harivamshaparva harivaMsha, Volume II, Appendix 1, pp.7-12, BORI 1971 itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com 4 श्राद्धकर्मक्रियाकल्पः सनत्कुमार उवाच । अतः परं प्रवक्ष्यामि क्रियाकल्पं यथाविधि । काम्यनैमित्तिकाजस्रश्राद्धकर्मणि नित्यशः ॥ 4-1 आग्रहायणमूलाः स्युरष्टकास्तिस्र एव च । कृष्णपक्षे वरिष्ठा च पूर्वा चैन्द्री च भाषिता । प्राजापत्या द्वितीया स्यात्तृतीया वैश्वदेविकी ॥ 4-2 आद्यापूपैः स्मृता नित्यं मांसैरन्या भवेत्सदा । शाकैः कार्या तृतीया स्यादेष द्रव्यगतो विधिः ॥ 4-3 अन्वष्टक्यं पितॄणां वै नित्यमेव विधीयते ॥ 4-4 या चापन्या चतुर्थी स्यात्तां च कुर्यात्प्रयत्नतः । आयुः श्राद्धम् बुधः कुर्यात्सर्वस्वेनापि नित्यशः । श्रेयांसि क्षिप्रमायान्ति परत्रेह च मोदते ॥ 4-5 पितरः सर्वकालेषु तिथिकालेषु देवताः । सर्वे पुरुषमयान्ति निपानेष्विव धेनवः ॥ 4-6 मा स्म श्रेयः प्रयच्छेयुरष्टकायामपूजिता । मोघास्तस्य भवन्त्याशाः परत्रेह च नित्यशः ॥ 4-7 पूजकानां सदोत्कर्षो नास्तिकनामवाग्गतिः । देवांश्च दायिनो यान्ति तिर्यग्गच्छन्त्यदायिनः ॥ 4-8 पुष्टिं प्रजां स्मृतिं मेधां पुत्रानैश्वर्यमेव च । कुर्वाणः पौर्णमास्यां तु सर्वं संपूर्णमश्नुते ॥ 4-9 प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति । द्वितीयायां तु यः कुर्याद्द्विपदाधिपतिर्भवेत् ॥ 4-10 फलार्थिनां तृतीया तु शत्रुघ्नी पापनाशनी । चतुर्थ्यां वै प्रकुर्वाणः शत्रुच्छिद्राणि पशयति ॥ 4-11 पञ्चभ्यामपि कुर्वणः प्राप्नोति महतीं श्रियम् । षष्ट्यां श्राद्धाणि कुर्वाणः प्राप्नोति द्विजपूजनम् ॥ 4-12 कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः । महासत्रमवाप्नोति गणानां चाधिपो भवेत् ॥ 4-13 पूर्णां वृत्तिमवाप्नोति योऽष्टम्ह्यां कुरुते नरः । ष्राद्धं नवम्यां कर्तव्यमैश्वर्यं नृषु काङ्क्षताः ॥ 4-14 कुर्वन्दशम्यां तु नरो ब्राह्मिं श्रियमवाप्नुयात् । वेदांश्चैवाप्नुयात्सर्वान्विप्राणां संमतो भवेत् ॥ 4-15 एकादश्यां परं दानमैश्वर्यं संततिं तथा । द्वादश्यां जयलाभाय राज्यमायुर्वसूनि च ॥ 4-16 प्रजावृद्धिं पशून्मेध्यान्स्वातन्त्रय्ं पुष्टिमुत्तमाम् । दीर्घमायुरथैश्वर्यं कुर्वाणस्य त्रयोदशीं ॥ 4-17 युवानस्तु गृहे यस्य मृतास्तेषां प्रदापयेत् । शस्त्रेण वा हता ये तु तेषां दद्याच्चतुर्दशीं ॥ 4-18 अमावास्यां प्रयत्नेन श्राद्धं कुर्याच्छुचिः सदा । सर्वान्कामानवाप्नोति स्वर्गे चानन्त्यमश्नुते ॥ 4-19 अन्नं दद्यादमावास्यां सोमस्याप्यायनं भ्वेत् । एवमाप्यायितः सोमस्त्रीँल्लोकान्धारयिष्यति ॥ 4-20 सिद्धचारणगन्धर्वैः स्तूयते नित्यमूर्जितः । स्तवैः पुण्यैर्मनोज्ञैश्च सर्वकामपरिच्छदैः ॥ 4-21 नृत्तवादित्रगीतैश्च अप्सरोभिः सहस्रशः । उपनृत्तो विमानस्थः पितृभक्तो दृढव्रतः ॥ 4-22 स्तुवन्ति देवगन्धर्वाः सिद्धसंघाश्च तं सदा । पितृभक्तस्त्वमावास्यां सर्वान्कामानवाप्नुयात् ॥ 4-23 मघासु कुर्वन्श्राद्धानि सर्वान्कामानवाप्नुयात् । प्रत्यक्षमर्चितास्तेन भवन्ति पितरः सदा । पितृदेवो मघा यस्मात्तस्मात्तास्वक्षयं विदुः ॥ 4-24 यमस्तु यानि श्रध्हानि प्रोवाच शशबिन्दवे । तानि मे शृणु काम्यानि नक्षत्रेषु pR^ithaKpR^ithak || 4-25 श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः । अग्नीनादाय सापत्यो यजेत विगतज्वरः ॥ 4-26 अपत्यकामो रोहिण्यां सौम्येनौजस्वितां व्रजेत् । क्रूरकर्माणि भागी स्यादार्द्रायां श्राद्धमाचरन् ॥ 4-27 क्षेत्रे पुत्रेषु भागी स्याच्छ्राद्धं कुर्वन्पुनर्वसौ । पुष्टिकामः पुनः पुष्ये श्राद्धां कुर्वति मानवः ॥ 4-28 आश्लेषासु पुनर्दत्त्वा वीरान्पुत्रानवाप्नुयात् । श्र्ष्ठो भवति बन्धूनां मघासु श्राद्धमाचरन् ॥ 4-29 फल्गुनीषु पुनः कृत्वा सौभाग्यं लबह्ते नरः । प्रदानशीलः सापत्य उत्तरासु करोति यः ॥ 4-30 संसत्सु मुख्यो भवति हस्ते यस्तर्पयेत्पितॄन् । चित्रायं कुरुते यस्तु पुत्रान्रूपवतो लभेत् ॥ 4-31 स्वातिना तु द्विजः कुर्याद्वाणिज्येन जिजीविषुः । पुत्रार्थं तु विशाखासु श्राद्धमीहेत मानवः ॥ 4-32 अनुराधासु कुर्वाणो नरश्चक्रं प्रवर्तयेत् । आधिपत्यं लभेच्छ्राद्धं ज्येष्ठायां कुरुते हि यः ॥ 4-33 मूलेनारोग्यलाभः स्यादाषाढासु महद्यशः । तथोत्तरास्वषाढासु वीतशोको भवेन्नरः ॥ 4-34 श्रवणेन न तु लोकेषु प्राप्नुयात्परमां गतिं । राज्यभोगाञ्श्रविष्ठासु प्राप्नुयात्विपुलं धनम् ॥ 4-35 श्राद्धं त्वभिजिता कुर्वन्वेदान्साङ्गानवाप्नुयात् । नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात् ॥ 4-36 पूर्वप्रोष्ठपदे कुर्वन्विन्दते जीवितं बहु । उत्तरासु पुनः कुर्वँल्लभते गाः सहस्रशः ॥ 4-37 रेवत्यां कुरुते यस्तु रूप्यं बहु लभेन्नरः । अश्विनेषु हयाञ्श्रेष्ठान्भरण्यामायुरुत्तमम् ॥ 4-38 इमम् श्राद्धविधिं कुर्वञ्शशबिन्धुर्महीमिमाम् । अक्लेशेनालभत्कृत्स्नां लब्ध्वा च प्रशशास ह ॥ 4-39 सनत्कुमार उवाच । राजतं रजताक्त्तं वा पितॄणां पात्रमुच्यते । रजतस्य कथा वापि दर्शनं दानमेव च । अनन्त्यमक्षयं स्वर्ग्यम् राजतं दानमुच्यते ॥ 4-40 पितॄणां तेन दानेन सत्पुत्रास्तारयन्त्युत । पठ्यमानः सदा श्राद्धे नियतो ब्रह्मवादिभिः ॥ 4-41 राजते हि स्वधा दुग्धा पात्रेऽस्मिन्पितृभिः पुरा । अक्षयार्थं मही यस्मात्तस्मिन्दत्तमतोऽक्षयं ॥ 4-42 कृष्णाजिनस्य सांनिध्यम् दर्शनं दानमेव च । रक्षोघ्नं ब्रह्मवर्चस्यं पशून्पुत्रांश्च तारयेत् ॥ 4-43 काञ्चनं राजतं पात्रम् दौहित्रः कुतपस्तिलाः । बस्तश्च पावनीयानि त्रिदण्डी योगिनस्तथा ॥ 4-44 श्राद्धकर्मण्ययं श्रेष्ठो विधिर्ब्रह्मन्सनातनः । आयुः पुष्टिर्यशः कीर्तिः प्रज्ञाः संततिवर्धनः ॥ 4-45 दिशि दक्षिणपूर्वस्यां वेदिस्थानं निवेशयेत् । सर्वतोऽरत्निमात्रं तु चतुरस्त्रं सुसंवृतं ॥ 4-46 वक्ष्यामि विधिवत्स्थानं पितॄणामिति शास्त्रतः । धन्यमायुष्यमारोग्यं पुष्टिकीर्तिविवर्धनम् ॥ 4-47 तत्र गर्तास्त्रयः कार्यास्त्रयो दन्दाश्च खादिराः । अरत्निमात्रास्ते कार्या रजतेन विभूषिताः ॥ 4-48 ते वितस्त्यायता गर्ताः सर्वतश्चतुरङ्गुलाः । प्राग्दक्षिणायताः कार्याः स्थिरा नशुषिरास्तथा ॥ 4-49 आद्भिः पवित्रपूताभिः प्लावयेत्सततं शुचिः । पयोभ्यामाजगव्याभ्यां शोधनं वाग्मिरेव च ॥ 4-50 तर्पणं सततं ह्येतत्तृप्तिर्भवति शाश्वती । इह चामुत्र च श्रीमान्सर्वकामसमन्वितः ॥ 4-51 एवं त्रिषवणस्नातो योऽर्चयेत्प्रयतः सदा । मन्त्रेण विधिवत्सम्यक्सोऽश्वमेधफलं लभेत् । त्रिःसप्तसंज्ञास्ते यस्मात्रैलोक्यम् धार्यते हि तैः ॥ 4-52 तस्य पुष्टिरथैश्वर्यमायुः संततिरेव च । दिवि च भ्राजते लक्ष्म्या मोक्षं च लभते क्रमात् ॥ 4-53 पाप्मापहं पावनीयमश्वमेधफलं लभेत् । मन्त्रं तस्मादहं वक्ष्ये अमृतं ब्रह्मसंमितम् ॥ 4-54 देवताभ्यः पितृभ्यश्च महायोगिभ्यः एव च । नमः स्वधायैः स्वाहायैः नित्यमेव नमो नमः ॥ 4-55 आद्यावसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदा । अश्वमेधफलं ह्येतद्विप्रैः सत्कृत्य पूजितम् ॥ 4-56 पिण्डनिर्वापणे चापि जपेदेवं समाहितः । पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥ 4-57 पित्र्योऽयम् त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत । पठ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः ॥ 4-58 राज्यकामो जपेदेवं सदा मन्त्रमतन्द्रितः । वीर्यशौर्यार्थबुद्धिश्रीचिरायुःकीर्तिवर्धनः ॥ 4-59 प्रीयन्ते पितरो येन जपेन नियमेन च । सप्तर्चं संप्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥ 4-60 अमुर्तानां मूर्तिमताम् पितॄणां दीप्ततेजसाम् । नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम् ॥ 4-61 इन्द्रादीनां च पितरो दक्षमरीचयोस्तथा । पितरः सप्तर्षीणां च तान्नम्स्यामि कामदान् ॥ 4-62 मन्वादीनां जनितॄंश्च सर्वलोकनमस्कृतान् । तान्नम्स्कृत्य सर्वान्वै पितॄञ्जलसमुद्रयोः ॥ 4-63 नक्षत्राणां ग्रहणां च वाय्वग्निपितरश्च ये । द्यावापृथिव्योश्च सदा नमस्येहं कृताञ्जलिः ॥ 4-64 देवर्षीणां संजनितॄन्सर्वलोकनमस्कृतान् । संघातॄन्सर्वलोकानां नमस्येऽहां पितामहान् ॥ 4-65 प्रजापतेर्गवां वह्नेः सोमाय च यमाय च । योगेश्वरेभ्यश्च सदा नमस्येऽहं कृताञ्जलिः ॥ 4-66 नमः पितृगणेभ्यस्तु सप्तभ्यो ये च कीर्तिताः । स्वयंभुवे नमस्येऽहं ब्रह्मणे योगचक्षुषे ॥ 4-67 एतदुक्तं च सप्तर्चं देवर्षिगणपूजितम् । पवित्रं परमं ह्येतच्छ्रीमद्रक्षोघ्नमेव च ॥ 4-68 एतेन विधिना युक्तस्त्रीन्वराँल्लभते नरः । भक्त्याः परमया युक्तः श्रद्धदानो जितेन्द्रियः ॥ 4-69 सपर्चं तु जपेद्यस्तु नित्यमेव समाहितः । सप्तद्वीपसमुद्रायाः प्रिथिव्या एकराड् भवेत् ॥ 4-70 येन प्रोक्तस्त्वयं कल्पो नम्स्तस्मै स्वयंभुवे । महायोगेश्वरेभ्यश्च सदा संप्रणतोऽस्म्यहम् ॥ 4-71 वर्तन्ते पितरस्तात देवानां दिवि देवताः । सप्तस्वेते स्थिता नित्यं स्थानेषु पितरोऽव्ययाः ॥ 4-72 प्रजापतिसुता एते सर्वेषां तु महात्मनाम् । आद्यो गणस्तु योगीनां स नित्यो योगवर्धनः ॥ 4-73 द्वितीयो देवतानां तुत् तृतीयो दानवादिनाम् । शेषास्तु वर्णिनां ज्ञेया इति सर्वे प्रकीर्तिताः ॥ 4-74 पितॄन्प्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम् । यच्छन्ति पितरः प्रीताः प्रजां पुष्टिं तथैव च । स्वर्गमायुष्यमारोग्यं यदन्यदपि वाञ्चितम् ॥ 4-75 देवकार्यादपि मुने पितृकार्यं प्रशस्यते । देवतानां हि पितरः पूर्वमायतनं स्मृतं ॥ 4-76 ते सुप्रसदाः सुप्रीता लोकस्याप्यायनं परम् । स्थिरप्रसादाश्च सदा तान्नमस्यस्व भार्गव ॥ 4-77 March 21, 2009