harivamshaparva harivaMsha, Volume II, Appendix 1, pp.6-7, BORI 1971 itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com 3 पितृश्राद्धमाहात्म्यम् इत्येते पितरो देवा देवाश्च पितरः पुनः । अन्योन्यं पितरो ह्येते देवाश्च पितरश्च ह ॥ 3-1 त्रयो मूर्तिभृते तात चत्वारस्तु समूर्तयः । तेषां श्राद्धानि सत्कृत्य देवाः कुर्वन्ति यत्नतः ॥ 3-2 भक्ताः प्राञ्जलयश्चैव देवास्तद्गतमानसाः । विस्वे च सिकताश्चैव पृश्नयः शृङ्गिणस्तथा ॥ 3-3 कृष्णा विस्वा अजाश्चैव विधिवत्पूजयन्त्युत । प्रजास्तु वातरशना दिवाकीर्त्यास्तथैव च ॥ 3-4 मेधाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः । भृग्वङ्गिरोत्रिप्रमुखा ऋषयः सर्व एव च ॥ 3-5 यक्षा नागाः सुपर्णाश्च किंनराश्चारणैः सह । पूजयन्ति पितॄनेते सर्व एव फलार्थिनः ॥ 3-6 एवमेते महात्मानः श्राद्धैः satkr^itya पूजिताः । सर्वान्कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः ॥ 3-7 हित्वा त्रैलोक्यसंसारं जरामृत्युभयं तथा । मोक्षयोगं प्रयच्छन्ति ऐश्वर्यं च पितामहाः ॥ 3-8 मोक्षोपायमथैश्वर्यं सूक्ष्मदेहमदेहताम् । कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः ॥ 3-9 ऐश्वर्यविहितं योगमैश्वर्यं योग उच्यते । योगैश्वर्यभृते मोक्षः कथंचिन्नोपपद्यते । अपक्षस्येव गमनमन्तरीक्षे पतत्रिणः ॥ 3-10 वरिष्ठः सर्वधर्माणां मोक्षधर्मः सनातनः । पितॄणां संप्रदानेन प्राप्यते सुमहात्मनाम् ॥ 3-11 मुक्तावैडूर्यवासांसि वाजिनागा युगानि च । कोटिशश्चैव रत्नानि प्रयच्छन्ति पितामहाः ॥ 3-12 हंससारसयुक्तानि मुक्तावैडूर्यवन्ति च । किंकिणीजालयुक्तानि सदापुष्पफलानि च ॥ 3-13 विमानानां सहस्राणि जुष्टान्यप्सरसां गनैः । सर्वकामप्रवृद्धानि प्रयच्छन्ति पितामहाः ॥ 3-14 प्रजां पुष्टिं धृतिं मेधां राज्यमारोग्यमेव च । प्रीता नित्यम् प्रयच्छन्ति मानुषाणां पितामहाः ॥ 3-15 February 28, 2009