harivamshaparva

harivaMsha, Volume II,  Appendix 1, pp.6-7, BORI 1971
itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com
3 पितृश्राद्धमाहात्म्यम्

इत्येते पितरो देवा देवाश्च पितरः पुनः  |
अन्योन्यं पितरो ह्येते देवाश्च पितरश्च ह  ॥  3-1
त्रयो मूर्तिभृते तात चत्वारस्तु समूर्तयः  |
तेषां श्राद्धानि सत्कृत्य देवाः कुर्वन्ति यत्नतः  ॥  3-2
भक्ताः प्राञ्जलयश्चैव देवास्तद्गतमानसाः  |
विस्वे च सिकताश्चैव पृश्नयः शृङ्गिणस्तथा  ॥  3-3
कृष्णा विस्वा अजाश्चैव विधिवत्पूजयन्त्युत  |
प्रजास्तु वातरशना दिवाकीर्त्यास्तथैव च  ॥  3-4
मेधाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः  |
भृग्वङ्गिरोत्रिप्रमुखा ऋषयः सर्व एव च  ॥  3-5
यक्षा नागाः सुपर्णाश्च किंनराश्चारणैः सह  |
पूजयन्ति पितॄनेते सर्व एव फलार्थिनः  ॥  3-6
एवमेते महात्मानः श्राद्धैः satkr^itya पूजिताः  |
सर्वान्कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः  ॥  3-7
हित्वा त्रैलोक्यसंसारं जरामृत्युभयं तथा  |
मोक्षयोगं प्रयच्छन्ति ऐश्वर्यं  च पितामहाः  ॥  3-8
मोक्षोपायमथैश्वर्यं सूक्ष्मदेहमदेहताम्  |
कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः  ॥  3-9
ऐश्वर्यविहितं योगमैश्वर्यं योग उच्यते  |
योगैश्वर्यभृते मोक्षः कथंचिन्नोपपद्यते  |
अपक्षस्येव गमनमन्तरीक्षे पतत्रिणः  ॥  3-10
वरिष्ठः सर्वधर्माणां  मोक्षधर्मः सनातनः  |
पितॄणां संप्रदानेन प्राप्यते सुमहात्मनाम्  ॥  3-11
मुक्तावैडूर्यवासांसि वाजिनागा युगानि  च  |
कोटिशश्चैव रत्नानि प्रयच्छन्ति पितामहाः  ॥  3-12
हंससारसयुक्तानि मुक्तावैडूर्यवन्ति च  |
किंकिणीजालयुक्तानि सदापुष्पफलानि च  ॥  3-13
विमानानां सहस्राणि जुष्टान्यप्सरसां गनैः  |
सर्वकामप्रवृद्धानि प्रयच्छन्ति पितामहाः  ॥  3-14
प्रजां पुष्टिं धृतिं मेधां राज्यमारोग्यमेव च  |
प्रीता नित्यम् प्रयच्छन्ति मानुषाणां पितामहाः  ॥  3-15


February 28, 2009