Harivamsha, volume II, Appendix II, BORI, 1971 shrIgaNeshAya namaH hari OM itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com शेषधर्मप्रकरणम् 57 भारतमहिमानुवर्णनम् भीष्म उवाच कविं पुराणमजरं विश्वरूपिणमव्ययम् । योगिध्येयं सदानन्दं ध्यात्वा तत्पदमश्नुते ॥ 57-1 पिताम्बरधरं विष्णुं सर्वधातारमच्युतम् । वनमालाविराजन्तं ध्यात्वा तत्पदमश्नुते ॥ 57-2 आद्यन्तशून्याम् लोकानामीश्वरं पुरुषोत्तमम् । वनमालाविराजन्तं ध्यात्वा तत्पदमश्नुते ॥ 57-3 शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् । श्रीवत्सवक्षसं विष्णुं ध्यात्वा तत्पदम्श्नुते ॥ 57-4 कौस्तुभेन विराजन्तं मुक्तदामविभूषितम् । केयूरहारसुभगं ध्यात्वा तत्पदमश्नुते ॥ 57-5 श्रिया च परया नितय्ं सेव्यमानपदद्वयम् । मुनीन्द्रनिकरैर्वन्द्यं ध्यात्वा तत्पदमश्नुते ॥ 57-6 संसारतापविच्छेदकारणं कमलाश्रयम् । भक्तचिन्त्यं स्थिरं देवं ध्यात्वा तत्पदमश्नुते ॥ 57-8 वन्द्यं वरेण्यं पुरुषमीश्वरं सर्वतोमुखम् । विष्णुम् जिष्णुं जितामित्रं ध्यात्वा तत्पदमश्नुते ॥ 57-9 चतुर्बाहुमुदाराङ्गं पीतकौशेयवाससम् । नीलोत्पलदलश्यामं ध्यात्वा तत्पदमश्नुते ॥ 57-10 अनादिनिधनं शान्तम् निर्मलं विश्वतोमुखम् । सृष्टिस्थितिलये हेतुं ध्यात्वा तत्पदमश्नुते ॥ 57-11 त्रायन्तं भुवि साधूनां हन्तारं चाततायिनाम् । धर्मसेतुं महाबाहुं ध्यात्वा तत्पदमश्नुते ॥ 57-12 अणोरणीयांसमजं महतोऽपि महीयसम् । सर्वप्रभुमनीशानां ध्यात्वा तद्पदमश्नुते ॥ 57-13 राममिन्दीवरश्यामं ज्ञानानन्दमरिंदमम् । उपेन्द्रमिन्द्रारिहरं ध्यात्वा तत्पदम्श्नुते ॥ 57-14 रावणान्तकरं देवमम्लानकुसुमान्वितम् । सुरार्चितपदद्वन्दं ध्यात्वा तत्पदमश्नुते ॥ 57-19 त्राहि पालय देवेश देवदेव जगत्पते । एवं ध्यात्वा नरो यस्तु तत्पादकमलं व्रजेत् ॥ 57-20 कालात्मन्कमलानाथ कलिदोषनिवारण । तुभ्यं नमो हृषीकेश नमः संसृतिहारिणे ॥ 57-21 एवं ध्यात्वा सर्वकालं नरः पापवृतोपि वा । हित्वाघौघं स यात्येव वैकुण्ठभवनं नृप ॥ 57-21 त्वं सदा चिन्तयन्देवं विष्णुं कमललोचनम् । अचिरात्प्राप्यसे भूतिं नाकं शाश्वतमेष्यसि । एतदुक्तं मया सर्वं किं भूयः श्रोतुमिछसि ॥ 57-21 कृष्णस्य कृपया वेद्मि नारदस्य वरान्नृप । नारदात्तु मया ज्ञातं मत्तो वै भवता श्रुतम् ॥ 57-22 यः शृणोति सदा भक्त्या कलिदोषैर्न लिप्यते ॥ 57-23 विष्णुवामनपद्माख्यं ब्राह्मं ब्रह्माण्डपञ्चकम् । भारतं शुक्लवागुक्तं पुराणं भागवताह्वयम् । श्रोतव्यं हि प्रयत्नेन संसारच्छेदलिप्सुना ॥ 57-24 कृष्णं भजस्व धर्मात्मंस्तमेव शरणं व्रज । तत्प्रसादाद्भवेन्मुक्तिः प्रियस्ते यदुपुंगवः ॥ 57-25 स्वस्ति तेऽस्तु हरिः साक्षात्सिद्धदो वृष्णिवल्लभः । सदा वसतु राजेन्द्र तव चित्ते जनार्धनः ॥ 57-26 वैशंपायन उवाच इत्युक्त्वन्तं धर्मं तु धरसूनुः प्रणम्य तम् । कृतार्थोऽस्मीति गाङ्गेयम् पूजयामास धर्मजः ॥ 57-27 मुनयो विप्रमुख्याश्च राजानश्च नदीसुतम् । पूजयामासुरव्यग्राः कृष्णे निश्चितबुद्धयः ॥ 57-28 तेनैवम् सत्कृतो भीष्मस्तीर्थयत्रापरोऽभवत् । धर्मराजोऽनुजैः सार्धमास्ते ध्यायञ्जनार्दनम् ॥ 57-29 पुराणरत्नमेतद्धि हरिवंशात्समुद्धृतम् । नारदीयमिदं धर्म्यमितिहासं पुरातनम् । कृष्णेन गदितं साक्षात्द्धर्मपुत्राय धीमते ॥ 57-30 सुकृद्वा शृणुयाद्वापि शेषधर्ममिमं नृप । सर्वपापविनिर्मुक्तः सगच्छेद्वैष्णवं पदम् ॥ 57-31 राजसूयस्य यज्ञस्य यत्फलं लभते नरः । तत्फलं समवाप्नोति ह्यस्य श्रवणकीर्तनात् ॥ 57-32 सप्तद्वीपवतिं पृथ्वीं सशैलवनकाननाम् । दत्त्वा यत्फलमाप्नोति तत्फलं च प्रपद्यते । शृणुयाद्य इमम् नित्यं यश्चापि परिकीर्तयेत् ॥ 57-33 प्राप्त्नुयान्नाशुभं किंचित्परत्रेह च मानवः ॥ 57-34 सर्वविद्याधिकारी स्याद्द्विजो राष्त्रं लभेन्नृपः । वैश्यः पशुधनं चैव शूद्रो वै धर्ममश्नुते ॥ 57-35 पुत्रकामो लभेद्पुत्रं कन्या भर्तारमाप्नुयात् ॥ 57-36 राजा वा राजपुत्रो वा शृणोति सततं नृप । गोकोटीनां संप्रधनात्यत्फलं तदवाप्नुयात् ॥ 57-37 रोगार्तो बन्धनार्तो वा मुच्यते दुःखसंचयात् ॥ 57-38 राज्यपुत्रधनप्राप्तिधान्यरत्नवसूनि च । अस्य श्रवणमात्रेण लभते नात्र संशयः ॥ 57-39 एतस्मान्न परं किं चिच्छ्रोतव्यमिह विद्यते ॥ 57-40 भारताध्ययनात्पुण्याद्ब्रह्महत्यादिकान्यपि । महापातकजालानि विनश्यन्ति न संशयः ॥ 57-41 कलिदोषविषार्तानां जन्तूनां हतचेतसाम् । उत्तारकं त्वेकमेव भारताध्ययनं भुवि ॥ 57-42 भारतः पञ्चमो वेदो वेदान्तार्थोपबृंहकः । स्त्रीशूद्रद्विजबन्धूनामपि मोक्षप्रदायकः ॥ 57-43 भारताध्ययनाशक्तो हरिवंशं पठेन्नरः । दिने दिने प्रातरेवं संपूर्नं फलमश्नुते ॥ 57-44 हरिवंशस्य paThane.pyashaktah इममादरात् । पठेद्वा पाठयेद्वापि तस्य मुक्तिः करे स्थिता ॥ 57-45 सूत उवाच तत पारीक्षितो विद्वाञ्जनमेजयभूपतिः । श्रुत्वेदं भारताख्यानं समग्रं वेदसंमितम् । मध्येसभं महर्षीणां वैशंपायनमब्रवीत् ॥ 57-46 जनमेजय उवाच व्यासशिष्य महाप्राज्ञ त्वत्प्रसादान्मया श्रुतम् । भारताख्यानमखिलं कृतार्थोऽस्मि महामते । नेतः परम् मया किंचिच्छ्रोतव्यमिह विद्यते ॥ 57-47 एवमुक्त्वा स राजर्षिरृषिवर्यस्य तस्य वै । अनुज्ञां तु पुरस्कृत्य व्यासस्यानुमते तदा । भारताख्यानवर्यस्य शान्तिं चक्रे विधानतः ॥ 57-48 कारयामास विप्राणां कोटीनां भोजनं तदा । प्रादाद्विशेषतस्तत्र धनवस्त्रादिकं बहु ॥ 57-49 सच्छोत्रियाणां विप्राणां रिक्तानां तु तपस्विनां । ततः स्वर्णस्य राशिं तु सर्वरत्नोपशोभितम् । कारयामास मतिमानृषिमध्ये महातपाः ॥ 57-50 वैशंपायनमाहूय वक्तारं भारतस्य वै । सर्वरत्नैरभ्यषिञ्चन्मूर्ध्नि तस्य महात्मनाः । ततस्तेनाभिषेकेण पूर्णस्तृप्तश्च सोऽभवत् ॥ 57-51 ग्रामान्बहूनदात्तस्मै ऋषिवर्याय धीमते ॥ 57-52 एवं निर्वर्तयित्वा तु शान्तिकर्म स भूपतिः । बन्धिमागधमुक्तैस्तु जयघोषैर्विशेषतः । स्तूयमानः स्वनगरं प्राविशत्कृष्णमानसः ॥ 57-53 श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः । कलिदोषहरं नाम धर्मश्रवणपावनम् । शृण्वतां सर्वपपानि विलयं यान्ति भूरिशः ॥ 57-54 वरमिममितिहासं शृण्वतां लौकिकानां सकलदुरितशान्तिः सद्य एवास्तु विप्राः । स भवति हरिलोके भक्तिरस्मिन्मुरारौ जगति सकलमेतद्दुर्लभं पापिनां च ॥ 57-55 M1 कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नरायणायेति समर्पयामि ॥ यदक्षरं पदं भ्रष्टम् मात्राहीनं तु यद्भवेत् । तत्सर्वं क्षम्यतां देव नरायण नमोऽस्तु ते ॥ श्रीशेषधर्मग्रंथः समाप्तः । ओम् तत्सत् । हरिः ओम् । शॄकृष्णार्पणमस्तु । May 9, 2009