Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 53 शिवरात्रिमहिमानुवर्णनम् युधिष्ठिर उवाच पितामह महाप्राज्ञ सर्वशास्त्रविशारद । शिवरात्रिव्रतं तात ब्रूहि मे कुरुपुंगव ॥ 53-1 संमतं सर्वलोकानां पवित्रं पावनं शुभम् । कैर्नृपैर्द्विजमुख्यैश्च ऋषिभिर्देवतागणैः ॥ 53-2 कृतं व्रतमिदं पुण्यं पवित्रं पापनाशनम् । वद विश्रुतधर्मज्ञ नमः सुरनदीसुतः ॥ 53-3 त्वं हि लोकगुरोर्भृत्य इति मे निश्चिता मतिः । तस्मात्त्वां प्रार्थयाम्यद्य पातुं धर्मामृतं प्रभो ॥ 53-4 त्वत्तोऽहं श्रोतुमिच्छामि देवदेवस्य चाज्ञया । धर्मोपदेशव्याजेन पाह्यस्माञ्शत्रुपीडितान् ॥ 53-5 वैशंपायन उवाच इत्युक्तो धर्मराजेन कुरुवृद्धः पितामहः । धर्मसूनुमथामन्त्र्य सस्मितं वाक्यमब्रवीत् ॥ 53-6 भीष्म उवाच साधु साधु महाप्राज्ञ मतिस्ते विमलोज्ज्वला । त्वं वेत्ता सर्वधर्माणां मां तथा परिपृच्छसि ॥ 53-7 ऐश्वरं व्रतमुद्दिश्य कीर्तितं तेन मां प्रति । तदङ्गं देवदेवेशो वेत्ति नान्यो महीतले ॥ 53-8 पुरा भगवता प्रोक्तं विष्णुना प्रभविष्णुना । नारदाय ब्रह्मविदे तस्मात्तत्तु मया श्रुतम् ॥ 53-9 भागीरथ्यास्तटे राजन्ब्रह्मर्षिगणसेविते । स्नातुमिच्छन्महानद्यां ब्रह्मपुत्रे युधिष्ठिर । पर्यटंस्तु शुभाल्लोकादिदं क्षेत्रमगात्प्रभुः ॥ 53-10 तीर्त्वागतं व्योमवीथीं दृष्ट्वा दिनकरप्रभम् । ऋषयो देवताः सर्वे तं देशं जग्मुरञ्जसा । विश्वामित्रो भरद्वाजो जमदग्निश्च मन्त्रवित् । कण्वो बृहस्पतिर्व्यासः सोमदत्तः सहस्रवित् ॥ 53-11 रामो वेदविदां श्रेष्ठः सत्यशीलश्च काश्यपः । सुमन्तुर्जैमिनिश्चैव पुलस्त्यः पुलहः क्रतुः ॥ 53-12 गौतमोऽथ शतानन्दो ह्यापस्तम्भश्च गालवः । संवर्तो रोमशश्चैव सत्यकीर्तिस्तथा भृगुः ॥ 53-13 एते चान्ये च बहवो मुनयः सम्शितव्रताः । दिक्पाला मरुतश्चैव द्वादशार्का मरुद्गणाः । यक्षकिंनरगन्धर्वास्तं देशं प्रापुरव्ययाः ॥ 53-14 तत्र देवानृषीन्सर्वान्नमस्कृत्य च नारदम् । अमुं धर्मं समुद्दिश्य पर्यपृच्छमहं प्रभो । अनुज्ञातमृषिगणैर्मां देवाः साधुः चाब्रुवन् ॥ 53-15 महत्संशयमागत्य वयमत्र समागताः । तदिदं दैवयोगेन नदीज परिपृच्छसि ॥ 53-16 इति तेषुपविष्टेषु प्रीतिं कृत्वा महत्सु च । नारदो भगवानत्र मां चैव प्रत्यभाषत ॥ 53-17 नारद उवाच साधु प्रज्ञावतां श्रेष्ठ मतिस्ते मलवर्जिता । नीलकण्ठस्य देवस्य व्रतं परमपावनम् ॥ 53-18 आदौ भगवता प्रोक्तं देवदेवेन चक्रिणा । पावनं त्रिषु लोकेषु विश्रुतं पाण्डुनन्दन ॥ 53-19 सुलभं धर्मबुद्धीनां पापिनामप्रकाशकम् । सर्वपापक्षयकरमायुरारोग्यदायकम् ॥ 53-20 शिवस्य नीलकण्ठस्य शिवरात्रिव्रतं चरन् । मातृतः पितृतश्चैव द्विकोटिकुलसंयुतः । शिवलोकमवाप्नोति नारदेन प्रभाषितम् ॥ 53-21 सङ्गात्कामात्तथा स्नेहाद्भयाद्वा यो हि मानवः । शिवरात्रिव्रतं कृत्वा शिवेन सह मोदते ॥ 53-22 पुत्रमित्रकळत्राणि धनानि कुरुनन्दन । दासी दासाश्च पशवः शकटा धान्यसंचयाः ॥ 53-23 एतान्सर्वांस्तथा चान्याननुभूय नराधिप । स पश्चाद्वज्रीणो लोके सर्वमङ्गळसम्युतः । गन्धर्वैः स्तूयमानस्तु शिवलोके सुखी भवेत् ॥ 53-24 शिवरात्रिप्रभावेन राजन्नेवं सुखी भवेत् ॥ 53-25 दण्डाद्राजभयात्सङ्गादारोग्यादन्नसंकटात् । शिवरात्रिव्रते राजन्निराहारो हि मुक्तिभाक् ॥ 53-26 रात्रौ जागरणं कृत्वा शिवं सम्पूज्य भक्तितः । गन्धर्वैः स्तूयमानस्तु शिवलोकं स गच्छति ॥ 53-27 चण्डीशस्य व्रतं कृत्वा चण्डालोऽपि नराधिप । भक्त्या परमया युक्तो यानारूढो दिवं व्रजेत् ॥ 53-28 स्त्रीशूद्रादिजनैरन्यैर्नीचैरपि नृपोत्तम । कृतं यैस्तु महरज तैरियं जगती धृता ॥ 53-29 विद्यमाने व्रते चास्मिन्सर्वकामफलप्रदे । गच्छन्ति निरयं मूढा मर्त्या ह्येतन्महाद्भुतम् ॥ 53-30 शिवरात्रिव्रतपराः शिवकीर्तनतत्पराः । शिवलोकाधिपाः प्रोक्ताः पूज्यमाना मरुद्गणाः । 53-31 शिवं गच्छति भूपाल यो नरः कर्तुमिच्छति । शिवरात्रिव्रतमिदं स गच्छेद्ब्रह्मणः पदम् ॥ 53-32 महापातकयुक्तो वा युक्तो वा सर्वपातकैः । व्रतेनानेन राजेन्द्र मुच्यते नात्र संशयः ॥ 53-33 यस्त्वेतद्व्रतमाश्चर्यं कुरुते भक्तिसंयुतः । तद्ग्रामं तेन पूतं हि तस्माद्व्रतमनुत्तमम् ॥ 53-34 यत्रैव वर्तते राजंस्तत्तीर्थं तत्तपोवनम् । तत्रैव वासिनः सर्वे यान्ति सारूप्यतां शिवे । अस्मिञ्जन्मनि कौन्तेय व्रतं परमपावनम् । एकं वा क्रियते येन जन्म तत्पावनं भवेत् ॥ 53-35 राजसूयसहस्रेण वाजपेयशतेन च । यत्फलं प्राप्यते सद्भिव्रतेनानेन तद्भवेत् ॥ 53-36 क्षमाप्रदक्षिणे यत्तु सर्वतीर्थनिषेवणे । पुण्यक्षेत्राभिगमने कन्यादाने च यत्फलम् । ब्रह्माण्डकोटिदाने च शिवरात्रिव्रतेन तत् ॥ 53-37 युधिष्ठिर उवाच केन मार्गेण गाङ्गेय पूजनीयो महेश्वरः । तत्रानुष्टानदानं च ब्रूहि मे निम्नगासुत ॥ 53-38 भीष्म उवाच नारदेन यथा प्रोक्तं तद्ब्रवीमि तवानघ ॥ 53-39 प्रातः काले समुत्थाय स्नात्वा वै वाग्यतः शुचिः । पुष्पाणि च विचित्राणि फलानि रसवन्ति च । आदाय मतिमान्मौनी जितक्रोधो जितेन्द्रियः । गृहं कृत्वा तु कौन्तेय कारयेच्छुभमण्डलम् । पञ्चकुम्भसमायुक्तं नानापुष्पैरलंकृतम् ॥ 53-40 इन्द्रादिलोकपालान्वै पूर्वादिषु च वाहयेत् । कुम्बेषु तेषु कौन्तेय पूजयेत्प्रयतो व्रती ॥ 53-41 मध्यमे पूर्णकुम्भे तु देवदेवं पिनाकिनम् । आवाह्य रुद्रसूक्तेन रुद्रं तं गिरिजापतिम् ॥ 53-42 आभिमन्त्र्य च तन्मन्त्रैर्वामदेवैरथापि वा । तेषु मन्त्रैष्वशक्तश्चेत्तत्र पञ्चाक्षरं परम् ॥ 53-43 पञ्चाक्षरमहामन्त्रविद्यया धर्मनन्दन । यः पूजयेन्महादेवं स रुद्रपदमश्नुते ॥ 53-44 तत्कुम्भतोयैर्भूतेशमभिषिच्य पिनाकिनम् । यस्मिन्मन्त्रे सदा निष्ठस्तेनैव स्नापनं वरम् ॥ 53-45 गन्धपुष्पैर्धूपदीपैर्वस्तरिर्विविधभूषणैः । बिल्वपत्रैर्महादेवमर्चयेत्प्रयतो व्रती ॥ 53-46 नैवेद्यं परमान्नैश्च पञ्चभक्ष्यैश्च पायसैः । दधिक्षीरैर्नालिकेरैर्नैवेद्यम् तु समर्पयेत् ॥ 53-47 कर्पूरचूर्णसम्युक्तं पूगीफलसमन्वितम् । तांबूलमर्पयेद्धीमान्देवदेवस्यधर्मज ॥ 53-48 मृत्युंजयमहामन्त्रैः परमान्नं हुनेद्व्रती । अष्टोत्तरसहस्रं तु तदर्धमथ वानघ । पादहीनं न कर्तव्यंमक्षयं फलमिच्छता ॥ 53-49 आज्यहोमं तथा कुर्यात्तिलहोमसहस्रकम् । प्रायश्चित्तहुतिर्हुत्वा चरुतन्त्रं समापयेत् ॥ 53-50 पुण्याहं ब्रह्मणैः सार्धं वाचयेत्प्रयतो व्रती । रुद्रसूक्तं जपेद्धीमान्नादावन्ते युधिष्ठिर । अथ वा वामदेवम् वा शान्तिसूक्तं तु घोषयेत् ॥ 53-51 हाटकेन तु रौप्येण वाससा रत्नकुण्डलैः । आचार्यं पूजयेद्विद्वान्गोदानेन विशेषतः ॥ 53-52 ब्राह्मणेभ्यो व्रती दद्याद्दक्षिणां तु विशेषतः । प्रदक्षिणनमस्कारैर्राशीर्भिः कृतमङ्गलः ॥ 53-53 उपविश्यासने धीमानेतन्माहात्म्यमुत्तमम् । शृण्वन्पठन्वाचयंश्च वाग्यतः शृणुयाद्व्रती ॥ 53-54 पुराणधर्मशास्त्रैश्च रात्रिशेषं समापयेत् । नृत्तगीतादिवाद्यैश्च तथा मङ्गलवाचकैः ॥ 53-55 भेरीमृदङ्गपटहैर्निःसाणाद्यैश्च डिण्डिमैः । रात्रौ जागरणं कुर्याद्यावच्चन्द्रोदयावधि ॥ 53-56 तत्पुरुषेण मन्त्रेण चन्द्रायार्घ्यं प्रदापयेत् । क्षीरोदार्णवसंभूतजटामण्डलवर्तिने ॥ 53- 57 गृह्णीष्वार्घ्यं मया दत्तं चन्द्रचूडामणे प्रभो । इति मन्त्रेण मतिमान्दत्त्वा चार्घ्यं पिनाकिने । नीलग्रीवेण मन्त्रेण रुद्रायार्घ्यं निवेदयेत् ॥ 53-58 एवं कुर्याद्व्रती विद्वान्नैवेद्यं प्रतियामके । पारणादौ प्रकुर्वीत होमं विद्वान्पिनाकिने । होमान्ते बन्धुभिः सार्धं स्वयं भुञ्जीत वाग्यतः ॥ 53-59 एवं कृत्वा विधानेन शिवरात्रिव्रतं शुभं । शिवलोकमवाप्नोति नारदेन प्रभाषितम् ॥ 53-60 य इदं कारयेन्नित्यम् सर्वभाग्यकरं शुभम् । सर्वान्कामानवाप्यैव शिवलोकं स गच्छति ॥ 53-61 यस्त्वेतच्छृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात्किंचिदिह लोके परत्र च ॥ 53-62 वेदवादी भवेद्विप्रो राजा वा विजयी भवेत् । धर्मार्थकाममोक्षार्थी नरो यो भक्तिसंयुतः । यद्यदिच्छति धर्मात्मा तत्तदेति न संशयः ॥ 53-63 युधिष्ठिर उवाच कैः कृतं व्रत्मेतद्धि के विन्दन्ति महत्फलम् । तन्मे कथय तत्त्वज्ञ कृपा मयि तवास्ति चेत् ॥ 53-64 भीष्म उवाच पुरा सुधांशुधर्मात्मा सर्वानन्दकरः प्रभुः । रूपलावण्यपूज्योऽसौ कामी रूपमदोद्धतः । सौन्दर्यशेवधिं तारां गुरोर्भार्यामथाहरेत् ॥ 53-65 तच्छ्रुत्वा देवराजस्य पुरोधास्तपदाम् वरः । तमब्रवीतत्तदागत्य शीलं ते रूपमीदृशम् । आभिजात्यं नाशमीयात्तस्मादेवं तु मा कृथः ॥ 53-66 तथेति प्रतिजग्राह ताराणामधिपो बली । पुनः कामयते कामी तज्ज्ञात्वा बृहतां पतिः । शापं ददौ महातेजाः क्षयीति नितरां भवः ॥ 53-67 तद्दोषपरिहारार्थं कावेरीसरितस्तटे । तपसा तोषयामास शंकरं लोकशंकरम् ॥ 53-68 सुधांशोस्तपसा तुष्टः पारवतीनायकः प्रभुः । प्रीतोऽस्मीति तमालिङ्ग्य शिवरात्रिव्रतं कुरु । इत्यब्रवीत्रिनेत्रोऽपि तत्रैवानतरधीयत ॥ 53-69 शिवाज्ञया तु तत्कृत्वा शिवसालोक्यतां गतः । शिरसा धारितस्तेन तत्राद्यापि स मोदते ॥ 53-70 इक्ष्वाकुकुलजः श्रीमांस्त्रिशङ्कुर्नाम भूपतिः । कृत्वा व्रतमिदं राजन्नद्यापि दिवि वर्तते ॥ 53-71 उत्तानपादपुत्रस्तु कृत्वेदं व्रतमीदृशम् । आकल्पस्तायिविभवो ध्रुवलोकमवाप्तवान् ॥ 53-72 त्रिशङ्कुतनयो धीमान्हरिश्चन्द्रो महामतिः । वीरबाहुकभृत्यत्वं प्राप्तवान्कुशिकात्मजात् ॥ 53-73 श्मशाननिलयो राजञ्शिवरात्रिदिने शुभे । उपवासव्रतपरो ध्यात्वा त्र्यम्बकमिष्टदम् ॥ 53-74 वाक्पुष्पेण तमभ्यर्च रात्रौ जागरतत्परः । ब्रह्मविष्णुमहेशानां कृपया च दिवं गतः ॥ 53-75 पुण्यश्लोको नळो राजा कलिना तु प्रपीडितः । व्रतं कृत्वा शिवस्याशु प्राप्तवान्स्वपुरं नृप ॥ 53-76 कश्यपस्य प्रिया भार्या कृत्वा व्रतमनुत्तमम् । हरिं पुत्रमवाप्नोति सुरलोकस्य गुप्तये ॥ 53-77 गौतमस्तु महातेजा धर्मिष्ठस्तपतां वरः । कृत्वैवाहल्यया सार्धं शतानन्दमवाप्तवान् ॥ 53-78 युधिष्ठिर उवाच जमदग्निस्तथा चात्रिः कृतवीर्यस्तु राघवः । हरिं पुत्रत्वमापन्ना एते व्रतपरायणाः ॥ 53-79 शक्रो यमः प्रचेताश्च धनदो दिशिवल्लभः । शिवरात्रिव्रतं कृत्वा ककुभामधिपाभवन् ॥ 53-80 ऋषयो राजशार्दूल मुनयो ब्रह्मवित्तमाः । राजानो वैश्यमुख्याश्च शूद्रश्चान्ये नराधमाः ॥ 53-81 शिवरात्रप्रभावेन शिवसारूप्यतां गताः । शिवरात्रिव्रतमिदं कृतं यदि सुखप्रदम् ॥ 53-82 मृडानीपतिमीशानं व्रतेनानेन तोषयेत् । स मुक्तः सर्वपापेभ्यो यानारूढो दिवं व्रजेत् ॥ 53-83 भक्त्या कृते व्रते चास्मिञ्शिवरात्रौ महामते । विद्याबन्धुवयोवित्तं लभते नात्र संशयः ॥ 53-84 मार्जारमूषिकौ राजन्पुरेशानस्य संनिधौ । फलक्षीरादिहरणान्निहतौ तौ दिवं गतौ ॥ 53-85 चोरो वै धनलाभाय जागर्द्वै शिवसंनिधौ । निशूदितो राजभटैः शिवलोकमवाप्तवान् ॥ 53-86 गर्दभौ देवपूजार्थं गोधूमगुडधूपकान् । वाहयित्वा पुरा श्रान्तौ वणिजा सह धर्मज ॥ 53-87 शिवरात्रिदिने रात्रौ संनिधौ निधनं गतौ । तदा शिवगणैः सार्धं पूजितौ तौ दिवं गतौ ॥ 53-88 शिवरात्रिदिने राजन्माहात्म्यं यः शृणोति च । पितृमातृकुलैर्युक्तो रुद्रलोकं स गच्छति ॥ 53-89 May 2, 2009