Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम्  48

हस्तिगिरिमाहात्म्यम्

युधिष्ठिर  उवाच  

देवव्रत महाभाग नमः सुरनदीसुत   |
यदुनाथो भवानेको रक्षिता मम सुव्रत  ॥  48-1
काञ्ची दिव्यपुरी ज्ञेया तस्यामास्ते जगन्मयः ।
श्रीहस्तिशिखरे तत्र  प्रादुरासीत्कथं प्रभुः ॥  48-2
एतदिच्छाम्यहं श्रोतुं महत्कौतूहलं हि मे  |
वक्तुमर्हसि सर्वज्ञ प्रादुर्भावं हरेः प्रभो  ॥  48-3

भीष्म उवाच  

पुरा सनत्कुमाराय नारदेन प्रभाषितम्  |
शृण्वतां  सर्वपापघ्नमायुरारोग्यवर्धनम्  ॥  48-4  
शृणुष्व नरशार्दूल ब्रह्मा लोकपितामहः  |
सृष्ट्वा लोकांश्चिरं कालमास्ते चिन्ताकुलो भृशम्  ॥  48-5
तस्मिन्नवसरे वाणी समुद्भूता नृपाम्बरे  |
शृणुष्वेति जगादेदं ब्रह्माणं भुवनेश्वरम्  ॥  48-6
अश्वमेधसहस्रं त्वं कुरु चित्तविशुद्धये  |
अन्यथा निर्मला बुद्धिर्न भविष्यति पद्मज ॥  48-7
एतच्छ्रुत्वा चिन्तयानो ब्रह्मा लोकपितामहः  |
न शक्यः  कर्तुमेकोऽपि  कथमेतदिहाब्रवीत्  ॥  48-8
पुनश्चोवाच सा वाणी धातारं व्याकुलेन्द्रियम्  |
मेघगम्भीरया वाचा शृणुष्वेति पितामह  ॥  48-9
गङ्गाया दक्षिणे भागे योजनानां शतद्वये ।
पञ्चयोजनमात्रेण पूर्वाम्भोदेस्तु पश्चिमे  ॥  48-10
वेगवत्युत्तरे तीरे  पुण्यकोट्यां हरिः स्वयं  |
वरदः सर्वभूतानामद्यापि  परिदृश्यते  ॥  48-11
कर्तव्यस्तत्र वै यज्ञस्त्वया  चित्तविशुद्धये  |
सहस्राणां फलं तेऽस्तु ह्येकेन स्थानवैभवात्  ॥  48-12
श्रुत्वा तत्प्रीतिसंयुक्तो धता देवगणैः सह  |
गन्तुं मनो दधे ब्रह्मा यज्ञं कर्तुं च सुव्रत  ॥  48-13
दिक्पालैर्देवगन्धर्वैर्वसुरुद्रादिभिः सह  |
हयमेधं महायज्ञमकरोदृषिभिः सह  ॥  48-14
हविंषि बुञ्जमानानां पश्यतां मरुतां प्रभुः  |
प्रादुरासीन्महावेद्यामुत्तरस्यां महाद्युति  ॥  48-15
शङ्खचक्रधरः श्रीमान्नीलजीमूतसंनिभः  |
वेदैरुपनिषद्भिश्च मूर्तिमद्भिः प्रसेवितः  ॥  48-16
इन्द्रादिलोकपालैश्च ब्रह्मादिभिरनैकशः  |
यक्षविद्याधरगणैः किंनरैश्चारणैरपि  ॥  48-17
नदीनदसहस्रैश्च गङ्गाद्यैरुपसेवितः  |
सप्तसागरपृथ्वीशैः  सप्तद्वीपनिवासिभिः  ॥  48-18
ऋषिदेवगणैर्देवः प्रादुरासीन्महाद्युतिः  |
पीताम्बरधरः श्रीमान्विद्युच्चञ्चललोचनः  ॥  48-19
कौस्तुभेन विराजन्तं  श्रीवत्सान्कितवक्षसं  |
नत्वा पुनः पुनर्ब्रह्मा लोककर्ता जगन्मयः  |
अस्तौषीत्कमलाकान्तमपवर्गफलप्रदम्  ॥  48-20

ब्रह्मोवाच  

श्रीपते पुण्डरीकाक्ष  सर्वलोकहितंकर  |
पाहि मां कमलाकान्त त्वत्पादकमलं गतम्  ॥  48-21
वरदं सर्वभूतानामीश्वरं पुरुषोत्तमम्  |
नमामि पुण्डरीकाक्षं  गरुडासनमव्ययं  ॥  48-22
पीताम्बरधरं देवं वनमालाविभूषितम्  |
चतुर्बाहुमुदाराङ्गं नमामि कमलापतिम्  ॥  48-23
येनेदं भुवनं व्याप्तं  देवतिर्यङ्नरादिकम्  |
तं वासुदेवममलं  प्रणतोऽस्मि जनार्दनम्  ॥  48-24
नित्यानन्दाय शुद्धाय  शूरायानाथपालिने  |
सर्वज्ञाय नमस्तुभ्यं सर्वभूतान्तरात्मने ॥  48-25
यज्ञभोक्त्रे नमस्तुभ्यं  यज्ञकर्त्रे सुरोत्तम ।
हविर्मन्त्रस्वरूपाय यजमानस्वरूपिणे  ॥  48-26
देवतिर्यङ्मनुष्याणां जनयित्रे नमोऽस्तु ते ।
पाहि मां देवदेवेश भूयो भूयो नमोऽस्तु ते ॥   48-27

bhIShMa uvAcha  

इति स्तुवन्तं देवेशं  पद्मयोनिमरिंदमम्  |
प्रसन्नवदनो विष्णुर्ब्रह्माणं  प्रत्युवाच ह  ॥  48-28
प्रीतिमानस्मि भद्रं ते स्तोत्रेनानेन पुत्रक ।
हयमेधेन महता भक्त्या विष्राणनेन च  |
त्रिकालमर्चय त्वं मां कृते ह्यस्मिन्युगोत्तमे  ॥  48-29
त्रेतायां तु गजेन्द्रेण प्रार्थितो मुक्तिकामिना  |
कृतकृत्येन विदुषा  भक्तेन तु माहात्मना  ॥  48-30
द्वापरे देवगुरुणा मुनिशापाच्च भीरुणा  |
भक्त्या परमया चैव पूजितो द्वापरे चिरम्  ॥  48-31
वर्तयिष्ये मुनिगणैः सेन्द्रैः सुरगणैर्वृतः  |
यक्षकिंनरसंघैश्च गन्धर्वैश्चापस्रोगणैः  ॥  48-32
कलौ तु पूजितः पूजाद्रवैः शेषेण पूजितः  |
मनुजैः पूजनादिभिश्च भूसुरैश्च विशेषतः  |
स्त्रीशूद्रैः पूजितो नित्यं  वत्स्यामि कमलासनः  ॥  48-33     
इत्युक्त्वा देवदेवोऽसौ तत्रैवान्तरधीयत  |
विस्मयं  परमं जग्मुर्देवाः सर्वे दिवि स्थिताः  ॥  48-34
हयमेधेन विधिना ब्रह्मा लोकपितामहः  |
इष्ट्वा विध्युक्तमार्गेण  ब्राह्मणान्पर्यपूजयत्  ॥  48-35
अन्नदक्षिणवस्त्राद्यैर्वृत्तिक्षेत्रगृहादिभिः  |
देवानृषिगणांश्चैव  पूजयामास भूसुरान् ॥  48-36
तस्मिन्नवसरे देवाश्चक्रुश्च  विविधान्मखान्  |
वाजपेयादिभिर्यज्ञैरिष्टकाचयनादिभिः  ॥   48-37
ऋषयो मनवश्चैव लोकपालाः कुरूद्वह  |
वसिष्ठो जमदग्निश्च त्रिकः कण्वोऽथ  गालवः  ॥  48-38
विस्वामित्रो देवरातः कचः काश्यपसंभवः  |
रामो बृहस्पतिर्व्यासो धौम्यो रोमेश एव च  ॥  48-39
कात्यायनो भरद्वाजः पुलस्त्यः पुलहः क्रतुः  |
एते चान्ये च बहवःश्चक्रुश्च विविधान्मखान्  ॥  48-40
कान्चीभुवं प्रविष्टानां नास्ति नास्ति पुनर्भवः  |
तस्मात्त्वं सेव्यसे विप्रैः संसारच्छेदलिप्सुभिः  ॥  48-41
जनने मरणे नॄणां मरणे जन्मसाधनम्  |
तन्नाशं कुरुते सद्यः काञ्चीनाथोऽद्य सेवया  ॥  48-42
अत्रैव वरदस्यास्य पादसेवापरा शुभा  |
वेगवतीति विख्याता शारदा कलिदोषहा  ॥  48-43
तस्यां तु मज्जतां नॄणां  वाग्विभूतिर्भवेद्द्रुवम् ।
आरोग्यं पावनं तीर्थं जन्मान्तरमलापहम्  ॥  48-44
कामाक्षीति  च विख्याता सर्वलोकेषु भारती  |
मूकं वा शास्त्रकर्तारं करोति भुवि विश्रुतम्  ॥  48-45
त्रिपुरारिर्महादेवः पार्वतीसहितः प्रभुः  |
चूतमूले वसन्नॄणां सेव्यते देवतैर्नृभिः  ॥  48-46
काञ्चीनाथः प्रपन्नानां संसारभयनाशनम्  |
एकाम्रनाथसेवाभिर्विद्याबन्धुविवर्धनम्  ॥  48-47
सेवया देवराजस्य नराः पापरता अपि  |
ब्रह्मलोकं प्रयान्त्येव नारदेन प्रभाषितम्  ॥  48-48
काञ्चीनाथं स्मरेद्यस्तु नमेद्वा तद्दिशं प्रति  |
तत्सालोक्यं समायाति नारदेन प्रभाषितम्  ॥ 48-49
यस्त्वेतच्छृणुयान्नित्यं कञ्चीनाथस्य वैभवम्  |
स कोटिकुलसंयुक्तो ब्रह्मलोके सुखं वसेत्  ॥  48- 50


April 25, 2009