Harivamsha, volume II, Appendix II, BORI, 1971 श्रीगणेशाय नमः हरि OM शेषधर्मप्रकरणम् 5 itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com गोदानप्रशंसा युधिष्ठिर उवाच गोदानं हि महत्पुण्यमिति चाहुर्महर्षयः l विस्तरेण जगन्नाथ तन्मे त्वं कृपया वद ल्ल् 5-1 केन चादौ पुरा दत्ता प्राप्यते सुमहत्फलम् l तत्सर्वं हि भवान्वेत्ति कृपया वद सुव्रत ल्ल् 5-2 श्रीभगवानुवाच शृणु पाण्डव वक्ष्यामि श्रोतॄणामघनाशनम् l सुशर्मणस्तु चरितं सर्वं मङ्गलदायकम् ल्ल् 5-3 सुशर्मा नाम विप्रेन्द्रो ब्राह्मणो वेदपारगः l शान्तो जितेन्द्रियो राजन्सर्वसंपत्समायुतः ल्ल् 5-4 सर्वक्रतुः सदा यज्वा विशेषेण मम प्रियः l नित्यं दानरतो नित्यं सदा सर्वहिते रतः l पुराणवक्ता कौन्तेय बन्धूनां हितकृत्सदा ल्ल् 5-5 एवं प्रवर्तमानस्य बहुपुत्रस्य धीमतः l जरा प्राप्ता तदा राजन्सपत्नीव नृपात्मज ल्ल् 5-6 पलितं तु स्वकं देहं दृष्त्वा राजेन्द्र स द्विजः l वनं विवेश धर्मात्मा मुनिवृन्दनिषेवितम् ल्ल् 5-7 तत्राराध्य परं देवं वासुदेवाख्यमव्ययम् l जगाम तपसा स्वर्गं संशोषितकलेवरः ल्ल् 5-8 तत्र तिष्टति धर्मिष्ठे विप्रवर्ये युधिष्ठिर l वृत्रारेर्निकटं प्राप्ता देवदूता महाबलाः ल्ल् 5-9 ऊचुः ससंभ्रमं राजन्देवराजं पुरंदरम् l बलभिच्छ्रूयतां देव यदर्थमिह चागताः ल्ल् 5-10 यमदूता महात्मानः पाशहस्ताः भयंकराः l स्वर्गार्हान्मनुजान्नाथ ह्यस्माकम् वशवर्तिनः l निरुद्ध्य पथि ते दूतः प्रापयन्ति यमालयम् ल्ल् 5-11 तैः सार्धं बहुधायुध्य ह्यशक्तात्वामुपागताः l तदुपायं वदस्व त्वं येनेदं प्राप्नुवन्ति ते ल्ल् 5-12 इन्द्र उवाच दिवं ममाज्ञया यान्तु धर्मिष्ठा मनुजोत्तमाः l पापीनां नरकं ज्ञेयं धर्मिष्ठानां त्रिविष्टपम् ल्ल् 5-13 सर्वेषां गोप्रदानेन पापराशिः प्रणश्यति l तत्परं यान्तु धर्मिष्ठा गोदानाद्धूतकल्मषाः l तदाप्रभृति धर्मिष्ठा दृष्त्वा यान्ति यमं दिवं ल्ल् 5-14 तदत्भुतमिदं दृष्त्वा ब्राह्मणो देवसंनिधौ l उपदेष्टुं स्वकान्पुत्रानियेष द्विजसत्तमः ल्ल् 5-15 पुत्राणां तत्सकाशम् तु विमानेन समेत्य च l पुत्राः शृनुत मद्वाक्यं यूयं स्वर्गं यदीप्सथ l दातव्यं गोप्रदानं हि युष्माभिस्तु प्रयत्नतः ल्ल् 5-16 अशरीरं वचः श्रुत्वा पुत्रा बन्धुजना अपि l आश्चर्यं परमं जग्मुर्घोषयन्ति स्म नित्यशः ल्ल् 5-17 तच्छ्रुत्वा विस्मिताः सर्वे द्विजाः गोदानतत्पराः l अभवन्नन्त्यकालेऽपि निश्रेय इति सर्वतः ल्ल् 5-18 तस्माद्ददध्वं गोदानमपमृत्युविदारकं l स्वर्गदं स्वर्गकामानां श्रीकरं श्रियमिच्छतां ल्ल् 5-19 तदाप्रभृति धर्मिष्ठा यमेन परिपूजिताः l गोप्रदानरता मर्त्या दिवं यान्ति स्ववंशजैः ल्ल् 5-20 एकां च दशगुर्दद्याद्दश दद्याच्च गोशति l शतं सहस्रगुर्दद्यात्सममेतत्त्रयं फलम् ल्ल् 5-21 गोदानत्परमं दानम् नैव किंचिज्जगत्त्रये l सा गौन्यार्यार्जिता दत्ता कृत्स्नं तारयते कुलम् ल्ल् 5-22 अमृतं वै गवां क्षीरमित्युवाच प्रजापतिः l तस्माद्ददाति यो राजन्नमृतत्वं च गच्छति ल्ल् 5-23 वृद्धाय यूने यो दद्यात्तथैव ब्रह्मचारिणे l गां दद्याच्छ्रुतविद्याय दरिद्राय कुतुम्बिने ल्ल् 5-24 पौराणिकाय भूपाल श्रोत्रियायाहिताग्नये l वृत्तिहीनाय वै देयं गोदानं स्वर्गमिच्छता ल्ल् 5-25 पुण्यक्षेत्रे पुण्यकाले मतापितृदिने तथा l चन्द्रसूर्योपरागे च दातव्याः गौः प्रयत्नतः ल्ल् 5-26 संक्रान्तौ जन्मनक्षत्रे ह्ययने विषुवे तथा l प्रेताहे च सपिण्डे च व्यतिपाते महालये l यो ददाति गवां दानं मम लोकं स गच्छति ल्ल् 5-27 गवामभावे सौवर्णे द्विनिष्कं पुष्पपूजितं l मत्सन्निधौ च मां ध्यात्वा दद्याद्गच्छेन्ममालयम् ल्ल् 5-28 यत्र वै ब्राह्मणं पश्येच्छ्रोत्रियं नियतेन्द्रियं l एतद्कालमहं मन्ये परमं श्राद्धदानयोः ल्ल् 5-29 श्रियमायुष्करं दानं पुत्रपौत्रप्रवर्धनम् l गोदानात्परमं दानं नास्ति किंचिज्जगत्त्रये ल्ल् 5-30 नित्यं ददस्व भूपाल यदि स्वर्गं त्वमिच्छसि l श्रियं च विपुला लोके गमिष्यसि न संशयः ल्ल् 5-31 इत्येतच्छृणुयान्नित्यं यश्चापि परिकीर्तयेत् l स्वर्लोकं समवाप्नोति गोप्रदानफलं labhet ll 5-32 November 22, 2008