Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 51 चातुर्मास्यमहिमावर्णनम् द्रौपद्युवाच गङ्गासुत नमस्तेऽस्तु कुरुवृद्ध महामते । केनोपायेन मे तात सर्वसंपद्भविष्यति ॥ 51-1 स्त्रीणां तु किं व्रतं प्रोक्तं सर्वसंपत्करं परम् । विख्यातं त्रिषु लोके तन्मे ब्रूहि पितामह ॥ 51-2 पाञ्चाल्या वचनं श्रुत्वा यज्ञपत्नीजनैः सह । भीष्मो वेदविदां श्रेष्ठो द्रौपदीं वाक्यमब्रवीत् ॥ 51-3 वक्ष्ये परमकल्याणि सर्वसंपत्करं शुभम् । आदौ भगवता प्रोक्तं नारदाय महात्मने । नारदो ब्रह्मपुत्रस्तु ममावोचच्छुभं व्रतम् ॥ 51-4 चातुर्मास्य व्रतं पुण्यं सर्वमङ्गलकारणम् । अपवर्गप्रदं नॄणां सर्वेषामघनाशनम् । स्त्रीणां पतिव्रतानां तु सर्वमङ्गलदं शुभम् ॥ 51-5 श्रावणे मासि शुद्धे तु दशम्यां तु शुभे दिने । स्वगृहं लेपयेत्भक्त्या कृष्णे निर्विष्टचेतसा ॥ 51-6 स्नात्वालंकारयेद्गेहं गन्धपुष्पाक्षतादिभिः । पतिसेवापरा भूत्वा नत्वा नारायणं प्रभुम् ॥ 51-7 नत्वा पतिव्रता सम्यक्पतिं परमपावनम् । प्रार्थयेत्परया भक्त्या हरिष्ये त्वत्प्रसादतः ॥ 51-8 दशम्यामेकमुक्ता तु पादसेवां करोमि ते । यथा प्रीणाति भगवंस्तथानुज्ञां ददस्व ह ॥ 51-9 प्राथयेत्पुण्डरीकाक्षं प्रसीदेति ततः परम् । प्रसन्नो भव देवेश सर्वज्ञं त्वां नमाम्यहम् । त्वत्प्रसादात्तु भगवन्करिष्ये व्रतमुत्तमम् ॥ 51-10 अविघ्नं कुरु मे नाथ सर्वलोकनमस्कृत । कृपया तव देवेश करिष्ये व्रतमुत्तमम् ॥ 51-11 नमस्ते पुण्डरीकाक्ष नमस्ते गरुडद्वज । नमस्ते कमलाकान्त भूयो भूयो नमोऽस्तु ते ॥ 51-12 इदं मन्त्रं समुच्चार्य प्रार्थयेत्कमलापतिम् । त्वत्प्रसादात्व्रतं सम्यक्सफलं भवति ध्रुवम् ॥ 51-13 एवं गृहार्चनं सम्यक्प्रार्थयित्वा पुनः पुनः । पतेरनुज्ञया रात्रौ भद्रदीपं प्रकल्पयेत् ॥ 51-14 कृत्वैकमुक्तं पूर्वेद्युरन्येद्युरपि सुव्रते । कर्तव्यं यद्धरेः सम्यक् तत्प्रविक्ष्ये शृणुष्व ह ॥ 51-15 एकादश्यां समुत्थाय स्नात्वा च प्रार्थयेत्पतिम् । कृत्स्वस्तिकविन्यासा गृहदेवस्य संनिधौ ॥ 51-16 एकादशीव्रतं कर्तुमनुज्ञां दातुमर्हसि । त्वत्प्रसादादहं कर्तुं यतिष्ये नाथ संप्रति ॥ 51-17 त्वं मे हरिर्गुरुर्बन्धुरपवर्गप्रदो विभुः । त्वया संरक्षिता नित्यं त्वत्पादकमलं गता । भोक्ता मे शिक्षिता च त्वं त्वदन्यो न गतिर्मम ॥ 51-18 रात्रौ जागरणं कृत्वा उपौष्यैकादशीदिनम् । द्वादश्यां प्रातरुथाय स्नानं कुर्वति वाग्यतः ॥ 51-19 भक्तिमान्यजमानस्तु विष्णुसूक्तादि मन्त्रकैः । स्नापयेत् परया भक्त्या गन्धोदककुशोदकैः ॥ 51-20 पुरुषसूक्तविधिना गायत्र्या वा सुरेश्वरम् । अष्टाक्षरविधानेन ह्यथ वा द्वादशाक्षरैः ॥ 51-21 पूजयेद्देवदेवेशं घण्टनादसमन्वितम् । क्षत्रियः सर्ववाद्यैश्च शङ्खदुन्दुभिकाहलैः ॥ 51-22 एवं प्रपूजयेत्द्देवमपवर्गप्रदं प्रभुम् । नामत्रयैर्महामन्त्रैर्योषित्कुर्वति वन्दनम् । स्पर्शने नाधिकारोऽस्ति स्त्रीशूद्राणां विशेषतः ॥ 51-23 एवं कृत्वा हरेः पूजां बन्धुमान्भक्तिमान्गृही । पौरुषैस्तु महामन्त्रैः संनिधौ पायसं हुनेत् ॥ 51-24 परमान्नं हरेः प्रीत्यैः द्वादश्यां हेमपात्रतः । यद्यद्व्रतादिकं कर्म हरिसंनिधिमात्रतः । सफलं याति राजेन्द्र सर्वान्कामानवाप्स्यसि ॥ 51-25 पुन्याहं वाचयित्वाथ विप्रैर्बन्धुजनैः सह । शान्तिं पौरुषसूक्तानि पठेत्द्देवं प्रणम्य च ॥ 51-26 औपासनादिकान्कृत्वा ब्राह्मणानाभिवादयेत् । पादप्रक्षालनं कृत्वा भोजयेत्परमान्नतः ॥ 51-27 हरेर्नैवेद्यशेषं तु स्वयं भुञ्जीत वाग्यतः ॥ 51-28 तदन्ते यजमानस्य वल्लभा मङ्गळव्रताः । प्रणम्य विप्रान्स्वपतिं कृत्वा पादविशोधनम् । तीर्थभूतं पयः पीत्वा स्वयं भुञ्जीत बन्धुभिः ॥ 51-29 एवं कृते व्रते सम्यक् दंपतिभ्यां हरिः स्वयं । प्रीतिं गच्छति पाञ्चालि कर्मनां फलदो विभुः ॥ 51-30 यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् । कृपया लोकनाथस्य व्रतेनानेन सुव्रते । एकादशीव्रतं कुर्याच्चातुर्मास्ये विशेषतः । शुद्धश्रावणमारभ्य कार्तिकान्तं समर्चयेत् ॥ 51-31 एवं कृते विशेषेण पुत्रपौत्रादिबन्धुभिः । स्त्रीभिः परिजनैः सार्धं यत्काम्यं तत्प्रपद्यते ॥ 51-32 सुरलोकप्रदा ह्येषा जीवपुत्रप्रदायिनी । अपवर्गप्रदा ह्येषा सर्वपापप्रणाशिनी । आरोग्यदायिनी ह्येषा सर्वभाग्यकरी शुभे ॥ 51-33 द्रौपद्युवाच भगवन्सर्वधर्मज्ञ सर्वलोकेश्वरस्य हि । भक्तप्रियो विशेषेण रक्षिता मम सुव्रत ॥ 51-34 संवाह्य शिरसा भक्त्या भव राज्ञां शुभप्रद । करिष्ये पतिभिः सार्धम् धर्मव्रतपरायणैः ॥ 51-35 श्रुतं मया विशेषेण चातुर्मास्यस्य वैभवम् । उद्यापनं तु कार्तिक्यां वद संप्रति मेऽनघ ॥ 51-36 भीष्म उवाच व्रतानामपि सर्वेषामुद्यापनविधिं बुधाः । वदन्ति च व्रतस्यास्य नैवेद्यापनकर्म च ॥ 51-37 नित्या ह्येकादशी पुण्या सर्वभाग्यप्रवर्धनी । उपवासव्रतमिदम् नित्यमेव वदन्ति हि ॥ 51-38 यथा तु गुळपिण्डस्य रसभेदो न विद्यते । एकादश्युपवासस्य तथा सर्वस्य चानघे ॥ 51-39 शृणु पाञ्चालि वक्ष्यामि चआउर्मास्यस्य वैभवम् । फलातिशयहेतोस्तु कारणं कलिनाशनम् ॥ 51-40 एकदश्यां शुक्लपक्षे श्रावणस्य सुरोत्तमः । स्वमायया पवित्राङ्ग्या निद्रया वर्तते विभुः ॥ 51-41 तथा योगेन महता विग्रहेण सुशोभनः । प्रसन्नमुर्तिर्भगवान्कार्तिक्यां भवति प्रभुः ॥ 51-42 तस्य प्रसन्नदिवसमुत्थानाख्यं विदुर्बुधाः । उत्थिते देवदेवेशो शेषपर्यङ्गशायिनी । पूजयेत्तं प्रयत्नेन पूजाभिस्तत्पदम् व्रजेत् ॥ 51-43 योगोत्थितत्वात्स विभुर्जगद्योनिर्जगन्मयः । चराचरेषु लोकेषु ह्युत्थानद्वादशी स्मृता ॥ 51-44 द्वादश्यां तु हरिं भक्त्या पूजां कुर्वन्ति ये नराः । तेषां मुक्तिर्भवेत्सम्यग्देवदेवस्य चेक्षणात् ॥ 51-45 एकादशीं तथा सर्वामुपोष्य विधिवत्द्धरेः । पूजां कृत्वा प्रयत्नेन ह्युत्थानान्तं समर्चयेत् ॥ 51-46 उत्थाने विधिना पूजां यः करोति विशेषवित् । स मुक्तः सर्वपापेभ्यो हरिसालोक्यतां व्रजेत् ॥ 51-47 द्रौपद्युवाच कीदृशी पूजना प्रोक्ता देवदेवस्य शार्ङ्गिणः । तन्मे कथय तत्त्वज्ञ सर्वलोकेषु पूजितः ॥ 51-48 भीष्म उवाच शृणु भद्रे प्रवक्ष्यामि नारदाय महात्मने । हरिः प्रोवाच जलधौ क्षीराख्ये संस्तुतौ विभुः ॥ 51-49 व्रतानामपि सर्वेशां मुख्यमेकादशीव्रतंम् । मयि सुप्ते भक्तजनाः कुर्वन्ति मयि तत्पराः ॥ 51-50 तस्मात्पुण्यतमं प्रोक्तं चातुर्मास्यव्रतं परम् । शेषा भक्तिकरी प्रोक्ता चातुर्मासी तु मुक्तिदा ॥ 51-51 भक्तिं विना ते मुक्तिश्च कथमद्य भविष्यति । भक्त्या मुक्तिप्रदं कर्म साधयेद्बुद्धिमान्नरः ॥ 51-52 तस्मादेकादशी पुण्या त्वया सेव्या मुनीश्वर । भक्त्या परमया शान्त्या चातुर्मास्ये विशेषतः ॥ 51-53 इत्युक्त्वा भगवान्नूनं नारदं मुनिसत्तमम् । तिरोऽभूत्तत्र विश्वात्मा नारदो विस्मयं गतः ॥ 51-54 तस्मात्सर्वप्रयत्नेन पूज्या नारायणात्मिका । उथानद्वादशी ह्येषा सर्वपापप्रणाशिनी ॥ 51-55 सुप्तोत्थितो हरिः साक्षाद्व्रतेन परितोषितः । व्रतेन सर्वकामान्वै संप्रयच्छति शोभने ॥ 51-56 रात्रौ जागरणं कुर्यात्पुराणश्रवणादिभिः । नृत्तगीतादिनैवेद्यैर्जपवेदानुकीर्तनैः ॥ 51-57 एकयामं तु यः कुर्याज्जागरं हरिसंनिधौ । जन्मान्तरकृतैः पापैर्मुच्यते नात्र संशयः ॥ 51-58 द्वियामात्स्वर्गसंपत्तिस्त्रियामाद्ब्रह्मणः पदम् । मुक्तिं याति नरो भक्त्या स्थित्वा यामचतुष्टयम् ॥ 51-59 जागराच्चातुर्मास्यात्तद्यत्फलं तद्ब्रवीमि ते । मातृतः पितृतश्चैव द्विकोटिकुलसंयुतः । शार्ङ्गिणो लोकमाप्नोति यद्गत्वा न निवर्तते ॥ 51-60 द्वादश्यां प्रातरुत्थाय स्नात्वा पुण्यजलाशये । पुरुषसूक्तविधानेन हरिं सम्यक्प्रपूजयेत् ॥ 51-61 शार्ङ्गिणः पुरतः स्थाप्य पावकं तु स्वशास्त्रतः । पुरुषसूक्तऋचा सम्यक्परमान्नं हुनेद्व्रती ॥ 51-62 ध्यात्वा सर्वगतं विष्णुमपवर्गफलप्रदम् । इष्टप्रदं तमुद्दिश्य पावके जुहुयादिति ॥ 51-63 अश्टाक्षरेण मन्त्रेण द्वादशाक्षरकेण वा । अथ वा राममन्त्रेण गोपालेन हुनेद्व्रती ॥ 51-64 गायत्र्या वाथ शिवया पञ्चाक्षरसुविद्यया । उपदिष्टं तु यन्मन्त्रमेषां मध्ये सुशोभने । अष्टोत्तरशतं चाग्नौ तेन मन्त्रेण होमयेत् ॥ 51-65 योषिद्वैश्यस्तथा शूद्रस्त्वमन्त्रो विकलाङ्गवान् । कारयेद्वेदविदुषा व्रतस्य परिपूर्तये ॥ 51-66 गोभूतिलहिरण्यानि वासो दुग्धगुडानि च । प्रदद्याद्ब्राह्मणेभ्यश्च गुरवे तु विशेषतः ॥ 51-67 ब्राह्मणान्भोजयेद्भक्त्या प्रीत्या क्रोधविवर्जितः । भक्ष्यभोज्यादिभिः सम्यक्स्वयं भुञ्जीत वाग्यतः ॥ 51-68 एवं कृते विधानेन ह्युत्थाअनद्वादशीव्रते । देवदेवो जगन्नाथ सुप्रीतो भवति ध्रुवम् ॥ 51-69 भ्रष्टराज्यप्रदा ह्येषा सर्वभाग्यकरी तथा । अपवर्गप्रदा ह्येषा चातुर्मासी विशेषतः ॥ 51-70 इन्द्रान्येतत्पुरा कृत्वा गुरोरक्लिष्टकर्मणः । वाक्येन स्वपतिं लेभे राज्यभ्रष्टमरिंदमम् ॥ 51-71 अदितिर्देवमता हि बलिनेद्रं प्रपीडितम् । पुत्रं वीक्ष्य तथा साध्वी कश्यपं वाक्यमब्रवीत् ॥ 51-72 अनुज्ञां देहि मे ब्रह्मंश्चरिष्ये व्रतमुत्तमम् । कुरुष्वेत्युक्तमात्रे तु ह्यकरोदीदृशं व्रतम् । एकादशिप्रभावेन सुतं लेभे सुरोत्तमम् ॥ 51-73 यस्त्वेतच्छृणुयान्नित्यं चातुर्मास्ये विशेषतः । सर्वान्कामानवाप्नोति सफलं तु व्रतं bhavet ॥ 51-74 April 30, 2009