harivamshaparva

harivaMsha, Volume II,  Appendix 1, pp.7-12, BORI 1971
itranslated by A. Purushothaman, purushothaman_avaroth @ yahoo.com
4   श्राद्धकर्मक्रियाकल्पः

सनत्कुमार उवाच ।

अतः परं प्रवक्ष्यामि  क्रियाकल्पं यथाविधि  |
काम्यनैमित्तिकाजस्रश्राद्धकर्मणि नित्यशः  ॥  4-1
आग्रहायणमूलाः स्युरष्टकास्तिस्र एव च  |
कृष्णपक्षे वरिष्ठा च  पूर्वा चैन्द्री च भाषिता  |
प्राजापत्या द्वितीया स्यात्तृतीया वैश्वदेविकी  ॥  4-2
आद्यापूपैः स्मृता नित्यं मांसैरन्या भवेत्सदा  |
शाकैः कार्या  तृतीया स्यादेष द्रव्यगतो विधिः  ॥  4-3
अन्वष्टक्यं पितॄणां वै नित्यमेव विधीयते  ॥  4-4
या चापन्या चतुर्थी  स्यात्तां  च कुर्यात्प्रयत्नतः  |
आयुः श्राद्धम् बुधः कुर्यात्सर्वस्वेनापि नित्यशः  |
श्रेयांसि क्षिप्रमायान्ति परत्रेह च मोदते  ॥  4-5
पितरः सर्वकालेषु तिथिकालेषु देवताः  |
सर्वे पुरुषमयान्ति निपानेष्विव धेनवः  ॥  4-6
मा स्म श्रेयः प्रयच्छेयुरष्टकायामपूजिता  |
मोघास्तस्य भवन्त्याशाः परत्रेह च नित्यशः  ॥  4-7
पूजकानां सदोत्कर्षो नास्तिकनामवाग्गतिः  |
देवांश्च दायिनो यान्ति तिर्यग्गच्छन्त्यदायिनः  ॥  4-8
पुष्टिं प्रजां स्मृतिं मेधां पुत्रानैश्वर्यमेव च  |
कुर्वाणः पौर्णमास्यां तु सर्वं संपूर्णमश्नुते  ॥  4-9
प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति  |
द्वितीयायां  तु यः कुर्याद्द्विपदाधिपतिर्भवेत्  ॥  4-10   
फलार्थिनां तृतीया तु शत्रुघ्नी पापनाशनी  |
चतुर्थ्यां वै प्रकुर्वाणः शत्रुच्छिद्राणि पशयति  ॥  4-11
पञ्चभ्यामपि कुर्वणः  प्राप्नोति महतीं श्रियम्  |
षष्ट्यां श्राद्धाणि  कुर्वाणः प्राप्नोति द्विजपूजनम्  ॥  4-12
कुरुते यस्तु सप्तम्यां  श्राद्धानि सततं नरः  |
महासत्रमवाप्नोति गणानां चाधिपो भवेत्  ॥  4-13
पूर्णां वृत्तिमवाप्नोति योऽष्टम्ह्यां कुरुते नरः  |
ष्राद्धं नवम्यां कर्तव्यमैश्वर्यं  नृषु काङ्क्षताः  ॥  4-14
कुर्वन्दशम्यां तु नरो ब्राह्मिं श्रियमवाप्नुयात्  |
वेदांश्चैवाप्नुयात्सर्वान्विप्राणां संमतो भवेत्  ॥  4-15
एकादश्यां परं दानमैश्वर्यं संततिं तथा  |
द्वादश्यां जयलाभाय राज्यमायुर्वसूनि च  ॥  4-16
प्रजावृद्धिं पशून्मेध्यान्स्वातन्त्रय्ं पुष्टिमुत्तमाम्  |
दीर्घमायुरथैश्वर्यं कुर्वाणस्य त्रयोदशीं  ॥  4-17
युवानस्तु गृहे यस्य मृतास्तेषां  प्रदापयेत्  |
शस्त्रेण वा हता ये तु  तेषां दद्याच्चतुर्दशीं  ॥  4-18
अमावास्यां प्रयत्नेन श्राद्धं कुर्याच्छुचिः सदा  |
सर्वान्कामानवाप्नोति स्वर्गे चानन्त्यमश्नुते  ॥  4-19
अन्नं दद्यादमावास्यां सोमस्याप्यायनं भ्वेत्  |
एवमाप्यायितः सोमस्त्रीँल्लोकान्धारयिष्यति  ॥  4-20
सिद्धचारणगन्धर्वैः स्तूयते नित्यमूर्जितः  |
स्तवैः पुण्यैर्मनोज्ञैश्च सर्वकामपरिच्छदैः  ॥  4-21
नृत्तवादित्रगीतैश्च अप्सरोभिः सहस्रशः  |
उपनृत्तो विमानस्थः पितृभक्तो दृढव्रतः  ॥  4-22
स्तुवन्ति देवगन्धर्वाः सिद्धसंघाश्च तं सदा  |
पितृभक्तस्त्वमावास्यां सर्वान्कामानवाप्नुयात्  ॥  4-23
मघासु  कुर्वन्श्राद्धानि  सर्वान्कामानवाप्नुयात्  |
प्रत्यक्षमर्चितास्तेन भवन्ति पितरः सदा  |
पितृदेवो मघा यस्मात्तस्मात्तास्वक्षयं विदुः  ॥  4-24
यमस्तु यानि श्रध्हानि प्रोवाच शशबिन्दवे  |
तानि मे शृणु काम्यानि नक्षत्रेषु pR^ithaKpR^ithak  ||  4-25
श्राद्धं  यः कृत्तिकायोगे कुर्वीत सततं नरः  |
अग्नीनादाय सापत्यो यजेत विगतज्वरः  ॥  4-26
अपत्यकामो रोहिण्यां सौम्येनौजस्वितां व्रजेत्  |
क्रूरकर्माणि  भागी स्यादार्द्रायां  श्राद्धमाचरन्  ॥  4-27
क्षेत्रे पुत्रेषु भागी स्याच्छ्राद्धं कुर्वन्पुनर्वसौ  |
पुष्टिकामः पुनः पुष्ये श्राद्धां कुर्वति मानवः  ॥  4-28
आश्लेषासु पुनर्दत्त्वा वीरान्पुत्रानवाप्नुयात्  |
श्र्ष्ठो भवति बन्धूनां मघासु श्राद्धमाचरन्  ॥  4-29
फल्गुनीषु पुनः कृत्वा सौभाग्यं लबह्ते नरः  |
प्रदानशीलः  सापत्य  उत्तरासु करोति यः  ॥  4-30
संसत्सु मुख्यो भवति हस्ते यस्तर्पयेत्पितॄन्  |
चित्रायं कुरुते यस्तु पुत्रान्रूपवतो लभेत्  ॥  4-31
स्वातिना तु द्विजः कुर्याद्वाणिज्येन  जिजीविषुः  |
पुत्रार्थं तु विशाखासु  श्राद्धमीहेत मानवः  ॥  4-32
अनुराधासु कुर्वाणो नरश्चक्रं प्रवर्तयेत्  |
आधिपत्यं लभेच्छ्राद्धं ज्येष्ठायां कुरुते हि यः  ॥ 4-33
मूलेनारोग्यलाभः स्यादाषाढासु महद्यशः  |
तथोत्तरास्वषाढासु  वीतशोको भवेन्नरः  ॥  4-34
श्रवणेन न तु लोकेषु  प्राप्नुयात्परमां गतिं  |
राज्यभोगाञ्श्रविष्ठासु प्राप्नुयात्विपुलं धनम्  ॥  4-35
श्राद्धं त्वभिजिता कुर्वन्वेदान्साङ्गानवाप्नुयात्  |
नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात्  ॥  4-36
पूर्वप्रोष्ठपदे कुर्वन्विन्दते जीवितं बहु  |
उत्तरासु पुनः कुर्वँल्लभते गाः सहस्रशः  ॥  4-37
रेवत्यां कुरुते यस्तु रूप्यं बहु लभेन्नरः  |
अश्विनेषु हयाञ्श्रेष्ठान्भरण्यामायुरुत्तमम्  ॥  4-38
इमम् श्राद्धविधिं कुर्वञ्शशबिन्धुर्महीमिमाम्  |
अक्लेशेनालभत्कृत्स्नां लब्ध्वा च प्रशशास ह  ॥  4-39




सनत्कुमार उवाच ।

राजतं रजताक्त्तं वा पितॄणां पात्रमुच्यते  |
रजतस्य कथा वापि दर्शनं दानमेव च  |
अनन्त्यमक्षयं स्वर्ग्यम् राजतं दानमुच्यते  ॥  4-40
पितॄणां तेन दानेन सत्पुत्रास्तारयन्त्युत  |
पठ्यमानः सदा श्राद्धे नियतो ब्रह्मवादिभिः  ॥  4-41
राजते हि स्वधा दुग्धा पात्रेऽस्मिन्पितृभिः पुरा  |
अक्षयार्थं मही यस्मात्तस्मिन्दत्तमतोऽक्षयं  ॥  4-42
कृष्णाजिनस्य सांनिध्यम् दर्शनं दानमेव च  |
रक्षोघ्नं ब्रह्मवर्चस्यं  पशून्पुत्रांश्च तारयेत्  ॥  4-43
काञ्चनं राजतं पात्रम् दौहित्रः कुतपस्तिलाः  |
बस्तश्च पावनीयानि त्रिदण्डी योगिनस्तथा  ॥  4-44
श्राद्धकर्मण्ययं श्रेष्ठो विधिर्ब्रह्मन्सनातनः  |
आयुः पुष्टिर्यशः कीर्तिः प्रज्ञाः संततिवर्धनः  ॥  4-45
दिशि दक्षिणपूर्वस्यां  वेदिस्थानं निवेशयेत्  |
सर्वतोऽरत्निमात्रं तु चतुरस्त्रं सुसंवृतं  ॥  4-46
वक्ष्यामि विधिवत्स्थानं पितॄणामिति शास्त्रतः  |
धन्यमायुष्यमारोग्यं पुष्टिकीर्तिविवर्धनम्  ॥  4-47
तत्र गर्तास्त्रयः कार्यास्त्रयो दन्दाश्च खादिराः  |
अरत्निमात्रास्ते कार्या रजतेन विभूषिताः  ॥  4-48
ते वितस्त्यायता गर्ताः सर्वतश्चतुरङ्गुलाः  |
प्राग्दक्षिणायताः कार्याः स्थिरा नशुषिरास्तथा  ॥  4-49
आद्भिः पवित्रपूताभिः प्लावयेत्सततं शुचिः  |
पयोभ्यामाजगव्याभ्यां शोधनं वाग्मिरेव च  ॥  4-50
तर्पणं सततं ह्येतत्तृप्तिर्भवति शाश्वती  |
इह चामुत्र च श्रीमान्सर्वकामसमन्वितः  ॥  4-51
एवं त्रिषवणस्नातो योऽर्चयेत्प्रयतः सदा  |
मन्त्रेण विधिवत्सम्यक्सोऽश्वमेधफलं लभेत्  | 
त्रिःसप्तसंज्ञास्ते यस्मात्रैलोक्यम् धार्यते हि तैः  ॥  4-52
तस्य पुष्टिरथैश्वर्यमायुः संततिरेव च  |
दिवि च भ्राजते लक्ष्म्या मोक्षं  च लभते क्रमात्  ॥  4-53
पाप्मापहं पावनीयमश्वमेधफलं  लभेत्  |
मन्त्रं तस्मादहं वक्ष्ये अमृतं ब्रह्मसंमितम्  ॥  4-54
देवताभ्यः पितृभ्यश्च महायोगिभ्यः एव च  |
नमः स्वधायैः स्वाहायैः नित्यमेव नमो नमः  ॥  4-55
आद्यावसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदा  |
अश्वमेधफलं ह्येतद्विप्रैः सत्कृत्य पूजितम्  ॥  4-56
पिण्डनिर्वापणे चापि जपेदेवं समाहितः  |
पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च  ॥  4-57
पित्र्योऽयम् त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत  |
पठ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः   ॥  4-58
राज्यकामो जपेदेवं सदा मन्त्रमतन्द्रितः  |
वीर्यशौर्यार्थबुद्धिश्रीचिरायुःकीर्तिवर्धनः  ॥   4-59
प्रीयन्ते पितरो येन जपेन नियमेन च  |
सप्तर्चं संप्रवक्ष्यामि सर्वकामप्रदं शुभम्  ॥  4-60
अमुर्तानां मूर्तिमताम् पितॄणां दीप्ततेजसाम्  |
नमस्यामि सदा तेषां ध्यायिनां योगचक्षुषाम्  ॥  4-61
इन्द्रादीनां च पितरो दक्षमरीचयोस्तथा  |
पितरः सप्तर्षीणां च तान्नम्स्यामि कामदान्  ॥  4-62
मन्वादीनां जनितॄंश्च सर्वलोकनमस्कृतान्  |
तान्नम्स्कृत्य  सर्वान्वै पितॄञ्जलसमुद्रयोः  ॥  4-63
नक्षत्राणां ग्रहणां च वाय्वग्निपितरश्च ये  |
द्यावापृथिव्योश्च सदा नमस्येहं कृताञ्जलिः  ॥  4-64
देवर्षीणां संजनितॄन्सर्वलोकनमस्कृतान्  |
संघातॄन्सर्वलोकानां  नमस्येऽहां  पितामहान्  ॥  4-65
प्रजापतेर्गवां वह्नेः  सोमाय च यमाय च ।
योगेश्वरेभ्यश्च सदा नमस्येऽहं कृताञ्जलिः  ॥  4-66
नमः पितृगणेभ्यस्तु सप्तभ्यो ये च कीर्तिताः  |
स्वयंभुवे नमस्येऽहं ब्रह्मणे योगचक्षुषे  ॥  4-67
एतदुक्तं च सप्तर्चं  देवर्षिगणपूजितम्  |
पवित्रं परमं ह्येतच्छ्रीमद्रक्षोघ्नमेव च  ॥  4-68
एतेन विधिना युक्तस्त्रीन्वराँल्लभते नरः  |
भक्त्याः परमया युक्तः श्रद्धदानो जितेन्द्रियः  ॥  4-69
सपर्चं तु जपेद्यस्तु नित्यमेव समाहितः  |
सप्तद्वीपसमुद्रायाः प्रिथिव्या एकराड् भवेत्  ॥  4-70
येन प्रोक्तस्त्वयं  कल्पो नम्स्तस्मै स्वयंभुवे  |
महायोगेश्वरेभ्यश्च सदा संप्रणतोऽस्म्यहम्  ॥  4-71
वर्तन्ते पितरस्तात  देवानां दिवि देवताः  |
सप्तस्वेते स्थिता  नित्यं स्थानेषु पितरोऽव्ययाः  ॥  4-72
प्रजापतिसुता एते सर्वेषां तु महात्मनाम्  |
आद्यो गणस्तु योगीनां स नित्यो योगवर्धनः  ॥  4-73
द्वितीयो देवतानां तुत् तृतीयो दानवादिनाम्  |
शेषास्तु वर्णिनां ज्ञेया इति सर्वे प्रकीर्तिताः  ॥  4-74
पितॄन्प्रीणाति यो भक्त्या पितरः प्रीणयन्ति तम्  |
यच्छन्ति पितरः प्रीताः प्रजां पुष्टिं  तथैव च ।
स्वर्गमायुष्यमारोग्यं यदन्यदपि वाञ्चितम्  ॥  4-75
देवकार्यादपि मुने पितृकार्यं प्रशस्यते  |
देवतानां हि पितरः पूर्वमायतनं स्मृतं  ॥  4-76
ते सुप्रसदाः सुप्रीता लोकस्याप्यायनं परम्  |
स्थिरप्रसादाश्च सदा तान्नमस्यस्व भार्गव  ॥  4-77


March 21, 2009