्तासि धर्मात्मन्हनिष्यसि निशाचरम् ॥ 45-35 इत्युक्तो मुनिना तेन मतङ्गेन महात्मना । रामो धर्मविदां श्रेष्ठो मुमोद च नमाम च ॥ 45-36 पुनः प्रोवाच धर्मात्मा रामचन्द्रो महामनाः । मतङ्ग मुनिशार्दूल कृतकृत्योऽसि संप्रति ॥ 45-37 केयं ब्रह्मशिला प्रोक्ता देवगन्धर्वसेविता । ब्रूहि तां मुनिशार्दूल यत्तन्मुख्यस्थलं शुबह्म् ॥ 45-38 मतङ्ग उवाच ब्रह्मादयः सुराः सर्वे योगिनः सनकादयः । गन्धर्वा लोकपालाश्च स्नान्ति नद्यां शुभव्रताः ॥ 45-39 शिलामारुह्य सस्नेहं विरूपाक्षस्य पार्श्वतः । जपध्यानपरा नित्यमासते ब्रह्मवित्तमाः ॥ 45-40 दक्षिणे पूर्वदिग्भागे पश्चिमे रघुनन्दन । या शिला सुभगा प्रोक्ता सा वै ब्रह्मशिला स्मृता ॥ 45-41 तस्यां स्थित्वा जपं चक्रुर्दिव्यमन्त्रविदः सुराः । माघमासे विशेषेण स्नात्वा तत्रोपविष्ठिताः ॥ 45-42 गायत्र्यादिर्महामन्त्रैर्जपं कुर्वन्ति ते सुराः ॥ 45-43 तस्माद्ब्रह्मशिला प्रोक्ता ब्रह्मानुष्ठानतो नृप । ये कुर्वन्ति जपं दानं तेषां लोकस्तु शाश्वतः ॥ 45-44 ये नराः पुण्यकर्माणो ह्यत्र मज्जन्ति नित्यशः । तेशां लोकास्तु काकुत्स्थ देवगन्धर्वसेविताः ॥ 45-45 विख्यातं त्रिषु लोकेषु विरूपाक्षस्य पश्चिमे । वसिष्ठस्याश्रमं विद्धि सर्वपापप्रणाशनम् ॥ 45-46 तपः कुर्वन्ति मुनयो मनव ऋष्यस्तथा । वसिष्ठस्याश्रमे पुण्ये सर्वपापविवर्जिते ॥ 45-47 पुरतः पूर्वदिग्भागे कोटिशंकरसंज्ञिते । ये मज्जन्ति नरश्रेष्ठास्थेषां लोकः कपर्दिनः ॥ 45-48 स्थापनात्कोटिलिङ्गानां दैवतैर्देववल्लभः । कोटिशंकरनाम्ना तत्प्रथितं पृथिवीतले ॥ 45-49 तत्र कुर्वन्ति मुनयो जपं परमपावनम् । अद्यापि राघवश्रेष्ठ d^RiShadbhirabhigUhite || 45-50 तत्र देवास्त्रयत्रींशत्कोटिलिङ्गप्रपूजनात् । शाश्वतं परमं स्थानं जग्मुस्ते भरतर्षभ ॥ 45-51 अत्र मज्जन्ति मुनयो मानवा मनुजेश्वर । सिद्धयोगे पुण्यदिने माघमासे विशेषतः ॥ 45-52 कोटिशंकरविख्यातं लिङ्गं परमपावनम् । नत्वा स्पृष्ट्वा दिवं याति पापवानपि राघव ॥ 45-53 अभिषेकादिनैवेद्यैः शंकरं यः प्रपूजयेत् । स मुक्तः सर्वपापेभ्यो यानारूढो दिवं व्रजेत् ॥ 45-54 यः स्नाति दिनमेकं तु शंकरस्य च संनिधौ । स कोटिकुलसंयुक्तः शिवलोके महीयते ॥ 45-55 तस्माद्वै पूर्वदिग्भागे क्रोशमात्रे तु राघव । कपिलस्याश्रमं विद्धि सर्वपापप्रणाशनम् ॥ 45-56 शंकरं तु विरूपाक्षं कपिलेश्वरमव्ययम् । त्रिकालं पूजनं कुर्वंस्तिष्ठामि रघुनन्दन ॥ 45-57 तस्य पूजाप्रभावेन त्वामहं दृष्टवान्किल । कृतकृत्योऽसि भद्रं ते मां पालय रघूत्तम ॥ 45-58 संसारविषवृक्षस्तु महारूढो दुरत्ययः । छेत्तुमर्हसि तं राम स्वस्ति स्यात्तु नमोऽस्तु ते ॥ 45-59 एवमुक्त्वा मुनिवरस्तूष्णीमास्ते रघूत्तम । कृताञ्जलिपुटे धीमानानन्दाश्रुपरिप्लुतः ॥ 45-60 रामोऽपि तं नमस्कृत्य वचनं चेदमब्रवीत् । मतङ्ग मुनिशार्दूल तथास्तु तव भाषितम् । कृपया तव धर्मात्मन्हनिष्ये राक्षसेश्वरम् ॥ 45-61 तुङ्गास्नानफलाद्विद्वन्विरूपाक्षस्य दर्शनात् । मनःप्रसादमगमत्पापाच्च परिमोचितः । स्वस्ति तेऽस्तु गमिष्यामि किष्किन्धां नगरीं शुभाम् ॥ 45-62 इत्युक्त्वा तं नमस्कृत्य प्रययौ रघुनन्दनः । तस्मात्त्वमपि तां पम्पां गन्तुमर्हसि सुव्रत ॥ 45-63 तुङ्गास्नाने विरूपाक्षे धर्मदे कोटिशंकरे । मतिं कुरु महाराज महापातकनाशिने ॥ 45-64 सर्वत्र सुलभा तुङ्गा त्रिस्थानेषु तु दुर्लभा । मार्कण्डेये जुहारण्ये विरूपाक्षे विशेषतः ॥ 45-65 दुर्लभं सर्वलोकानां विरूपाक्षस्य दर्शनम् । कथंचिद्दर्शनं लब्ध्वा सर्वपापैः प्रमुच्यते ॥ 45-66 महापातकयुक्तो वा युक्तो वा सर्वपातकैः । सकृत्तुङ्गांभसि स्नात्वा नरः पापैः प्रमुच्यते ॥ 45-67 पिबेद्यः कणमात्रं तु तुङ्गाम्भः सोऽपि मानवः । ज्ञानाज्ञानकृतैः पापैर्मुक्तो नाकं समश्नुते ॥ 45-68 य इदं पुण्यमाख्यानं शृणुयादपि मानवः । सोऽपि पापविनिर्मुक्त्तस्तुङ्गस्नानफलं labhet ॥ 45-69 April 14, 2009