Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम्  53

शिवरात्रिमहिमानुवर्णनम्

युधिष्ठिर  उवाच  

पितामह महाप्राज्ञ सर्वशास्त्रविशारद   |
शिवरात्रिव्रतं तात ब्रूहि मे कुरुपुंगव   ॥  53-1
संमतं सर्वलोकानां  पवित्रं पावनं शुभम्  |
कैर्नृपैर्द्विजमुख्यैश्च ऋषिभिर्देवतागणैः  ॥  53-2
कृतं व्रतमिदं पुण्यं पवित्रं पापनाशनम्  |
वद विश्रुतधर्मज्ञ नमः सुरनदीसुतः  ॥  53-3
त्वं हि लोकगुरोर्भृत्य इति मे निश्चिता  मतिः  |
तस्मात्त्वां प्रार्थयाम्यद्य  पातुं धर्मामृतं प्रभो  ॥  53-4
त्वत्तोऽहं श्रोतुमिच्छामि  देवदेवस्य चाज्ञया  |
धर्मोपदेशव्याजेन पाह्यस्माञ्शत्रुपीडितान्  ॥  53-5

वैशंपायन उवाच  

इत्युक्तो धर्मराजेन कुरुवृद्धः पितामहः  |
धर्मसूनुमथामन्त्र्य सस्मितं वाक्यमब्रवीत्  ॥  53-6  

भीष्म उवाच  

साधु साधु महाप्राज्ञ  मतिस्ते विमलोज्ज्वला  |
त्वं वेत्ता सर्वधर्माणां  मां तथा परिपृच्छसि  ॥   53-7
ऐश्वरं व्रतमुद्दिश्य कीर्तितं तेन मां प्रति  |
तदङ्गं देवदेवेशो वेत्ति नान्यो महीतले  ॥  53-8
पुरा भगवता प्रोक्तं विष्णुना प्रभविष्णुना  |
नारदाय ब्रह्मविदे तस्मात्तत्तु मया श्रुतम्  ॥  53-9
भागीरथ्यास्तटे  राजन्ब्रह्मर्षिगणसेविते  |
स्नातुमिच्छन्महानद्यां ब्रह्मपुत्रे युधिष्ठिर  |
पर्यटंस्तु शुभाल्लोकादिदं  क्षेत्रमगात्प्रभुः ॥  53-10
तीर्त्वागतं व्योमवीथीं  दृष्ट्वा दिनकरप्रभम्  |
ऋषयो देवताः  सर्वे  तं देशं जग्मुरञ्जसा   |
विश्वामित्रो भरद्वाजो  जमदग्निश्च मन्त्रवित् ।
कण्वो बृहस्पतिर्व्यासः  सोमदत्तः  सहस्रवित्  ॥  53-11
रामो वेदविदां श्रेष्ठः सत्यशीलश्च काश्यपः  |
सुमन्तुर्जैमिनिश्चैव पुलस्त्यः पुलहः क्रतुः  ॥  53-12
गौतमोऽथ शतानन्दो ह्यापस्तम्भश्च गालवः   |
संवर्तो रोमशश्चैव  सत्यकीर्तिस्तथा भृगुः  ॥   53-13
एते चान्ये च बहवो मुनयः सम्शितव्रताः  |
दिक्पाला   मरुतश्चैव द्वादशार्का मरुद्गणाः  |
यक्षकिंनरगन्धर्वास्तं देशं  प्रापुरव्ययाः   ॥  53-14
तत्र देवानृषीन्सर्वान्नमस्कृत्य च नारदम्   |
अमुं धर्मं समुद्दिश्य पर्यपृच्छमहं प्रभो  |
अनुज्ञातमृषिगणैर्मां देवाः साधुः  चाब्रुवन्  ॥  53-15
महत्संशयमागत्य  वयमत्र समागताः  |
तदिदं दैवयोगेन नदीज परिपृच्छसि  ॥  53-16
इति तेषुपविष्टेषु प्रीतिं कृत्वा महत्सु च  |
नारदो  भगवानत्र  मां चैव प्रत्यभाषत  ॥  53-17

नारद उवाच  

साधु प्रज्ञावतां श्रेष्ठ मतिस्ते मलवर्जिता ।
नीलकण्ठस्य देवस्य  व्रतं परमपावनम्  ॥  53-18
आदौ भगवता प्रोक्तं  देवदेवेन चक्रिणा  |
पावनं त्रिषु लोकेषु विश्रुतं पाण्डुनन्दन  ॥  53-19
सुलभं धर्मबुद्धीनां  पापिनामप्रकाशकम्  |
सर्वपापक्षयकरमायुरारोग्यदायकम्   ॥  53-20
शिवस्य  नीलकण्ठस्य  शिवरात्रिव्रतं चरन्  |
मातृतः पितृतश्चैव  द्विकोटिकुलसंयुतः  |
शिवलोकमवाप्नोति नारदेन  प्रभाषितम्  ॥  53-21
सङ्गात्कामात्तथा  स्नेहाद्भयाद्वा  यो हि मानवः  |
शिवरात्रिव्रतं कृत्वा  शिवेन सह मोदते  ॥  53-22
पुत्रमित्रकळत्राणि  धनानि कुरुनन्दन  |
दासी दासाश्च पशवः  शकटा   धान्यसंचयाः  ॥  53-23
एतान्सर्वांस्तथा  चान्याननुभूय नराधिप  |
स पश्चाद्वज्रीणो  लोके सर्वमङ्गळसम्युतः  |
गन्धर्वैः स्तूयमानस्तु  शिवलोके सुखी भवेत्   ॥  53-24
शिवरात्रिप्रभावेन  राजन्नेवं सुखी भवेत्  ॥  53-25
दण्डाद्राजभयात्सङ्गादारोग्यादन्नसंकटात्  |
शिवरात्रिव्रते राजन्निराहारो हि मुक्तिभाक्  ॥  53-26
रात्रौ जागरणं कृत्वा  शिवं सम्पूज्य भक्तितः  | 
गन्धर्वैः स्तूयमानस्तु  शिवलोकं  स गच्छति  ॥  53-27
चण्डीशस्य व्रतं कृत्वा  चण्डालोऽपि नराधिप  |
भक्त्या परमया युक्तो यानारूढो दिवं व्रजेत्  ॥  53-28
स्त्रीशूद्रादिजनैरन्यैर्नीचैरपि  नृपोत्तम  |
कृतं यैस्तु महरज  तैरियं जगती धृता  ॥  53-29
विद्यमाने व्रते चास्मिन्सर्वकामफलप्रदे  |
गच्छन्ति निरयं मूढा  मर्त्या ह्येतन्महाद्भुतम्  ॥  53-30
शिवरात्रिव्रतपराः शिवकीर्तनतत्पराः  |
शिवलोकाधिपाः प्रोक्ताः पूज्यमाना मरुद्गणाः  |  53-31
शिवं गच्छति भूपाल यो नरः कर्तुमिच्छति  |
शिवरात्रिव्रतमिदं  स गच्छेद्ब्रह्मणः पदम्  ॥  53-32
महापातकयुक्तो वा युक्तो वा सर्वपातकैः  |
व्रतेनानेन राजेन्द्र  मुच्यते नात्र संशयः ॥  53-33
यस्त्वेतद्व्रतमाश्चर्यं  कुरुते भक्तिसंयुतः  |
तद्ग्रामं तेन पूतं हि तस्माद्व्रतमनुत्तमम्  ॥  53-34
यत्रैव वर्तते राजंस्तत्तीर्थं तत्तपोवनम्  |
तत्रैव वासिनः सर्वे यान्ति सारूप्यतां शिवे  |
अस्मिञ्जन्मनि  कौन्तेय व्रतं परमपावनम्  |
एकं वा क्रियते येन जन्म तत्पावनं  भवेत्  ॥  53-35
राजसूयसहस्रेण  वाजपेयशतेन च ।
यत्फलं प्राप्यते  सद्भिव्रतेनानेन तद्भवेत्  ॥  53-36
क्षमाप्रदक्षिणे यत्तु सर्वतीर्थनिषेवणे ।
पुण्यक्षेत्राभिगमने  कन्यादाने  च यत्फलम्  |
ब्रह्माण्डकोटिदाने च शिवरात्रिव्रतेन तत्  ॥  53-37

युधिष्ठिर उवाच  

केन मार्गेण गाङ्गेय पूजनीयो महेश्वरः  |
तत्रानुष्टानदानं च ब्रूहि मे निम्नगासुत  ॥  53-38  

भीष्म उवाच  

नारदेन यथा प्रोक्तं  तद्ब्रवीमि तवानघ ॥  53-39
प्रातः काले समुत्थाय स्नात्वा वै वाग्यतः शुचिः  |
पुष्पाणि च विचित्राणि फलानि रसवन्ति च ।
आदाय मतिमान्मौनी  जितक्रोधो जितेन्द्रियः  |
गृहं कृत्वा  तु कौन्तेय  कारयेच्छुभमण्डलम्  |
पञ्चकुम्भसमायुक्तं  नानापुष्पैरलंकृतम्  ॥  53-40
इन्द्रादिलोकपालान्वै पूर्वादिषु च वाहयेत्  |
कुम्बेषु तेषु कौन्तेय पूजयेत्प्रयतो व्रती  ॥  53-41
मध्यमे पूर्णकुम्भे तु  देवदेवं पिनाकिनम्  |
आवाह्य रुद्रसूक्तेन रुद्रं तं गिरिजापतिम्  ॥  53-42
आभिमन्त्र्य च तन्मन्त्रैर्वामदेवैरथापि वा  |
तेषु मन्त्रैष्वशक्तश्चेत्तत्र पञ्चाक्षरं परम्  ॥  53-43
पञ्चाक्षरमहामन्त्रविद्यया  धर्मनन्दन  |
यः पूजयेन्महादेवं  स रुद्रपदमश्नुते  ॥  53-44
तत्कुम्भतोयैर्भूतेशमभिषिच्य  पिनाकिनम्  |
यस्मिन्मन्त्रे सदा निष्ठस्तेनैव स्नापनं वरम्  ॥  53-45
गन्धपुष्पैर्धूपदीपैर्वस्तरिर्विविधभूषणैः  |
बिल्वपत्रैर्महादेवमर्चयेत्प्रयतो व्रती  ॥  53-46
नैवेद्यं परमान्नैश्च पञ्चभक्ष्यैश्च  पायसैः  |
दधिक्षीरैर्नालिकेरैर्नैवेद्यम्  तु समर्पयेत्  ॥  53-47
कर्पूरचूर्णसम्युक्तं पूगीफलसमन्वितम्  |
तांबूलमर्पयेद्धीमान्देवदेवस्यधर्मज  ॥  53-48
मृत्युंजयमहामन्त्रैः  परमान्नं हुनेद्व्रती  |
अष्टोत्तरसहस्रं तु तदर्धमथ  वानघ  |
पादहीनं न कर्तव्यंमक्षयं  फलमिच्छता  ॥  53-49
आज्यहोमं तथा  कुर्यात्तिलहोमसहस्रकम्  |
प्रायश्चित्तहुतिर्हुत्वा चरुतन्त्रं समापयेत्  ॥  53-50
पुण्याहं ब्रह्मणैः सार्धं वाचयेत्प्रयतो व्रती  |
रुद्रसूक्तं जपेद्धीमान्नादावन्ते  युधिष्ठिर  |
अथ वा  वामदेवम् वा  शान्तिसूक्तं तु घोषयेत्  ॥  53-51
हाटकेन तु रौप्येण वाससा रत्नकुण्डलैः  |
आचार्यं पूजयेद्विद्वान्गोदानेन विशेषतः   ॥  53-52
ब्राह्मणेभ्यो व्रती दद्याद्दक्षिणां तु विशेषतः  |
प्रदक्षिणनमस्कारैर्राशीर्भिः कृतमङ्गलः  ॥  53-53
उपविश्यासने  धीमानेतन्माहात्म्यमुत्तमम्  |
शृण्वन्पठन्वाचयंश्च वाग्यतः शृणुयाद्व्रती  ॥  53-54
पुराणधर्मशास्त्रैश्च रात्रिशेषं समापयेत्  |
नृत्तगीतादिवाद्यैश्च तथा मङ्गलवाचकैः  ॥  53-55
भेरीमृदङ्गपटहैर्निःसाणाद्यैश्च डिण्डिमैः  |
रात्रौ जागरणं कुर्याद्यावच्चन्द्रोदयावधि  ॥  53-56
तत्पुरुषेण मन्त्रेण चन्द्रायार्घ्यं  प्रदापयेत्  |
क्षीरोदार्णवसंभूतजटामण्डलवर्तिने  ॥  53- 57
गृह्णीष्वार्घ्यं मया दत्तं  चन्द्रचूडामणे प्रभो  |
इति मन्त्रेण मतिमान्दत्त्वा चार्घ्यं पिनाकिने  |
नीलग्रीवेण मन्त्रेण  रुद्रायार्घ्यं  निवेदयेत्  ॥  53-58
एवं कुर्याद्व्रती  विद्वान्नैवेद्यं प्रतियामके  |
पारणादौ  प्रकुर्वीत होमं विद्वान्पिनाकिने    |
होमान्ते बन्धुभिः सार्धं स्वयं भुञ्जीत वाग्यतः  ॥  53-59
एवं कृत्वा  विधानेन शिवरात्रिव्रतं शुभं  |
शिवलोकमवाप्नोति नारदेन प्रभाषितम्  ॥  53-60
य इदं कारयेन्नित्यम् सर्वभाग्यकरं शुभम्  |
सर्वान्कामानवाप्यैव शिवलोकं स गच्छति  ॥  53-61
यस्त्वेतच्छृणुयान्नित्यं  यश्चापि परिकीर्तयेत्  |
नाशुभं प्राप्नुयात्किंचिदिह लोके परत्र च  ॥  53-62
वेदवादी भवेद्विप्रो राजा वा विजयी भवेत्  |
धर्मार्थकाममोक्षार्थी नरो यो भक्तिसंयुतः  |
यद्यदिच्छति धर्मात्मा तत्तदेति न संशयः  ॥  53-63

युधिष्ठिर उवाच  

कैः कृतं व्रत्मेतद्धि  के विन्दन्ति महत्फलम्  |
तन्मे कथय तत्त्वज्ञ कृपा मयि तवास्ति  चेत्  ॥  53-64

भीष्म उवाच  

पुरा सुधांशुधर्मात्मा सर्वानन्दकरः प्रभुः  |
रूपलावण्यपूज्योऽसौ कामी रूपमदोद्धतः  |
सौन्दर्यशेवधिं तारां  गुरोर्भार्यामथाहरेत्  ॥  53-65
तच्छ्रुत्वा देवराजस्य पुरोधास्तपदाम् वरः  |
तमब्रवीतत्तदागत्य  शीलं ते रूपमीदृशम् ।
आभिजात्यं नाशमीयात्तस्मादेवं तु मा कृथः  ॥  53-66
तथेति प्रतिजग्राह  ताराणामधिपो बली  |
पुनः कामयते कामी तज्ज्ञात्वा  बृहतां पतिः  |
शापं ददौ महातेजाः क्षयीति नितरां भवः  ॥  53-67
तद्दोषपरिहारार्थं  कावेरीसरितस्तटे  |
तपसा तोषयामास  शंकरं लोकशंकरम्  ॥  53-68
सुधांशोस्तपसा तुष्टः पारवतीनायकः प्रभुः  |
प्रीतोऽस्मीति तमालिङ्ग्य शिवरात्रिव्रतं कुरु  |
इत्यब्रवीत्रिनेत्रोऽपि तत्रैवानतरधीयत  ॥  53-69
शिवाज्ञया तु तत्कृत्वा  शिवसालोक्यतां गतः  |
शिरसा धारितस्तेन तत्राद्यापि स मोदते  ॥  53-70
इक्ष्वाकुकुलजः श्रीमांस्त्रिशङ्कुर्नाम भूपतिः  |
कृत्वा व्रतमिदं राजन्नद्यापि दिवि वर्तते  ॥  53-71
उत्तानपादपुत्रस्तु कृत्वेदं व्रतमीदृशम्  |
आकल्पस्तायिविभवो ध्रुवलोकमवाप्तवान्  ॥  53-72
त्रिशङ्कुतनयो धीमान्हरिश्चन्द्रो महामतिः   |
वीरबाहुकभृत्यत्वं  प्राप्तवान्कुशिकात्मजात्  ॥  53-73
श्मशाननिलयो राजञ्शिवरात्रिदिने शुभे  |
उपवासव्रतपरो ध्यात्वा त्र्यम्बकमिष्टदम् ॥  53-74
वाक्पुष्पेण तमभ्यर्च रात्रौ जागरतत्परः  |
ब्रह्मविष्णुमहेशानां कृपया  च दिवं गतः  ॥  53-75
पुण्यश्लोको नळो राजा कलिना तु प्रपीडितः  |
व्रतं कृत्वा शिवस्याशु  प्राप्तवान्स्वपुरं नृप  ॥  53-76
कश्यपस्य प्रिया भार्या  कृत्वा व्रतमनुत्तमम्  |
हरिं पुत्रमवाप्नोति सुरलोकस्य गुप्तये  ॥  53-77
गौतमस्तु महातेजा धर्मिष्ठस्तपतां वरः  |
कृत्वैवाहल्यया सार्धं  शतानन्दमवाप्तवान्  ॥  53-78

युधिष्ठिर उवाच  

जमदग्निस्तथा चात्रिः कृतवीर्यस्तु राघवः  |
हरिं पुत्रत्वमापन्ना एते व्रतपरायणाः  ॥  53-79   
शक्रो यमः प्रचेताश्च धनदो दिशिवल्लभः  |
शिवरात्रिव्रतं कृत्वा ककुभामधिपाभवन्  ॥  53-80
ऋषयो राजशार्दूल मुनयो ब्रह्मवित्तमाः  |
राजानो वैश्यमुख्याश्च शूद्रश्चान्ये नराधमाः  ॥  53-81
शिवरात्रप्रभावेन शिवसारूप्यतां गताः  |
शिवरात्रिव्रतमिदं कृतं यदि सुखप्रदम्  ॥  53-82
मृडानीपतिमीशानं  व्रतेनानेन तोषयेत्  |
स मुक्तः सर्वपापेभ्यो  यानारूढो दिवं व्रजेत्  ॥  53-83
भक्त्या कृते व्रते  चास्मिञ्शिवरात्रौ महामते  |
विद्याबन्धुवयोवित्तं लभते नात्र संशयः  ॥  53-84
मार्जारमूषिकौ राजन्पुरेशानस्य संनिधौ  |
फलक्षीरादिहरणान्निहतौ तौ दिवं गतौ  ॥  53-85
चोरो वै धनलाभाय जागर्द्वै शिवसंनिधौ  |
निशूदितो राजभटैः शिवलोकमवाप्तवान्  ॥  53-86
गर्दभौ देवपूजार्थं गोधूमगुडधूपकान्  |
वाहयित्वा पुरा श्रान्तौ  वणिजा  सह धर्मज  ॥  53-87
शिवरात्रिदिने रात्रौ संनिधौ निधनं गतौ  |
तदा शिवगणैः सार्धं  पूजितौ तौ दिवं गतौ  ॥  53-88
शिवरात्रिदिने राजन्माहात्म्यं यः शृणोति च  |
पितृमातृकुलैर्युक्तो रुद्रलोकं स गच्छति  ॥  53-89

May 2, 2009