Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 46 श्रीशैलमाहात्म्यम् युधिष्ठिर उवाच राजाज्ञां शिरसा कृत्वा रामो धर्मभृतां वरः । कं देशं समनुप्राप्तः पुण्यं परमपावनम् ॥ 46-1 तन्मे कथय तत्त्वेन गङ्गासुत नमोऽस्तु ते । तस्मात्कीर्तिश्रवात्सद्यो नरः पापैः प्रमुच्यते ॥ 46-2 भीष्म उवाच शृणु पार्थ प्रवक्ष्यामि श्रोतॄणामघनाशनम् । रामस्य चरितं पुण्यं सर्वमङ्गलदायकम् ॥ 46-3 सीतामन्वेष्टुकामोऽसुअ रामो रघुकुलोत्तमः । यं पुण्यदेशम् संप्राप्तस्तं ब्रवीमि हि तेऽधुन ॥ 46-4 औगळं वेङ्कताद्रिं च श्रीशैलमथ शाश्वतम् । काञ्चिं तु कामदां राजंश्चचार रघुसत्तमः ॥ 46-5 तत्र तत्र च राजेन्द्र दानं ब्राह्मणतर्पणम् । गोभूतिलहिरण्यादि कन्यादानशतानि च । दत्त्वा तद्देश्जान्विप्रान्स्थापयामास सात्त्विकान् ॥ 46-6 औगळं नारसिंहम् च गत्वा रामः प्रतापवान् । नमस्कृत्वा नारसिंहमस्तौषीत्कमलापतिम् ॥ 46-7 गोविन्द केशव जनार्धन वासुदेव विश्वेश विश्व मधुसूदन विश्वरूप । श्रीपद्मनाभ पुरुषोत्तम पुषकराक्ष नारायणाच्युत नृसिंह नमो नम्स्ते ॥ 46-8 देवाः समस्ताः खलु योगिमुख्या गन्धर्वविद्याधरकिंनराश्च । यत्पादमूलं सततं नमन्ति तं नारसिंहम् शरणं गतोऽस्मि ॥ 46-9 वेदान्समस्तान्खलु शास्त्रगर्भान् विद्याबलं कीर्तिमतिं च लक्ष्मीम् । यस्य प्रसादात्पुरुषा लभन्ते तं नारसिंहं शरणम् गतोऽस्मि ॥ 46-10 ब्रह्मा शिवस्त्वं पुरुषोत्तमश्च नारायणोऽसौ मरुतां पतिश्च । चन्द्रार्कवाय्वग्निमरुत्गणाश्च त्वमेव तं त्वां सततं नतोऽस्मि ॥ 46-11 स्रष्टा च नित्यं जगतामशेष- स्त्राता च हन्ता विभुरप्रमेयः । एकस्त्वमेव त्रिविधा विभिन्न- स्तं त्वां नृसिंहं सततं नतोऽस्मि ॥ 46-11 इति स्तुत्वा रघुश्रेष्ठः पूजयामास तं हरिं । पुष्पवृष्टिः पपाताशु तस्य देवस्य मूर्धनि । साधु साध्विति तं ब्रूयुर्देवा ऋषिगणैः सह ॥ 46-11 राघवेण कृतं स्तोत्रं पीत्वामृतमनुत्तमम् । पठन्ति ये द्विजवरास्तेषां स्वर्गस्तु शाश्वतः । इत्युक्त्वा प्रययुः सर्वे देवा ऋषिगणैः सह ॥ 46-12 रामोऽपि तत्र वै तिष्ठन्मुनिं नत्वाथ गालवम् । कृताञ्जलिपुटो राजन्प्रोवाचेदं महामतिः ॥ 46-13 ब्रह्मस्त्वं मुनिशार्दूल सर्वं वेत्ति भवान्खलु । नारसिंहस्य देवस्य माहात्म्यं वक्तुमर्हसि ॥ 46-14 यदि ते मयि चेत्प्रीतिरस्ति मे तद्वदस्व ह । क्षेत्रस्यास्य द्विजश्रेष्ठ तीर्थस्यास्य च वैभवम् ॥ 46-15 गालव उवाच आश्चर्यं राघवश्रेष्ठ त्वत्कृतं पूर्वजन्मनि । त्वमेव वेत्सि तत्सर्वं न हि विन्दामहे वयं । तथापि shr^iNu वक्ष्यामि ह्याज्ञया तव सुव्रत ॥ 46-16 पुरा योगीश्वरो राम नारसिंहो जगन्मयः । हिरण्यनिधनं कृत्वा ह्यत्र प्रत्यक्षतां गतः ॥ 46-17 देवदेवो जगन्नथः प्रणतार्तिप्रणाशनः । दिक्पालैर्देववृन्दैश्च सदा संसेव्यतेऽत्र वै ॥ 46-18 पदा स्पृशन्ति ये राम भुवमत्र प्रयत्नतः । विमुक्ताः सर्वपापेभ्यः प्रयान्ति हरिमन्दिरम् ॥ 46-19 भवनाशीति विख्याता गङ्गा पापप्रणाशिनी । सुप्रसन्ना च लोकानं पापिनां मुक्तिदायिनी ॥ 46-20 अत्र देवास्त्रयास्त्रींशत्सदा तिष्ठन्ति राघव । चिन्तयन्तः सदा देवं नारसिंहं जगन्मयम् ॥ 46-21 अयमेव हरिः साक्षाद्वामनत्वमुपागतः । बलिनिग्रहणं कृत्वा दिवं प्रादाद्विडौजसए ॥ 46-22 राज्ञां तु दुर्विनीतानां निधनाय सुरोत्तमः । जमदग्निसुतो भूत्वा कार्तवीर्यं तथाहनत् ॥ 46-23 स एव त्वं हि रामोऽभूदिक्ष्वाकूणां शिरोमणिः । पौलस्त्यस्य वदन्ति त्वां हन्तारं लोकवैरिणः ॥ 46-24 अप्रमेयमनालोक्यमचिन्त्यं भक्तवत्सलम् । सर्वज्ञं त्वाम् विदुर्देवाः सम्प्रत्यर्थ महावने ॥ 46-25 देवान्पश्य यदुश्रेष्ठ त्वदालोकनतत्परान् । दिविस्थानस्तुवतस्त्वां तु हन्तारं लोकवैरिणः ॥ 46-26 त्वं तु वै द्वापरस्यान्ते यदुवंशे कृतोदयः । कृष्णो विष्रुतकर्मा त्वं भविष्यति न संशयः । एवं वदन्ति विबुधास्त्वामेकं सर्वभूतगम् ॥ 46-27 त्वामाराध्य चिरं कालमत्र पर्वत मूर्धनि । ऋषयो ब्राह्मणाश्चैव तव्त्पादं ते प्रपेदिरे ॥ 46-28 अत्र व्याघ्रा मृगगणाः पशुपक्षिद्रुमादयः । व्याधा वनचरा राम तान्विद्धि सुरपुंगवान् । सेवन्ते मुक्तिकामास्ते त्वद्पादकमलं शुभम् ॥ 46-29 पुरा संचितपुण्यानां सुखदं सूर्यवंशज । पापेप्सूनां भयकरं स्थानमस्य विभोर्हरेः ॥ 46-30 भीष्म उवाच इति श्रुत्वा रघुश्रेष्ठो गालवं तं प्रणम्य च । नारसिंहं नमस्कृत्य प्रययु च श्रियोऽचलम् ॥ 46-31 धर्मराज त्वमेवाशु गत्वा विगतकल्मषः । नारसिंहप्रसादेन सर्वान्कामानवाप्स्यसि ॥ 46-32 औवलेशमहो गत्वा पतितोऽपि विमुच्यते । त्रिरात्रमुषितानां तु किं पुनः पुण्यवैभवम् ॥ 46-33 यस्त्वेतच्छॄणुयान्नित्यं नारसिंहस्य वैभवम् । स मुक्त सर्वपापेभ्यो ब्रह्मलोकं व्रजद्ध्रुवम् ॥ 46-34 युधिष्ठिर उवाच श्रीशैलशिखरे रामो राजपुत्रो महामतिः । देवं पिनाकिनं नत्वा ततः किमकरोत्प्रभुः । वद देवव्रत त्वं मे भूतनाथस्य वैभवम् ॥ 46-35 भीष्म उवाच देवदेवो विरूपाक्षो नीलकण्ठो महाद्युतिः । श्रीशलाख्ये गिरिवरे सर्वकालं प्रवर्तते ॥ 46-36 श्रीशैलेन्द्रं प्रविष्ठानां नराणां पापिनामपि । नास्ति नास्ति पुनर्जन्म नारदेन प्रभाषितम् ॥ 46-37 स्थानानि भुवि देवस्य विख्यातानि महीतले । कैलासो हिमशैलश्च ह्युत्तरे जाह्नवीतटे ॥ 46-38 विश्वेश्वरो विरूपाक्षो महाकालो महामते । एतानि बहुमुख्यानि स्थानानि स्मरवैरिणः ॥ 46-39 तत्र तत्र महादेवं प्रसन्नं भक्तवत्सलम् । नत्वा नरः पापवृतो विमुक्तो दिवमश्नुते । कैलासे श्रीगिरौ देवः प्रसन्नः समतां गतः ॥ 46-40 तत्र वै देवतानां च मनुष्याणामथात्र च । सदा प्रसन्नो देवेशः पार्वतीरमणः प्रभुः । गतानामत्र वै मुक्तिं ददाति भुवनेश्वरः ॥ 46-41 श्रीशैलशिखरे दृष्टे मनुजैः पापकर्मभिः । छित्त्वा सर्वाणि पापानि तेषां मुक्तिं ददाति च ॥ 46-42 एकयामं द्वियामं व त्रियांअं वा वसन्ति ये । नास्ति नास्ति पुनर्जन्म साक्षात्कृष्णेन भाषितम् ॥ 46-43 एकरात्रोषितानां तु पितृमातृकुलानि च । सिद्धा बन्धुजनाश्चैव प्राप्नुवन्ति हि तत्पदम् ॥ 46-44 तत्रागतं रघुवरं ज्ञात्वा तत्र महर्षयः । द्रष्टुकामास्तथा जग्मुर्नारायणमरिंदमम् ॥ 46-45 जामद्ग्न्यस्तथा रामो भृगुश्च्यवनभार्गवौ । सत्यजित्सत्यकीर्तिश्च शतानन्दो दृढव्रतः । शङ्खो यमश्च सन्मेधाः कपर्दी चाथ कङ्कणः ॥ 46-47 एते चान्ये च बहवो मुनयः सम्शितव्रताः । रामं दृष्ट्वा मुदं जग्मुरतुलां रघुनन्दनम् ॥ 46-48 रामः सम्पूज्य तान्सर्वानर्घ्यपाद्यैररिंदम । नमस्कृत्य च तानाह प्राञ्जलिर्मुनिपुंगवान् ॥ 46-49 कुशलं वो मुनिगणा धन्यो वः पादसेवया । श्रीशैलेशो मया दृष्टः पूजितश्च विशेषतः । अत्र किं करनीयं मे तद्वदन्तु महर्षयः ॥ 46-50 तेऽपि रामं पुरस्कृत्य जामदग्न्यं बहुश्रुतम् । चिरंजीवी भवेत्युचुर्जामद्ग्न्यस्ततोऽवदत् ॥ 46-51 रामाभिराम भगवन्हिताय जगतां विभा । कृतावतारो भवता लोके खलु सुदुर्लभः ॥ 46-52 पाहि लोकानृषिगणान्राक्षसाञ्जाहि राघव । त्वद्दर्शनात्सुतप्तं मे तपस्तेषां महात्मनाम् ॥ 46-53 दातव्यमत्र भवता ब्राह्मणेभ्यो धनं बहु । अन्नपानीयदानानि कर्तव्यानि महामते ॥ 46-54 अत्रैव दानात्पितरस्तु सर्वे तृप्ता दिवं यान्ति सुशोभमानाः । गन्धर्वमुख्यैरुपसेव्यमाना- स्तथा समस्तैर्मुनिदेवसंघैः ॥ 46-55 गीतानि देवाः सततं गुणन्ति कदा तु शैलेशमहं व्रजामि । प्रत्येकमित्येवमुमापतिं तम् भजन्ति नित्यं परिपुर्णचित्ताः ॥ 46-56 कुर्वन्ति दानानि महत्सु सेवां तीर्थेषु मज्जन्ति शुभं वदन्ति । ये चापि पूरवं कृतिनो महान्त- स्तैरेव वन्ध्यः सततं गिरीशः ॥ 46-57 सुरेन्द्रः पूर्वदिग्भागे स्थित्वा देवगणैः सह । पूजां करोति यत्नेन मुक्त्यर्थं रघुनन्दन ॥ 46-58 दक्षिणस्यां दिशि यमस्तिष्ठन्पितृगणैः सह । श्रीशैलेशं महाभक्त्या स्तौति प्रीतो रघूत्तम ॥ 46-59 प्रचेताः पश्चिमद्वारे तिष्ठन्श्रीशैलवासिनम् । पाहि मां पार्वतीकान्तेत्येवं स्तौति पुनः पुनः ॥ 46-60 यक्षराडुत्तरे भागे सदा क्रीडति शंभुना । तस्य दिव्यां तनुं पश्यन्स्तुवन्हृष्यञ्जपन्स्तुवन् ॥ 46-61 मध्यं तेषां सुराणां तु सिद्धानां साध्यरक्षसाम् । कदम्बैः पूरिते स्थाने स्थातुमन्यैर्न शक्यते । भूलोकस्य तु सेवार्थं दत्तं त्रिदिवसम् किल ॥ 46-61 श्रुत्वैवं राघवश्रेष्ठो जामदग्न्यात्कुरूद्वह । दत्त्वा दानानि विधिवत्दक्षिणद्वारतो ययौ ॥ 46-62 श्रीशैलं गच्छति पुमान्यो वा को वा नृपोत्तम । तस्यैव वंशजाः सर्वे मुक्ता एव न संशयः ॥ 46-63 य इदम् पुण्यमख्यानं नारदेन प्रभाषितम् । शृणोति सततम् भक्त्या शिवसायूज्यमश्नुते ॥ 46-64 April 18, 2009