Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 48 हस्तिगिरिमाहात्म्यम् युधिष्ठिर उवाच देवव्रत महाभाग नमः सुरनदीसुत । यदुनाथो भवानेको रक्षिता मम सुव्रत ॥ 48-1 काञ्ची दिव्यपुरी ज्ञेया तस्यामास्ते जगन्मयः । श्रीहस्तिशिखरे तत्र प्रादुरासीत्कथं प्रभुः ॥ 48-2 एतदिच्छाम्यहं श्रोतुं महत्कौतूहलं हि मे । वक्तुमर्हसि सर्वज्ञ प्रादुर्भावं हरेः प्रभो ॥ 48-3 भीष्म उवाच पुरा सनत्कुमाराय नारदेन प्रभाषितम् । शृण्वतां सर्वपापघ्नमायुरारोग्यवर्धनम् ॥ 48-4 शृणुष्व नरशार्दूल ब्रह्मा लोकपितामहः । सृष्ट्वा लोकांश्चिरं कालमास्ते चिन्ताकुलो भृशम् ॥ 48-5 तस्मिन्नवसरे वाणी समुद्भूता नृपाम्बरे । शृणुष्वेति जगादेदं ब्रह्माणं भुवनेश्वरम् ॥ 48-6 अश्वमेधसहस्रं त्वं कुरु चित्तविशुद्धये । अन्यथा निर्मला बुद्धिर्न भविष्यति पद्मज ॥ 48-7 एतच्छ्रुत्वा चिन्तयानो ब्रह्मा लोकपितामहः । न शक्यः कर्तुमेकोऽपि कथमेतदिहाब्रवीत् ॥ 48-8 पुनश्चोवाच सा वाणी धातारं व्याकुलेन्द्रियम् । मेघगम्भीरया वाचा शृणुष्वेति पितामह ॥ 48-9 गङ्गाया दक्षिणे भागे योजनानां शतद्वये । पञ्चयोजनमात्रेण पूर्वाम्भोदेस्तु पश्चिमे ॥ 48-10 वेगवत्युत्तरे तीरे पुण्यकोट्यां हरिः स्वयं । वरदः सर्वभूतानामद्यापि परिदृश्यते ॥ 48-11 कर्तव्यस्तत्र वै यज्ञस्त्वया चित्तविशुद्धये । सहस्राणां फलं तेऽस्तु ह्येकेन स्थानवैभवात् ॥ 48-12 श्रुत्वा तत्प्रीतिसंयुक्तो धता देवगणैः सह । गन्तुं मनो दधे ब्रह्मा यज्ञं कर्तुं च सुव्रत ॥ 48-13 दिक्पालैर्देवगन्धर्वैर्वसुरुद्रादिभिः सह । हयमेधं महायज्ञमकरोदृषिभिः सह ॥ 48-14 हविंषि बुञ्जमानानां पश्यतां मरुतां प्रभुः । प्रादुरासीन्महावेद्यामुत्तरस्यां महाद्युति ॥ 48-15 शङ्खचक्रधरः श्रीमान्नीलजीमूतसंनिभः । वेदैरुपनिषद्भिश्च मूर्तिमद्भिः प्रसेवितः ॥ 48-16 इन्द्रादिलोकपालैश्च ब्रह्मादिभिरनैकशः । यक्षविद्याधरगणैः किंनरैश्चारणैरपि ॥ 48-17 नदीनदसहस्रैश्च गङ्गाद्यैरुपसेवितः । सप्तसागरपृथ्वीशैः सप्तद्वीपनिवासिभिः ॥ 48-18 ऋषिदेवगणैर्देवः प्रादुरासीन्महाद्युतिः । पीताम्बरधरः श्रीमान्विद्युच्चञ्चललोचनः ॥ 48-19 कौस्तुभेन विराजन्तं श्रीवत्सान्कितवक्षसं । नत्वा पुनः पुनर्ब्रह्मा लोककर्ता जगन्मयः । अस्तौषीत्कमलाकान्तमपवर्गफलप्रदम् ॥ 48-20 ब्रह्मोवाच श्रीपते पुण्डरीकाक्ष सर्वलोकहितंकर । पाहि मां कमलाकान्त त्वत्पादकमलं गतम् ॥ 48-21 वरदं सर्वभूतानामीश्वरं पुरुषोत्तमम् । नमामि पुण्डरीकाक्षं गरुडासनमव्ययं ॥ 48-22 पीताम्बरधरं देवं वनमालाविभूषितम् । चतुर्बाहुमुदाराङ्गं नमामि कमलापतिम् ॥ 48-23 येनेदं भुवनं व्याप्तं देवतिर्यङ्नरादिकम् । तं वासुदेवममलं प्रणतोऽस्मि जनार्दनम् ॥ 48-24 नित्यानन्दाय शुद्धाय शूरायानाथपालिने । सर्वज्ञाय नमस्तुभ्यं सर्वभूतान्तरात्मने ॥ 48-25 यज्ञभोक्त्रे नमस्तुभ्यं यज्ञकर्त्रे सुरोत्तम । हविर्मन्त्रस्वरूपाय यजमानस्वरूपिणे ॥ 48-26 देवतिर्यङ्मनुष्याणां जनयित्रे नमोऽस्तु ते । पाहि मां देवदेवेश भूयो भूयो नमोऽस्तु te ॥ 48-27 bhIShMa उवाच इति स्तुवन्तं देवेशं पद्मयोनिमरिंदमम् । प्रसन्नवदनो विष्णुर्ब्रह्माणं प्रत्युवाच ह ॥ 48-28 प्रीतिमानस्मि भद्रं ते स्तोत्रेनानेन पुत्रक । हयमेधेन महता भक्त्या विष्राणनेन च । त्रिकालमर्चय त्वं मां कृते ह्यस्मिन्युगोत्तमे ॥ 48-29 त्रेतायां तु गजेन्द्रेण प्रार्थितो मुक्तिकामिना । कृतकृत्येन विदुषा भक्तेन तु माहात्मना ॥ 48-30 द्वापरे देवगुरुणा मुनिशापाच्च भीरुणा । भक्त्या परमया चैव पूजितो द्वापरे चिरम् ॥ 48-31 वर्तयिष्ये मुनिगणैः सेन्द्रैः सुरगणैर्वृतः । यक्षकिंनरसंघैश्च गन्धर्वैश्चापस्रोगणैः ॥ 48-32 कलौ तु पूजितः पूजाद्रवैः शेषेण पूजितः । मनुजैः पूजनादिभिश्च भूसुरैश्च विशेषतः । स्त्रीशूद्रैः पूजितो नित्यं वत्स्यामि कमलासनः ॥ 48-33 इत्युक्त्वा देवदेवोऽसौ तत्रैवान्तरधीयत । विस्मयं परमं जग्मुर्देवाः सर्वे दिवि स्थिताः ॥ 48-34 हयमेधेन विधिना ब्रह्मा लोकपितामहः । इष्ट्वा विध्युक्तमार्गेण ब्राह्मणान्पर्यपूजयत् ॥ 48-35 अन्नदक्षिणवस्त्राद्यैर्वृत्तिक्षेत्रगृहादिभिः । देवानृषिगणांश्चैव पूजयामास भूसुरान् ॥ 48-36 तस्मिन्नवसरे देवाश्चक्रुश्च विविधान्मखान् । वाजपेयादिभिर्यज्ञैरिष्टकाचयनादिभिः ॥ 48-37 ऋषयो मनवश्चैव लोकपालाः कुरूद्वह । वसिष्ठो जमदग्निश्च त्रिकः कण्वोऽथ गालवः ॥ 48-38 विस्वामित्रो देवरातः कचः काश्यपसंभवः । रामो बृहस्पतिर्व्यासो धौम्यो रोमेश एव च ॥ 48-39 कात्यायनो भरद्वाजः पुलस्त्यः पुलहः क्रतुः । एते चान्ये च बहवःश्चक्रुश्च विविधान्मखान् ॥ 48-40 कान्चीभुवं प्रविष्टानां नास्ति नास्ति पुनर्भवः । तस्मात्त्वं सेव्यसे विप्रैः संसारच्छेदलिप्सुभिः ॥ 48-41 जनने मरणे नॄणां मरणे जन्मसाधनम् । तन्नाशं कुरुते सद्यः काञ्चीनाथोऽद्य सेवया ॥ 48-42 अत्रैव वरदस्यास्य पादसेवापरा शुभा । वेगवतीति विख्याता शारदा कलिदोषहा ॥ 48-43 तस्यां तु मज्जतां नॄणां वाग्विभूतिर्भवेद्द्रुवम् । आरोग्यं पावनं तीर्थं जन्मान्तरमलापहम् ॥ 48-44 कामाक्षीति च विख्याता सर्वलोकेषु भारती । मूकं वा शास्त्रकर्तारं करोति भुवि विश्रुतम् ॥ 48-45 त्रिपुरारिर्महादेवः पार्वतीसहितः प्रभुः । चूतमूले वसन्नॄणां सेव्यते देवतैर्नृभिः ॥ 48-46 काञ्चीनाथः प्रपन्नानां संसारभयनाशनम् । एकाम्रनाथसेवाभिर्विद्याबन्धुविवर्धनम् ॥ 48-47 सेवया देवराजस्य नराः पापरता अपि । ब्रह्मलोकं प्रयान्त्येव नारदेन प्रभाषितम् ॥ 48-48 काञ्चीनाथं स्मरेद्यस्तु नमेद्वा तद्दिशं प्रति । तत्सालोक्यं समायाति नारदेन प्रभाषितम् ॥ 48-49 यस्त्वेतच्छृणुयान्नित्यं कञ्चीनाथस्य वैभवम् । स कोटिकुलसंयुक्तो ब्रह्मलोके सुखं vaset ॥ 48- 50 April 25, 2009