Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com

शेषधर्मप्रकरणम्  46

श्रीशैलमाहात्म्यम्

युधिष्ठिर  उवाच  

राजाज्ञां शिरसा कृत्वा रामो धर्मभृतां वरः   |
कं देशं समनुप्राप्तः पुण्यं परमपावनम्  ॥  46-1
तन्मे कथय तत्त्वेन गङ्गासुत नमोऽस्तु ते ।
तस्मात्कीर्तिश्रवात्सद्यो नरः पापैः प्रमुच्यते ॥  46-2

भीष्म उवाच  

शृणु पार्थ प्रवक्ष्यामि श्रोतॄणामघनाशनम्  |
रामस्य चरितं पुण्यं सर्वमङ्गलदायकम्  ॥  46-3
सीतामन्वेष्टुकामोऽसुअ रामो रघुकुलोत्तमः  |
यं पुण्यदेशम् संप्राप्तस्तं ब्रवीमि हि तेऽधुन  ॥  46-4
औगळं  वेङ्कताद्रिं च श्रीशैलमथ शाश्वतम्  |
काञ्चिं तु कामदां  राजंश्चचार रघुसत्तमः  ॥  46-5
तत्र तत्र च राजेन्द्र दानं ब्राह्मणतर्पणम्  |
गोभूतिलहिरण्यादि कन्यादानशतानि च  |
दत्त्वा  तद्देश्जान्विप्रान्स्थापयामास सात्त्विकान्  ॥  46-6
औगळं नारसिंहम् च गत्वा रामः प्रतापवान्  |
नमस्कृत्वा नारसिंहमस्तौषीत्कमलापतिम्  ॥  46-7
गोविन्द केशव जनार्धन वासुदेव
विश्वेश विश्व मधुसूदन विश्वरूप  |
श्रीपद्मनाभ पुरुषोत्तम पुषकराक्ष
नारायणाच्युत नृसिंह नमो नम्स्ते  ॥  46-8
देवाः समस्ताः खलु योगिमुख्या
गन्धर्वविद्याधरकिंनराश्च  |
यत्पादमूलं सततं नमन्ति
तं नारसिंहम् शरणं गतोऽस्मि  ॥  46-9
वेदान्समस्तान्खलु शास्त्रगर्भान्
विद्याबलं कीर्तिमतिं च लक्ष्मीम्  |
यस्य प्रसादात्पुरुषा लभन्ते
तं नारसिंहं शरणम् गतोऽस्मि  ॥  46-10
ब्रह्मा शिवस्त्वं पुरुषोत्तमश्च
नारायणोऽसौ मरुतां पतिश्च  |
चन्द्रार्कवाय्वग्निमरुत्गणाश्च
त्वमेव तं त्वां सततं  नतोऽस्मि  ॥  46-11
स्रष्टा च नित्यं जगतामशेष-
स्त्राता च हन्ता विभुरप्रमेयः  |
एकस्त्वमेव त्रिविधा विभिन्न-
स्तं त्वां नृसिंहं सततं नतोऽस्मि  ॥  46-11
इति स्तुत्वा रघुश्रेष्ठः पूजयामास तं हरिं  |
पुष्पवृष्टिः पपाताशु तस्य देवस्य मूर्धनि  |
साधु साध्विति तं ब्रूयुर्देवा ऋषिगणैः सह  ॥  46-11
राघवेण कृतं स्तोत्रं  पीत्वामृतमनुत्तमम् ।
पठन्ति ये द्विजवरास्तेषां  स्वर्गस्तु शाश्वतः  |
इत्युक्त्वा प्रययुः सर्वे देवा ऋषिगणैः सह  ॥  46-12 
रामोऽपि  तत्र वै तिष्ठन्मुनिं नत्वाथ गालवम्  |
कृताञ्जलिपुटो राजन्प्रोवाचेदं महामतिः  ॥  46-13
ब्रह्मस्त्वं मुनिशार्दूल सर्वं वेत्ति भवान्खलु  |
नारसिंहस्य देवस्य माहात्म्यं वक्तुमर्हसि  ॥  46-14
यदि ते मयि चेत्प्रीतिरस्ति मे तद्वदस्व ह  |
क्षेत्रस्यास्य द्विजश्रेष्ठ तीर्थस्यास्य च वैभवम्  ॥  46-15

गालव उवाच  

आश्चर्यं  राघवश्रेष्ठ त्वत्कृतं पूर्वजन्मनि  |
त्वमेव वेत्सि तत्सर्वं  न हि विन्दामहे वयं  |
तथापि shr^iNu वक्ष्यामि  ह्याज्ञया तव सुव्रत  ॥  46-16
पुरा योगीश्वरो राम नारसिंहो जगन्मयः  |
हिरण्यनिधनं कृत्वा  ह्यत्र प्रत्यक्षतां गतः  ॥  46-17
देवदेवो जगन्नथः  प्रणतार्तिप्रणाशनः  |
दिक्पालैर्देववृन्दैश्च सदा संसेव्यतेऽत्र वै  ॥  46-18
पदा स्पृशन्ति ये राम भुवमत्र प्रयत्नतः  |
विमुक्ताः सर्वपापेभ्यः  प्रयान्ति हरिमन्दिरम्  ॥  46-19
भवनाशीति विख्याता  गङ्गा पापप्रणाशिनी  |
सुप्रसन्ना च लोकानं  पापिनां मुक्तिदायिनी  ॥  46-20
अत्र देवास्त्रयास्त्रींशत्सदा तिष्ठन्ति राघव  |
चिन्तयन्तः सदा देवं नारसिंहं  जगन्मयम्  ॥  46-21
अयमेव हरिः  साक्षाद्वामनत्वमुपागतः  |
बलिनिग्रहणं कृत्वा दिवं प्रादाद्विडौजसए  ॥  46-22
राज्ञां  तु दुर्विनीतानां निधनाय सुरोत्तमः ।
जमदग्निसुतो भूत्वा कार्तवीर्यं तथाहनत्  ॥  46-23
स एव त्वं हि रामोऽभूदिक्ष्वाकूणां शिरोमणिः  |
पौलस्त्यस्य  वदन्ति त्वां हन्तारं लोकवैरिणः  ॥  46-24
अप्रमेयमनालोक्यमचिन्त्यं  भक्तवत्सलम्  |
सर्वज्ञं त्वाम् विदुर्देवाः सम्प्रत्यर्थ  महावने  ॥  46-25    
देवान्पश्य यदुश्रेष्ठ त्वदालोकनतत्परान्  |
दिविस्थानस्तुवतस्त्वां तु  हन्तारं लोकवैरिणः  ॥  46-26
त्वं तु वै द्वापरस्यान्ते यदुवंशे कृतोदयः  |
कृष्णो विष्रुतकर्मा त्वं भविष्यति न संशयः  |
एवं वदन्ति विबुधास्त्वामेकं सर्वभूतगम्  ॥  46-27
त्वामाराध्य चिरं कालमत्र पर्वत मूर्धनि  |
ऋषयो ब्राह्मणाश्चैव  तव्त्पादं ते प्रपेदिरे  ॥  46-28
अत्र व्याघ्रा मृगगणाः पशुपक्षिद्रुमादयः  |
व्याधा वनचरा राम तान्विद्धि सुरपुंगवान्  |
सेवन्ते मुक्तिकामास्ते त्वद्पादकमलं शुभम्  ॥  46-29
पुरा संचितपुण्यानां सुखदं सूर्यवंशज  |
पापेप्सूनां  भयकरं स्थानमस्य विभोर्हरेः  ॥  46-30

भीष्म उवाच  

इति श्रुत्वा रघुश्रेष्ठो गालवं तं प्रणम्य च ।
नारसिंहं नमस्कृत्य  प्रययु च श्रियोऽचलम्  ॥  46-31  
धर्मराज त्वमेवाशु गत्वा विगतकल्मषः  |
नारसिंहप्रसादेन सर्वान्कामानवाप्स्यसि  ॥  46-32
औवलेशमहो गत्वा पतितोऽपि विमुच्यते  |
त्रिरात्रमुषितानां तु किं पुनः पुण्यवैभवम्  ॥  46-33
यस्त्वेतच्छॄणुयान्नित्यं नारसिंहस्य वैभवम्  | 
स मुक्त सर्वपापेभ्यो ब्रह्मलोकं व्रजद्ध्रुवम्  ॥  46-34

युधिष्ठिर उवाच  

श्रीशैलशिखरे रामो राजपुत्रो महामतिः  |
देवं पिनाकिनं नत्वा ततः किमकरोत्प्रभुः  |
वद देवव्रत त्वं मे भूतनाथस्य वैभवम्  ॥  46-35

भीष्म उवाच  

देवदेवो विरूपाक्षो नीलकण्ठो महाद्युतिः  |
श्रीशलाख्ये गिरिवरे सर्वकालं प्रवर्तते  ॥  46-36
श्रीशैलेन्द्रं प्रविष्ठानां  नराणां पापिनामपि  |
नास्ति नास्ति पुनर्जन्म नारदेन प्रभाषितम्  ॥  46-37
स्थानानि भुवि देवस्य विख्यातानि महीतले  |
कैलासो हिमशैलश्च ह्युत्तरे जाह्नवीतटे  ॥  46-38
विश्वेश्वरो विरूपाक्षो  महाकालो महामते  |
एतानि बहुमुख्यानि स्थानानि स्मरवैरिणः  ॥  46-39
तत्र तत्र महादेवं प्रसन्नं भक्तवत्सलम्  |
नत्वा नरः पापवृतो विमुक्तो दिवमश्नुते  |
कैलासे श्रीगिरौ देवः प्रसन्नः समतां गतः ॥  46-40
तत्र वै देवतानां च मनुष्याणामथात्र च  |
सदा प्रसन्नो देवेशः पार्वतीरमणः प्रभुः  |
गतानामत्र वै मुक्तिं ददाति भुवनेश्वरः  ॥  46-41
श्रीशैलशिखरे दृष्टे  मनुजैः पापकर्मभिः  |
छित्त्वा  सर्वाणि पापानि तेषां मुक्तिं ददाति च  ॥  46-42
एकयामं द्वियामं व त्रियांअं वा वसन्ति ये  |
नास्ति नास्ति पुनर्जन्म साक्षात्कृष्णेन भाषितम्  ॥  46-43
एकरात्रोषितानां तु पितृमातृकुलानि च  |
सिद्धा बन्धुजनाश्चैव  प्राप्नुवन्ति हि तत्पदम्  ॥  46-44    
तत्रागतं रघुवरं ज्ञात्वा तत्र महर्षयः  |
द्रष्टुकामास्तथा जग्मुर्नारायणमरिंदमम्  ॥  46-45
जामद्ग्न्यस्तथा रामो भृगुश्च्यवनभार्गवौ  |
सत्यजित्सत्यकीर्तिश्च शतानन्दो दृढव्रतः  |
शङ्खो यमश्च सन्मेधाः कपर्दी चाथ कङ्कणः  ॥  46-47
एते चान्ये च बहवो मुनयः सम्शितव्रताः  |
रामं दृष्ट्वा मुदं जग्मुरतुलां रघुनन्दनम्  ॥  46-48
रामः सम्पूज्य तान्सर्वानर्घ्यपाद्यैररिंदम  |
नमस्कृत्य च तानाह प्राञ्जलिर्मुनिपुंगवान्  ॥  46-49
कुशलं वो मुनिगणा धन्यो वः पादसेवया  |
श्रीशैलेशो मया दृष्टः पूजितश्च विशेषतः  |
अत्र किं करनीयं मे  तद्वदन्तु महर्षयः  ॥  46-50
तेऽपि रामं पुरस्कृत्य जामदग्न्यं बहुश्रुतम्  |
चिरंजीवी भवेत्युचुर्जामद्ग्न्यस्ततोऽवदत्  ॥  46-51
रामाभिराम  भगवन्हिताय जगतां विभा  |
कृतावतारो भवता  लोके खलु सुदुर्लभः  ॥  46-52
पाहि लोकानृषिगणान्राक्षसाञ्जाहि राघव  |
त्वद्दर्शनात्सुतप्तं मे तपस्तेषां महात्मनाम्  ॥  46-53
दातव्यमत्र भवता ब्राह्मणेभ्यो धनं बहु  |
अन्नपानीयदानानि कर्तव्यानि महामते  ॥  46-54
अत्रैव दानात्पितरस्तु सर्वे
तृप्ता दिवं यान्ति सुशोभमानाः  |
गन्धर्वमुख्यैरुपसेव्यमाना-
स्तथा समस्तैर्मुनिदेवसंघैः  ॥   46-55
गीतानि देवाः सततं गुणन्ति
कदा तु शैलेशमहं व्रजामि  |
प्रत्येकमित्येवमुमापतिं तम् 
भजन्ति नित्यं परिपुर्णचित्ताः  ॥   46-56
कुर्वन्ति दानानि महत्सु सेवां
तीर्थेषु मज्जन्ति शुभं वदन्ति  |
ये चापि पूरवं कृतिनो महान्त-
स्तैरेव वन्ध्यः सततं गिरीशः  ॥  46-57
सुरेन्द्रः पूर्वदिग्भागे स्थित्वा देवगणैः सह  |
पूजां करोति यत्नेन मुक्त्यर्थं रघुनन्दन  ॥  46-58
दक्षिणस्यां दिशि यमस्तिष्ठन्पितृगणैः सह ।
श्रीशैलेशं महाभक्त्या स्तौति प्रीतो रघूत्तम  ॥  46-59
प्रचेताः पश्चिमद्वारे तिष्ठन्श्रीशैलवासिनम्  |
पाहि मां पार्वतीकान्तेत्येवं स्तौति पुनः  पुनः  ॥  46-60
यक्षराडुत्तरे भागे सदा क्रीडति शंभुना  |
तस्य दिव्यां  तनुं पश्यन्स्तुवन्हृष्यञ्जपन्स्तुवन्  ॥  46-61
मध्यं तेषां सुराणां तु सिद्धानां साध्यरक्षसाम्  |
कदम्बैः पूरिते स्थाने स्थातुमन्यैर्न शक्यते  |
भूलोकस्य तु सेवार्थं दत्तं त्रिदिवसम् किल  ॥  46-61
श्रुत्वैवं राघवश्रेष्ठो जामदग्न्यात्कुरूद्वह  |
दत्त्वा दानानि  विधिवत्दक्षिणद्वारतो ययौ  ॥  46-62
श्रीशैलं गच्छति पुमान्यो वा को वा नृपोत्तम  |
तस्यैव वंशजाः सर्वे मुक्ता एव न संशयः  ॥  46-63
य इदम् पुण्यमख्यानं नारदेन प्रभाषितम्  |
शृणोति सततम् भक्त्या शिवसायूज्यमश्नुते  ॥  46-64


April 18, 2009