Harivamsha, volume II, Appendix II, BORI, 1971
श्रीगणेशाय नमः
hari OM
itranslated by A. Purushothaman, purushothaman_avaroth @yahoo.com
शेषधर्मप्रकरणम्  57

भारतमहिमानुवर्णनम्

भीष्म   उवाच  

कविं पुराणमजरं विश्वरूपिणमव्ययम्   |
योगिध्येयं सदानन्दं ध्यात्वा तत्पदमश्नुते  ॥  57-1
पिताम्बरधरं विष्णुं सर्वधातारमच्युतम्  |
वनमालाविराजन्तं ध्यात्वा तत्पदमश्नुते  ॥  57-2
आद्यन्तशून्याम् लोकानामीश्वरं पुरुषोत्तमम्  |
वनमालाविराजन्तं ध्यात्वा तत्पदमश्नुते  ॥  57-3
शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम्  |
श्रीवत्सवक्षसं विष्णुं ध्यात्वा तत्पदम्श्नुते  ॥  57-4
कौस्तुभेन विराजन्तं मुक्तदामविभूषितम्  |
केयूरहारसुभगं ध्यात्वा तत्पदमश्नुते  ॥  57-5
श्रिया च परया नितय्ं  सेव्यमानपदद्वयम्  |
मुनीन्द्रनिकरैर्वन्द्यं  ध्यात्वा तत्पदमश्नुते ॥  57-6
संसारतापविच्छेदकारणं कमलाश्रयम्  |
भक्तचिन्त्यं स्थिरं देवं ध्यात्वा तत्पदमश्नुते  ॥  57-8
वन्द्यं वरेण्यं पुरुषमीश्वरं सर्वतोमुखम्  |
विष्णुम् जिष्णुं जितामित्रं ध्यात्वा तत्पदमश्नुते ॥  57-9
चतुर्बाहुमुदाराङ्गं पीतकौशेयवाससम्  |
नीलोत्पलदलश्यामं ध्यात्वा तत्पदमश्नुते ॥  57-10
अनादिनिधनं शान्तम् निर्मलं विश्वतोमुखम् ।
सृष्टिस्थितिलये हेतुं ध्यात्वा तत्पदमश्नुते  ॥  57-11
त्रायन्तं भुवि साधूनां हन्तारं चाततायिनाम्  |
धर्मसेतुं महाबाहुं ध्यात्वा तत्पदमश्नुते ॥  57-12
अणोरणीयांसमजं  महतोऽपि महीयसम्  |
सर्वप्रभुमनीशानां ध्यात्वा तद्पदमश्नुते  ॥  57-13
राममिन्दीवरश्यामं ज्ञानानन्दमरिंदमम्  |
उपेन्द्रमिन्द्रारिहरं ध्यात्वा तत्पदम्श्नुते  ॥  57-14
रावणान्तकरं  देवमम्लानकुसुमान्वितम्  |
सुरार्चितपदद्वन्दं  ध्यात्वा तत्पदमश्नुते  ॥  57-19
त्राहि पालय देवेश देवदेव जगत्पते  |
एवं ध्यात्वा नरो यस्तु तत्पादकमलं व्रजेत्    ॥  57-20
कालात्मन्कमलानाथ कलिदोषनिवारण  |
तुभ्यं नमो हृषीकेश  नमः संसृतिहारिणे  ॥  57-21
एवं ध्यात्वा सर्वकालं नरः पापवृतोपि वा  |
हित्वाघौघं स यात्येव वैकुण्ठभवनं नृप  ॥  57-21
त्वं सदा चिन्तयन्देवं विष्णुं कमललोचनम्  |
अचिरात्प्राप्यसे   भूतिं नाकं शाश्वतमेष्यसि  |
एतदुक्तं मया सर्वं किं भूयः श्रोतुमिछसि  ॥  57-21
कृष्णस्य कृपया वेद्मि नारदस्य  वरान्नृप  |
नारदात्तु मया ज्ञातं मत्तो वै भवता श्रुतम्  ॥  57-22
यः शृणोति सदा भक्त्या कलिदोषैर्न लिप्यते  ॥  57-23
विष्णुवामनपद्माख्यं ब्राह्मं ब्रह्माण्डपञ्चकम् ।
भारतं शुक्लवागुक्तं पुराणं भागवताह्वयम्  |
श्रोतव्यं हि प्रयत्नेन संसारच्छेदलिप्सुना  ॥  57-24
कृष्णं भजस्व धर्मात्मंस्तमेव शरणं  व्रज  |
तत्प्रसादाद्भवेन्मुक्तिः प्रियस्ते यदुपुंगवः  ॥  57-25
स्वस्ति तेऽस्तु हरिः साक्षात्सिद्धदो वृष्णिवल्लभः  |
सदा वसतु राजेन्द्र तव चित्ते जनार्धनः  ॥  57-26

वैशंपायन उवाच  

इत्युक्त्वन्तं धर्मं तु धरसूनुः प्रणम्य तम्  |
कृतार्थोऽस्मीति गाङ्गेयम् पूजयामास धर्मजः  ॥  57-27  
मुनयो विप्रमुख्याश्च राजानश्च नदीसुतम्  |
पूजयामासुरव्यग्राः कृष्णे निश्चितबुद्धयः  ॥  57-28
तेनैवम् सत्कृतो भीष्मस्तीर्थयत्रापरोऽभवत्  |
धर्मराजोऽनुजैः  सार्धमास्ते ध्यायञ्जनार्दनम्  ॥  57-29
पुराणरत्नमेतद्धि हरिवंशात्समुद्धृतम्  |
नारदीयमिदं धर्म्यमितिहासं पुरातनम्  |
कृष्णेन गदितं साक्षात्द्धर्मपुत्राय धीमते  ॥  57-30
सुकृद्वा शृणुयाद्वापि  शेषधर्ममिमं नृप  |
सर्वपापविनिर्मुक्तः सगच्छेद्वैष्णवं पदम्  ॥  57-31
राजसूयस्य यज्ञस्य यत्फलं लभते नरः  |
तत्फलं समवाप्नोति ह्यस्य श्रवणकीर्तनात्  ॥  57-32
सप्तद्वीपवतिं पृथ्वीं सशैलवनकाननाम्  |
दत्त्वा यत्फलमाप्नोति  तत्फलं च प्रपद्यते  |
शृणुयाद्य इमम् नित्यं यश्चापि परिकीर्तयेत्  ॥  57-33
प्राप्त्नुयान्नाशुभं किंचित्परत्रेह च मानवः  ॥  57-34
सर्वविद्याधिकारी स्याद्द्विजो राष्त्रं लभेन्नृपः   |
वैश्यः पशुधनं चैव शूद्रो वै धर्ममश्नुते  ॥  57-35
पुत्रकामो लभेद्पुत्रं कन्या भर्तारमाप्नुयात्  ॥  57-36
राजा वा राजपुत्रो वा शृणोति सततं नृप  |
गोकोटीनां संप्रधनात्यत्फलं तदवाप्नुयात्  ॥  57-37
रोगार्तो बन्धनार्तो वा मुच्यते दुःखसंचयात्  ॥  57-38
राज्यपुत्रधनप्राप्तिधान्यरत्नवसूनि च  |
अस्य श्रवणमात्रेण लभते  नात्र संशयः  ॥  57-39
एतस्मान्न परं किं चिच्छ्रोतव्यमिह विद्यते  ॥  57-40
भारताध्ययनात्पुण्याद्ब्रह्महत्यादिकान्यपि  |
महापातकजालानि विनश्यन्ति न संशयः  ॥  57-41
कलिदोषविषार्तानां जन्तूनां हतचेतसाम्  |
उत्तारकं त्वेकमेव भारताध्ययनं  भुवि  ॥  57-42
भारतः पञ्चमो वेदो वेदान्तार्थोपबृंहकः  |
स्त्रीशूद्रद्विजबन्धूनामपि मोक्षप्रदायकः  ॥  57-43
भारताध्ययनाशक्तो  हरिवंशं पठेन्नरः  |
दिने दिने प्रातरेवं संपूर्नं फलमश्नुते  ॥  57-44
हरिवंशस्य paThane.pyashaktah इममादरात्  |
पठेद्वा पाठयेद्वापि तस्य मुक्तिः करे स्थिता   ॥  57-45

सूत उवाच   

तत पारीक्षितो विद्वाञ्जनमेजयभूपतिः  |
श्रुत्वेदं भारताख्यानं  समग्रं वेदसंमितम्  |
मध्येसभं  महर्षीणां वैशंपायनमब्रवीत्  ॥   57-46

जनमेजय उवाच  

व्यासशिष्य महाप्राज्ञ त्वत्प्रसादान्मया श्रुतम्  |
भारताख्यानमखिलं कृतार्थोऽस्मि महामते  |
नेतः परम् मया किंचिच्छ्रोतव्यमिह विद्यते  ॥   57-47
एवमुक्त्वा स राजर्षिरृषिवर्यस्य तस्य वै  | 
अनुज्ञां  तु पुरस्कृत्य व्यासस्यानुमते तदा ।
भारताख्यानवर्यस्य शान्तिं चक्रे विधानतः  ॥  57-48
कारयामास विप्राणां कोटीनां भोजनं तदा  |
प्रादाद्विशेषतस्तत्र  धनवस्त्रादिकं बहु  ॥   57-49
सच्छोत्रियाणां  विप्राणां रिक्तानां तु तपस्विनां  |
ततः स्वर्णस्य राशिं तु सर्वरत्नोपशोभितम्  |
कारयामास मतिमानृषिमध्ये महातपाः  ॥  57-50
वैशंपायनमाहूय वक्तारं भारतस्य वै  |
सर्वरत्नैरभ्यषिञ्चन्मूर्ध्नि तस्य महात्मनाः  |
ततस्तेनाभिषेकेण पूर्णस्तृप्तश्च सोऽभवत्  ॥  57-51
ग्रामान्बहूनदात्तस्मै ऋषिवर्याय धीमते  ॥  57-52
एवं निर्वर्तयित्वा तु शान्तिकर्म स भूपतिः  |
बन्धिमागधमुक्तैस्तु जयघोषैर्विशेषतः  |
स्तूयमानः स्वनगरं  प्राविशत्कृष्णमानसः  ॥  57-53
श्रद्दधानस्य पूयन्ते  सर्वपापान्यशेषतः  |
कलिदोषहरं नाम धर्मश्रवणपावनम्  |
शृण्वतां सर्वपपानि विलयं यान्ति भूरिशः  ॥  57-54

वरमिममितिहासं शृण्वतां लौकिकानां  
सकलदुरितशान्तिः सद्य एवास्तु विप्राः  |
स भवति हरिलोके भक्तिरस्मिन्मुरारौ
जगति सकलमेतद्दुर्लभं पापिनां च  ॥  57-55

M1
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात्  |
करोमि यद्यत्सकलं परस्मै
नरायणायेति समर्पयामि  ॥
यदक्षरं पदं भ्रष्टम् मात्राहीनं तु यद्भवेत्  |
तत्सर्वं क्षम्यतां देव  नरायण नमोऽस्तु ते  ॥  
श्रीशेषधर्मग्रंथः समाप्तः  | ओम् तत्सत्  | हरिः ओम् ।  
शॄकृष्णार्पणमस्तु ।

May 9, 2009