##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 120 - Aniruddha prays to Arya and gets blessed Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca, February 3, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha विंशत्यधिकशततमोऽध्यायः अनिरुद्धकृतार्यास्तवो तद्वरलाभश्च वैशम्पायन उवाच यदा बाणपुरे वीरः सोऽनिरुद्धः सहोषया । संनिरुद्धो नरेन्द्रेण बाणेन बलिसूनुना ॥2-120-1 तदा देवीं कोटवतीं रक्षार्थं शरणं गतः । यद्गीतमनिरुद्धेन देव्याः स्तोत्रमिदं shr^iNu ॥2-120-2 अनन्तमक्षयं दिवयमादिदेवं सनातनम् । नारायणं नमस्कृत्य प्रवरं जगतां प्रभुम् ॥2-120-3 चंडीं कात्यायनीं देवीमार्यां लोकनमस्कृताम् । वरदां कीर्तयिष्यामि नामभिर्हरिसंस्तुतैः ॥2-120-4 ऋषिभिर्दैवतैश्चैव वाक्पुष्पैरर्चितां शुभाम् । ताम् देवीं सर्वदेहस्थां सर्वदेवनमस्कृताम् ॥2-120-5 अनिरुद्ध उवाच महेन्द्रविष्णुभगिनीं नम्स्यामि हिताय वै । मनसा भावशुद्धेन शुचिः स्तोष्ये कृताञ्जलिः ॥2-120-6 गौतमीं कंसभयदां यशोदानन्दवर्द्धिनीम् । मेध्यां गोकुलसंभूतां नन्दगोपस्य नन्दिनीम् ॥2-120-7 प्राज्ञां दक्षां शिवां सौम्यां दनुपुत्रविमर्दिनीम् । ताम् देवीं सर्वदेहस्थां सर्वभूतनमस्कृताम् ॥2-120-8 दर्शनीं पूरणीं मायां वह्निसूर्यशशिप्रभाम् । शान्तिं ध्रुवां च जननीं मोहिनीं शोषणीं तथा ॥2-120-9 सेव्यां देवैः सर्षिगणैः सर्वदेवनमस्कृताम् । कालीं कात्यायनीं देवीं भयदां भयनाशिणीम् ॥2-120-10 कालरात्रिं कामगमां त्रिणेत्रां ब्रह्मचारिणीम् । सौदामिनीं मेघरवां वेतालीं विपुलाननाम् ॥2-120-11 यूथस्याद्यां महाभागां शकुनीं रेवतीं तथा । तिथीनां पञ्चमीं षष्ठीं पूर्णमासीं चतुर्दशीम् |2-120-12 सप्तविंशह्तिऋक्षाणि नद्यः सर्वा दिशो दश । नगरोपवनोद्यानद्वाराट्टालकवासिनीम् ॥2-120-13 ह्रीं श्रीं गङ्गां च गन्धर्वां योगिनीं योगदां सताम् । कीर्तिमाशां दिशं स्पर्शां नमस्यामि सरस्वतीम् ॥2-120-14 वेदानां मातरं चैव सावित्रीं भक्तवत्सलाम् । तपस्विनीं शान्तिकरीमेकानंशां सनातनाम् ॥2-120-15 कौटीर्यां मदिरां चण्डामिलां मलयवासिनीम् । भूतधात्रीं भयकरीं कूष्माण्डीं कुसुमप्रियाम् ॥2-120-16 दारुणीं मदिरावासां विन्ध्यकैलासवासिनीम् । वराङ्गनां सिंहरथीं बहुरूपां वृषध्वजाम् ॥2-120-17 दुर्लभां दुर्जयां दुर्गां निशुंभभयदर्शिनीम् । सुरप्रियां सुरां देवीं वज्रपाण्यनुजां शिवाम् ॥2-120-18 किरातीं चीरवसनां चौरसेनानमस्कृताम् । आज्यपां सोमपां सौम्यां सर्वपर्वतवासिनीम् ॥2-120-19 निशुंभशुम्भमथनीं गजकुम्भोपमस्तनीम् । जननीं सिद्धसेनस्य सिद्धचारणसेविताम् ॥2-120-20 चरां कुमारप्रभवां पार्वतीं पर्वतात्मजाम् । पञ्चाशद्देवकन्यानां पत्न्यो देवगणस्य च ॥2-120-21 क्रद्रपुत्रसहस्रस्य पुत्रपौत्रवरस्त्रियः । माता पिता जगन्मान्या दिवि देवाप्सरोगणैः ॥2-120-22 ऋषिपत्नीगणानां च यक्षगन्धर्वयोषिताम् । विद्याधराणां नारीषु साध्वीषु मनुजासु च ॥2-120-23 एवमेतासु नारीषु सर्वबूताश्रया ह्यसि । नमस्कृतासि त्रैलोक्ये किन्नरोद्गीतसेविते ॥2-120-24 अचिन्त्या ह्यप्रमेयासि यासि सासि नमोऽस्तु ते । एभिर्नामभिरन्यैश्च कीर्तिता ह्यसि गौतमि ॥2-120-25 त्वत्प्रसादादविघ्नेन क्षिप्रं मुच्येय बन्धनात् । अवेक्षस्व विशालाक्षि पादौ ते शरणं व्रजे ॥2-120-26 सर्वेषामेव बन्धानां मोक्षणं कर्तुमर्हसि । ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्याग्निमारुताः ॥2-120-27 अश्विनौ वसवश्चैव धाता भूमिर्दिशो दश । मरुता सह पर्जन्यो धाता भूमिर्दिशो दश ॥2-120-28 गावो नक्षत्रवंशाश्च ग्रहा नद्यो ह्रदास्तथा । सरितः सागराश्चैव नानाविद्याधरोरगाः ॥2-120-29 तथा नागाः सुपर्वाणो गन्धर्वाप्सरसां गणाः । कृत्स्नं जगदिदं प्रोक्तं देव्या नामानुकीर्तनात् ॥2-120-30 देव्याः स्तवमिमं पुण्यं यः पठेत्सुसमाहितः । सा तस्मै सप्तमे मासि वरमग्र्यं प्रयच्छति ॥2-120-31 अष्टादशभुजा देवी दिव्याभरणभूषिता । हारशोभितसर्वाङ्गी मुकुटोज्ज्वलभूषणा ॥2-120-32 कात्यायनी स्तूयसे त्वं वरमग्र्यं प्रयच्छसि । अतः स्तवीमि तां देवीं वरदे वामलोचने ॥ 2-120-33 नमोऽस्तु ते महादेवि सुप्रीता मे सदा भव । प्रयच्छ त्वं वरं ह्यायुः पुष्टिं चैव क्षमां धृतिम् ॥2-120-34 बन्धनस्थो विमुच्येयं सत्यमेतद्भवेदिति । वैशम्पायन उवाच एवं स्तुता महादेवी दुर्गा दुर्गद्पराक्रमा ॥2-120-35 सांनिध्यं कल्पयामास अनिरुद्धस्य बन्धने । अनिरुद्धहितार्थाय देवी शरणवत्सला ॥2-120-36 बद्धं बाणपुरे वीरमनिरुद्धं व्यमोक्षयत् । सान्त्वयामास तं वीरमनिरुद्धममर्षणम् ॥2-120-37 पूजयामास तां वीरः सोऽनिरुद्धः प्रतापवान् । प्रसादां दर्शयामास अनिरुद्धस्य बन्धने ॥2-120-38 नागपाशेन बद्धस्य तस्योषाहृतचेतसः । स्फोटयित्वा कराग्रेण पञ्जरं वज्रसन्निभम् ॥2-120-39 रुद्धं बाणपुरे वीरं सानिरुद्धमभाषत । सान्त्वयन्ती वचो देवी प्रसादाभिमुखी तदा ॥2-120-40 श्रीदेव्युवाच चक्रायुधो मोक्षयितानिरुद्ध त्वां बन्धनादाशु सहस्व कालम् । छित्वा स बाणास्य सहस्रबाहुं पुरीं निजां नेष्यति दैत्यसूदनः ॥2-120-41 [वैशम्पायन उवाच यदानिरुद्धं सह बाणपुत्र्या नेतुं खगेन्द्रेण हरिः प्रवृत्तः । महासुरे बाण उदीर्णचक्रे न्यक्कारमासन्नतरं निशम्य] ॥ ततोऽनिरुद्धः पुनरेव देवीं तुष्टाव हृष्टः शशिकान्तवक्त्रः । अनिरुद्ध उवाच नमोऽस्तु ते देवि वरप्रदे शिवे नमोऽस्तु ते देवि सुरारिनाशिनि ॥2-120-42 नमोऽस्तु ते कामचरे सदाशिवे नमोऽस्तु ते सर्वहितैषिणि प्रिये । नमोऽस्तु ते भीतिकरि द्विषां सदा नमोऽस्तु ते बन्धनमोक्षकारिणि ॥2-120-43 ब्रह्माणीन्द्राणि रूद्राणि भूतभव्यभवे शिवे । त्राहि मां सर्वभीतिभ्यो नारायणि नमोऽस्तु ते ॥2-120-44 नमोऽस्तु ते जगन्नाथे प्रिये दान्ते महाव्रते । भक्तिप्रिये जगन्मातः शैलपुत्रि वसुन्धरे ॥2-120-45 त्राहि मां त्वं विशालाक्षि नारायणि नमोऽस्तु ते । त्रायस्व सर्वदुःखेभ्यो दानवानां भयङ्करी ॥2-120-46 रुद्रप्रिये महाभागे भक्तानामार्तिनाशिनि । नमामि शिरसा देवीं बन्धनस्थो विमोक्षितः ॥2-120-47 वैशपायन उवाच आर्यास्तवमिदं पुण्यं यः पठेत्सुसमाहितः । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति । बन्धनस्थो विमुच्येत सत्यं व्यासवचो यथा ॥2-120-48 इति श्रीमहाभारते खिलेषु हरिवंशे विश्णुपर्वणि अनिरुद्धकृतार्यास्तवो नाम विंशत्यधिकशततमोऽध्यायः