Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम्  51

चातुर्मास्यमहिमावर्णनम्

द्रौपद्युवाच  

गङ्गासुत नमस्तेऽस्तु कुरुवृद्ध महामते   |
केनोपायेन मे तात सर्वसंपद्भविष्यति  ॥  51-1
स्त्रीणां तु किं व्रतं प्रोक्तं  सर्वसंपत्करं परम्  |
विख्यातं त्रिषु  लोके तन्मे ब्रूहि पितामह  ॥  51-2

पाञ्चाल्या वचनं श्रुत्वा यज्ञपत्नीजनैः सह  |
भीष्मो वेदविदां श्रेष्ठो  द्रौपदीं  वाक्यमब्रवीत्  ॥  51-3

वक्ष्ये परमकल्याणि सर्वसंपत्करं शुभम्  |
आदौ भगवता प्रोक्तं  नारदाय महात्मने  |
नारदो ब्रह्मपुत्रस्तु ममावोचच्छुभं व्रतम्  ॥  51-4
चातुर्मास्य व्रतं पुण्यं  सर्वमङ्गलकारणम्  |
अपवर्गप्रदं नॄणां  सर्वेषामघनाशनम्  |
स्त्रीणां पतिव्रतानां तु  सर्वमङ्गलदं शुभम्  ॥  51-5
श्रावणे मासि शुद्धे तु दशम्यां तु शुभे दिने  |
स्वगृहं लेपयेत्भक्त्या  कृष्णे निर्विष्टचेतसा  ॥  51-6
स्नात्वालंकारयेद्गेहं गन्धपुष्पाक्षतादिभिः  |
पतिसेवापरा भूत्वा नत्वा नारायणं प्रभुम्  ॥  51-7
नत्वा पतिव्रता सम्यक्पतिं परमपावनम्  |
प्रार्थयेत्परया भक्त्या हरिष्ये त्वत्प्रसादतः  ॥  51-8
दशम्यामेकमुक्ता तु पादसेवां करोमि  ते  |
यथा प्रीणाति भगवंस्तथानुज्ञां ददस्व ह  ॥  51-9
प्राथयेत्पुण्डरीकाक्षं  प्रसीदेति ततः परम्  |
प्रसन्नो भव देवेश सर्वज्ञं त्वां नमाम्यहम्  |
त्वत्प्रसादात्तु भगवन्करिष्ये व्रतमुत्तमम्  ॥  51-10
अविघ्नं कुरु मे नाथ  सर्वलोकनमस्कृत  |
कृपया तव देवेश  करिष्ये व्रतमुत्तमम्  ॥  51-11
नमस्ते पुण्डरीकाक्ष नमस्ते गरुडद्वज ।
नमस्ते  कमलाकान्त  भूयो भूयो  नमोऽस्तु ते  ॥  51-12
इदं मन्त्रं समुच्चार्य  प्रार्थयेत्कमलापतिम्  |
त्वत्प्रसादात्व्रतं  सम्यक्सफलं भवति ध्रुवम्  ॥  51-13
एवं गृहार्चनं सम्यक्प्रार्थयित्वा पुनः पुनः  |
पतेरनुज्ञया रात्रौ भद्रदीपं प्रकल्पयेत्  ॥  51-14
कृत्वैकमुक्तं  पूर्वेद्युरन्येद्युरपि सुव्रते  |
कर्तव्यं यद्धरेः सम्यक् तत्प्रविक्ष्ये शृणुष्व ह ॥  51-15
एकादश्यां समुत्थाय स्नात्वा च प्रार्थयेत्पतिम् ।
कृत्स्वस्तिकविन्यासा गृहदेवस्य संनिधौ  ॥  51-16
एकादशीव्रतं कर्तुमनुज्ञां दातुमर्हसि ।
त्वत्प्रसादादहं कर्तुं यतिष्ये नाथ संप्रति ॥  51-17
त्वं मे हरिर्गुरुर्बन्धुरपवर्गप्रदो विभुः  |
त्वया संरक्षिता नित्यं त्वत्पादकमलं गता  |
भोक्ता मे शिक्षिता  च त्वं त्वदन्यो न गतिर्मम  ॥  51-18
रात्रौ जागरणं कृत्वा उपौष्यैकादशीदिनम्  |
द्वादश्यां प्रातरुथाय स्नानं  कुर्वति वाग्यतः  ॥  51-19
भक्तिमान्यजमानस्तु  विष्णुसूक्तादि मन्त्रकैः  |
स्नापयेत् परया भक्त्या  गन्धोदककुशोदकैः  ॥  51-20
पुरुषसूक्तविधिना  गायत्र्या वा सुरेश्वरम्  |
अष्टाक्षरविधानेन ह्यथ वा द्वादशाक्षरैः  ॥  51-21
पूजयेद्देवदेवेशं  घण्टनादसमन्वितम्  |
क्षत्रियः सर्ववाद्यैश्च शङ्खदुन्दुभिकाहलैः  ॥  51-22
एवं प्रपूजयेत्द्देवमपवर्गप्रदं प्रभुम्  |
नामत्रयैर्महामन्त्रैर्योषित्कुर्वति वन्दनम्  |
स्पर्शने नाधिकारोऽस्ति  स्त्रीशूद्राणां विशेषतः ॥  51-23
एवं कृत्वा हरेः पूजां  बन्धुमान्भक्तिमान्गृही  |
पौरुषैस्तु महामन्त्रैः संनिधौ पायसं हुनेत्  ॥  51-24
परमान्नं हरेः प्रीत्यैः द्वादश्यां हेमपात्रतः  |
यद्यद्व्रतादिकं  कर्म हरिसंनिधिमात्रतः  |
सफलं याति राजेन्द्र सर्वान्कामानवाप्स्यसि  ॥  51-25
पुन्याहं वाचयित्वाथ विप्रैर्बन्धुजनैः सह  |
शान्तिं पौरुषसूक्तानि  पठेत्द्देवं प्रणम्य च  ॥  51-26
औपासनादिकान्कृत्वा  ब्राह्मणानाभिवादयेत्  |
पादप्रक्षालनं कृत्वा भोजयेत्परमान्नतः  ॥  51-27
हरेर्नैवेद्यशेषं तु स्वयं भुञ्जीत वाग्यतः ॥  51-28
तदन्ते यजमानस्य वल्लभा मङ्गळव्रताः   |
प्रणम्य विप्रान्स्वपतिं कृत्वा पादविशोधनम्  |
तीर्थभूतं पयः पीत्वा स्वयं भुञ्जीत बन्धुभिः  ॥  51-29
एवं कृते व्रते सम्यक् दंपतिभ्यां हरिः स्वयं ।
प्रीतिं गच्छति पाञ्चालि कर्मनां फलदो विभुः  ॥  51-30
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम्  |
कृपया लोकनाथस्य व्रतेनानेन सुव्रते  |
एकादशीव्रतं कुर्याच्चातुर्मास्ये  विशेषतः ।
शुद्धश्रावणमारभ्य कार्तिकान्तं समर्चयेत्  ॥  51-31
एवं कृते विशेषेण पुत्रपौत्रादिबन्धुभिः  |
स्त्रीभिः परिजनैः सार्धं  यत्काम्यं तत्प्रपद्यते  ॥  51-32
सुरलोकप्रदा ह्येषा जीवपुत्रप्रदायिनी  |
अपवर्गप्रदा ह्येषा सर्वपापप्रणाशिनी  |
आरोग्यदायिनी ह्येषा सर्वभाग्यकरी शुभे  ॥  51-33

द्रौपद्युवाच  

भगवन्सर्वधर्मज्ञ सर्वलोकेश्वरस्य हि  |
भक्तप्रियो विशेषेण रक्षिता मम सुव्रत  ॥  51-34
संवाह्य शिरसा भक्त्या भव राज्ञां शुभप्रद  |
करिष्ये पतिभिः सार्धम् धर्मव्रतपरायणैः  ॥  51-35
श्रुतं मया विशेषेण चातुर्मास्यस्य वैभवम्  |
उद्यापनं तु कार्तिक्यां वद संप्रति मेऽनघ  ॥  51-36

भीष्म उवाच 

व्रतानामपि सर्वेषामुद्यापनविधिं बुधाः  |
वदन्ति च व्रतस्यास्य नैवेद्यापनकर्म च ॥  51-37
नित्या ह्येकादशी पुण्या सर्वभाग्यप्रवर्धनी  |
उपवासव्रतमिदम्  नित्यमेव वदन्ति हि  ॥  51-38
यथा तु गुळपिण्डस्य रसभेदो न विद्यते  |
एकादश्युपवासस्य तथा सर्वस्य चानघे  ॥  51-39
शृणु पाञ्चालि वक्ष्यामि  चआउर्मास्यस्य वैभवम्  |
फलातिशयहेतोस्तु कारणं कलिनाशनम्  ॥  51-40
एकदश्यां शुक्लपक्षे श्रावणस्य सुरोत्तमः  |
स्वमायया पवित्राङ्ग्या निद्रया वर्तते विभुः  ॥  51-41
तथा योगेन महता  विग्रहेण सुशोभनः  |
प्रसन्नमुर्तिर्भगवान्कार्तिक्यां भवति प्रभुः   ॥  51-42
तस्य प्रसन्नदिवसमुत्थानाख्यं विदुर्बुधाः  |
उत्थिते देवदेवेशो शेषपर्यङ्गशायिनी  |
पूजयेत्तं प्रयत्नेन पूजाभिस्तत्पदम् व्रजेत् ॥  51-43
योगोत्थितत्वात्स  विभुर्जगद्योनिर्जगन्मयः  |
चराचरेषु लोकेषु ह्युत्थानद्वादशी स्मृता  ॥  51-44
द्वादश्यां तु हरिं भक्त्या पूजां कुर्वन्ति ये नराः ।
तेषां मुक्तिर्भवेत्सम्यग्देवदेवस्य चेक्षणात्   ॥  51-45
एकादशीं तथा सर्वामुपोष्य विधिवत्द्धरेः  |
पूजां कृत्वा प्रयत्नेन ह्युत्थानान्तं समर्चयेत्  ॥  51-46
उत्थाने विधिना पूजां यः करोति विशेषवित्  |
स मुक्तः सर्वपापेभ्यो हरिसालोक्यतां व्रजेत्  ॥  51-47

द्रौपद्युवाच  

कीदृशी पूजना प्रोक्ता  देवदेवस्य शार्ङ्गिणः ।
तन्मे कथय तत्त्वज्ञ सर्वलोकेषु पूजितः  ॥  51-48

भीष्म उवाच  

शृणु भद्रे प्रवक्ष्यामि नारदाय महात्मने  |
हरिः प्रोवाच जलधौ क्षीराख्ये संस्तुतौ विभुः  ॥  51-49
व्रतानामपि सर्वेशां मुख्यमेकादशीव्रतंम् ।
मयि सुप्ते भक्तजनाः कुर्वन्ति मयि तत्पराः  ॥  51-50
तस्मात्पुण्यतमं प्रोक्तं  चातुर्मास्यव्रतं परम्  |
शेषा भक्तिकरी प्रोक्ता चातुर्मासी तु मुक्तिदा  ॥  51-51
भक्तिं विना ते मुक्तिश्च कथमद्य भविष्यति  |
भक्त्या मुक्तिप्रदं कर्म साधयेद्बुद्धिमान्नरः  ॥  51-52
तस्मादेकादशी पुण्या त्वया सेव्या मुनीश्वर  |
भक्त्या परमया शान्त्या चातुर्मास्ये विशेषतः  ॥  51-53
इत्युक्त्वा भगवान्नूनं  नारदं मुनिसत्तमम्  |
तिरोऽभूत्तत्र विश्वात्मा नारदो  विस्मयं गतः  ॥  51-54
तस्मात्सर्वप्रयत्नेन पूज्या नारायणात्मिका  |
उथानद्वादशी ह्येषा  सर्वपापप्रणाशिनी  ॥  51-55
सुप्तोत्थितो हरिः साक्षाद्व्रतेन परितोषितः  |
व्रतेन सर्वकामान्वै संप्रयच्छति शोभने  ॥  51-56
रात्रौ जागरणं  कुर्यात्पुराणश्रवणादिभिः  |
नृत्तगीतादिनैवेद्यैर्जपवेदानुकीर्तनैः  ॥  51-57
एकयामं तु यः कुर्याज्जागरं हरिसंनिधौ  |
जन्मान्तरकृतैः पापैर्मुच्यते नात्र संशयः  ॥  51-58
द्वियामात्स्वर्गसंपत्तिस्त्रियामाद्ब्रह्मणः पदम्  |
मुक्तिं याति नरो भक्त्या स्थित्वा यामचतुष्टयम्  ॥  51-59
जागराच्चातुर्मास्यात्तद्यत्फलं  तद्ब्रवीमि ते  |
मातृतः पितृतश्चैव द्विकोटिकुलसंयुतः  |
शार्ङ्गिणो लोकमाप्नोति यद्गत्वा न निवर्तते  ॥  51-60
द्वादश्यां प्रातरुत्थाय स्नात्वा पुण्यजलाशये  |
पुरुषसूक्तविधानेन हरिं सम्यक्प्रपूजयेत्  ॥  51-61
शार्ङ्गिणः पुरतः स्थाप्य पावकं तु स्वशास्त्रतः ।
पुरुषसूक्तऋचा सम्यक्परमान्नं  हुनेद्व्रती  ॥  51-62
ध्यात्वा सर्वगतं विष्णुमपवर्गफलप्रदम्  |
इष्टप्रदं तमुद्दिश्य पावके जुहुयादिति  ॥  51-63
अश्टाक्षरेण मन्त्रेण द्वादशाक्षरकेण वा  |
अथ वा  राममन्त्रेण गोपालेन हुनेद्व्रती  ॥  51-64
गायत्र्या वाथ शिवया पञ्चाक्षरसुविद्यया ।
उपदिष्टं तु यन्मन्त्रमेषां  मध्ये सुशोभने  |
अष्टोत्तरशतं चाग्नौ तेन मन्त्रेण होमयेत्  ॥  51-65
योषिद्वैश्यस्तथा शूद्रस्त्वमन्त्रो विकलाङ्गवान्  |
कारयेद्वेदविदुषा  व्रतस्य परिपूर्तये  ॥  51-66
गोभूतिलहिरण्यानि  वासो दुग्धगुडानि च  |
प्रदद्याद्ब्राह्मणेभ्यश्च गुरवे तु विशेषतः ॥  51-67
ब्राह्मणान्भोजयेद्भक्त्या  प्रीत्या क्रोधविवर्जितः  |
भक्ष्यभोज्यादिभिः सम्यक्स्वयं भुञ्जीत वाग्यतः  ॥  51-68
एवं कृते विधानेन ह्युत्थाअनद्वादशीव्रते   |
देवदेवो जगन्नाथ सुप्रीतो भवति ध्रुवम्  ॥  51-69
भ्रष्टराज्यप्रदा ह्येषा  सर्वभाग्यकरी तथा  |
अपवर्गप्रदा ह्येषा चातुर्मासी विशेषतः  ॥  51-70
इन्द्रान्येतत्पुरा कृत्वा गुरोरक्लिष्टकर्मणः  |
वाक्येन स्वपतिं लेभे राज्यभ्रष्टमरिंदमम्  ॥  51-71
अदितिर्देवमता हि बलिनेद्रं प्रपीडितम्  |
पुत्रं वीक्ष्य तथा साध्वी  कश्यपं वाक्यमब्रवीत्  ॥  51-72
अनुज्ञां देहि मे ब्रह्मंश्चरिष्ये व्रतमुत्तमम्  |
कुरुष्वेत्युक्तमात्रे तु ह्यकरोदीदृशं व्रतम्  |
एकादशिप्रभावेन सुतं लेभे सुरोत्तमम्  ॥  51-73
यस्त्वेतच्छृणुयान्नित्यं चातुर्मास्ये विशेषतः  |
सर्वान्कामानवाप्नोति सफलं तु व्रतं  भवेत्  ॥  51-74


April 30, 2009