Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
हरि OM
शेषधर्मप्रकरणम्  5
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
गोदानप्रशंसा

युधिष्ठिर उवाच

गोदानं हि महत्पुण्यमिति चाहुर्महर्षयः  l
विस्तरेण जगन्नाथ तन्मे त्वं कृपया vada  ll  5-1
केन चादौ पुरा दत्ता प्राप्यते सुमहत्फलम्  l
तत्सर्वं हि भवान्वेत्ति कृपया वद सुव्रत  ल्ल्  5-2

श्रीभगवानुवाच

शृणु पाण्डव वक्ष्यामि  श्रोतॄणामघनाशनम्  l
सुशर्मणस्तु चरितं सर्वं मङ्गलदायकम्  ल्ल्  5-3
सुशर्मा नाम विप्रेन्द्रो ब्राह्मणो वेदपारगः  l
शान्तो जितेन्द्रियो राजन्सर्वसंपत्समायुतः  ल्ल्  5-4
सर्वक्रतुः सदा यज्वा विशेषेण मम प्रियः  l
नित्यं दानरतो नित्यं  सदा सर्वहिते रतः  l
पुराणवक्ता कौन्तेय बन्धूनां हितकृत्सदा  ल्ल्  5-5
एवं प्रवर्तमानस्य बहुपुत्रस्य धीमतः  l
जरा प्राप्ता तदा राजन्सपत्नीव नृपात्मज  ल्ल्  5-6
पलितं तु स्वकं देहं दृष्त्वा राजेन्द्र स द्विजः  l
वनं विवेश धर्मात्मा मुनिवृन्दनिषेवितम्  ल्ल्  5-7
तत्राराध्य परं देवं वासुदेवाख्यमव्ययम्  l
जगाम तपसा स्वर्गं संशोषितकलेवरः  ल्ल्  5-8
तत्र तिष्टति  धर्मिष्ठे विप्रवर्ये युधिष्ठिर  l
वृत्रारेर्निकटं प्राप्ता देवदूता महाबलाः  ल्ल्  5-9
ऊचुः ससंभ्रमं राजन्देवराजं पुरंदरम्  l
बलभिच्छ्रूयतां  देव यदर्थमिह चागताः  ल्ल्  5-10
यमदूता महात्मानः पाशहस्ताः भयंकराः  l
स्वर्गार्हान्मनुजान्नाथ ह्यस्माकम् वशवर्तिनः  l
निरुद्ध्य पथि ते दूतः प्रापयन्ति यमालयम्  ल्ल्  5-11
तैः सार्धं  बहुधायुध्य ह्यशक्तात्वामुपागताः  l
तदुपायं वदस्व त्वं येनेदं प्राप्नुवन्ति ते   ल्ल्  5-12

इन्द्र उवाच

दिवं ममाज्ञया यान्तु धर्मिष्ठा मनुजोत्तमाः  l
पापीनां नरकं ज्ञेयं धर्मिष्ठानां  त्रिविष्टपम्  ल्ल्  5-13
सर्वेषां गोप्रदानेन पापराशिः प्रणश्यति  l
तत्परं यान्तु धर्मिष्ठा गोदानाद्धूतकल्मषाः  l
तदाप्रभृति धर्मिष्ठा दृष्त्वा यान्ति यमं दिवं  ल्ल्  5-14
तदत्भुतमिदं दृष्त्वा  ब्राह्मणो देवसंनिधौ  l
उपदेष्टुं स्वकान्पुत्रानियेष  द्विजसत्तमः  ल्ल्  5-15
पुत्राणां  तत्सकाशम् तु  विमानेन समेत्य  च  l
पुत्राः शृनुत मद्वाक्यं यूयं स्वर्गं  यदीप्सथ  l
दातव्यं गोप्रदानं हि युष्माभिस्तु प्रयत्नतः  ल्ल्  5-16
अशरीरं वचः श्रुत्वा  पुत्रा बन्धुजना अपि   l
आश्चर्यं परमं जग्मुर्घोषयन्ति स्म नित्यशः  ल्ल्  5-17
तच्छ्रुत्वा विस्मिताः सर्वे द्विजाः गोदानतत्पराः  l
अभवन्नन्त्यकालेऽपि  निश्रेय इति सर्वतः  ल्ल्  5-18
तस्माद्ददध्वं  गोदानमपमृत्युविदारकं  l
स्वर्गदं स्वर्गकामानां श्रीकरं श्रियमिच्छतां  ल्ल्  5-19
तदाप्रभृति धर्मिष्ठा यमेन परिपूजिताः  l
गोप्रदानरता मर्त्या दिवं यान्ति स्ववंशजैः  ल्ल्  5-20
एकां च दशगुर्दद्याद्दश दद्याच्च गोशति  l
शतं सहस्रगुर्दद्यात्सममेतत्त्रयं फलम्  ल्ल्  5-21
गोदानत्परमं दानम्  नैव किंचिज्जगत्त्रये  l
सा गौन्यार्यार्जिता दत्ता कृत्स्नं तारयते कुलम्  ल्ल्  5-22
अमृतं वै गवां  क्षीरमित्युवाच प्रजापतिः  l
तस्माद्ददाति यो राजन्नमृतत्वं च गच्छति   ल्ल्  5-23
वृद्धाय यूने यो दद्यात्तथैव ब्रह्मचारिणे  l
gAM dadyAchChrutavidyAya daridrAya kutumbine  ll  5-24
पौराणिकाय भूपाल श्रोत्रियायाहिताग्नये  l
वृत्तिहीनाय  वै देयं गोदानं स्वर्गमिच्छता  ल्ल्  5-25
पुण्यक्षेत्रे पुण्यकाले मतापितृदिने  तथा  l
चन्द्रसूर्योपरागे च दातव्याः गौः प्रयत्नतः  ल्ल्  5-26
संक्रान्तौ  जन्मनक्षत्रे ह्ययने विषुवे तथा  l
प्रेताहे च सपिण्डे च व्यतिपाते महालये  l
यो ददाति गवां दानं  मम लोकं स गच्छति  ल्ल्  5-27
गवामभावे  सौवर्णे द्विनिष्कं  पुष्पपूजितं  l
मत्सन्निधौ च मां ध्यात्वा दद्याद्गच्छेन्ममालयम्  ल्ल्  5-28
यत्र वै ब्राह्मणं पश्येच्छ्रोत्रियं  नियतेन्द्रियं  l 
एतद्कालमहं मन्ये परमं  श्राद्धदानयोः  ल्ल्  5-29
श्रियमायुष्करं दानं पुत्रपौत्रप्रवर्धनम्  l
गोदानात्परमं दानं  नास्ति किंचिज्जगत्त्रये  ल्ल्  5-30
नित्यं ददस्व भूपाल यदि स्वर्गं त्वमिच्छसि  l
श्रियं च विपुला लोके गमिष्यसि न संशयः  ल्ल्  5-31
इत्येतच्छृणुयान्नित्यं यश्चापि परिकीर्तयेत्  l
svarlokaM samavApnoti gopradAnaphalaM labhet  ll  5-32



November 22, 2008