##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 120 - Aniruddha prays to Arya and gets blessed
Itranslated by K S Ramachandran, ramachandran_ksr @ yahoo.ca,
February 3,  2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,  
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
          अथ विंशत्यधिकशततमोऽध्यायः 
       अनिरुद्धकृतार्यास्तवो तद्वरलाभश्च 

वैशम्पायन उवाच
यदा बाणपुरे वीरः सोऽनिरुद्धः सहोषया ।
संनिरुद्धो नरेन्द्रेण बाणेन बलिसूनुना ॥2-120-1
तदा देवीं कोटवतीं रक्षार्थं शरणं गतः ।
यद्गीतमनिरुद्धेन देव्याः स्तोत्रमिदं shr^iNu ॥2-120-2
अनन्तमक्षयं दिवयमादिदेवं सनातनम् ।
नारायणं नमस्कृत्य प्रवरं जगतां प्रभुम् ॥2-120-3
चंडीं कात्यायनीं देवीमार्यां लोकनमस्कृताम्  |
वरदां कीर्तयिष्यामि नामभिर्हरिसंस्तुतैः ॥2-120-4
ऋषिभिर्दैवतैश्चैव वाक्पुष्पैरर्चितां शुभाम् ।
ताम् देवीं सर्वदेहस्थां सर्वदेवनमस्कृताम् ॥2-120-5

अनिरुद्ध उवाच 
महेन्द्रविष्णुभगिनीं नम्स्यामि हिताय वै ।
मनसा भावशुद्धेन शुचिः स्तोष्ये कृताञ्जलिः ॥2-120-6
गौतमीं कंसभयदां यशोदानन्दवर्द्धिनीम् ।
मेध्यां गोकुलसंभूतां नन्दगोपस्य नन्दिनीम् ॥2-120-7
प्राज्ञां दक्षां शिवां सौम्यां दनुपुत्रविमर्दिनीम् ।
ताम् देवीं सर्वदेहस्थां सर्वभूतनमस्कृताम् ॥2-120-8
दर्शनीं पूरणीं मायां वह्निसूर्यशशिप्रभाम् ।
शान्तिं ध्रुवां च जननीं मोहिनीं शोषणीं तथा ॥2-120-9
सेव्यां देवैः सर्षिगणैः सर्वदेवनमस्कृताम् ।
कालीं कात्यायनीं देवीं भयदां भयनाशिणीम् ॥2-120-10 
कालरात्रिं कामगमां त्रिणेत्रां ब्रह्मचारिणीम् ।
सौदामिनीं मेघरवां वेतालीं विपुलाननाम् ॥2-120-11
यूथस्याद्यां महाभागां शकुनीं रेवतीं तथा ।   
तिथीनां पञ्चमीं षष्ठीं पूर्णमासीं चतुर्दशीम् |2-120-12
सप्तविंशह्तिऋक्षाणि नद्यः सर्वा दिशो दश ।
नगरोपवनोद्यानद्वाराट्टालकवासिनीम् ॥2-120-13
ह्रीं श्रीं गङ्गां च गन्धर्वां योगिनीं योगदां सताम् ।
कीर्तिमाशां दिशं स्पर्शां नमस्यामि सरस्वतीम् ॥2-120-14
वेदानां मातरं चैव सावित्रीं भक्तवत्सलाम् ।
तपस्विनीं शान्तिकरीमेकानंशां सनातनाम् ॥2-120-15
कौटीर्यां मदिरां चण्डामिलां मलयवासिनीम् ।
भूतधात्रीं भयकरीं कूष्माण्डीं  कुसुमप्रियाम् ॥2-120-16
दारुणीं मदिरावासां विन्ध्यकैलासवासिनीम् ।
वराङ्गनां सिंहरथीं बहुरूपां वृषध्वजाम् ॥2-120-17
दुर्लभां दुर्जयां दुर्गां निशुंभभयदर्शिनीम् ।
सुरप्रियां सुरां देवीं वज्रपाण्यनुजां शिवाम् ॥2-120-18
किरातीं चीरवसनां चौरसेनानमस्कृताम् ।
आज्यपां सोमपां सौम्यां सर्वपर्वतवासिनीम् ॥2-120-19
निशुंभशुम्भमथनीं गजकुम्भोपमस्तनीम् ।
जननीं सिद्धसेनस्य सिद्धचारणसेविताम् ॥2-120-20
चरां कुमारप्रभवां पार्वतीं पर्वतात्मजाम् ।
पञ्चाशद्देवकन्यानां पत्न्यो देवगणस्य च ॥2-120-21
क्रद्रपुत्रसहस्रस्य पुत्रपौत्रवरस्त्रियः ।
माता पिता जगन्मान्या दिवि देवाप्सरोगणैः ॥2-120-22
ऋषिपत्नीगणानां च यक्षगन्धर्वयोषिताम् ।
विद्याधराणां नारीषु साध्वीषु मनुजासु च ॥2-120-23
एवमेतासु नारीषु सर्वबूताश्रया ह्यसि ।
नमस्कृतासि त्रैलोक्ये किन्नरोद्गीतसेविते ॥2-120-24
अचिन्त्या ह्यप्रमेयासि यासि सासि नमोऽस्तु ते ।
एभिर्नामभिरन्यैश्च कीर्तिता ह्यसि गौतमि ॥2-120-25
त्वत्प्रसादादविघ्नेन क्षिप्रं मुच्येय बन्धनात् ।
अवेक्षस्व विशालाक्षि  पादौ ते शरणं व्रजे ॥2-120-26
सर्वेषामेव बन्धानां मोक्षणं कर्तुमर्हसि ।
ब्रह्मा विष्णुश्च रुद्रश्च चन्द्रसूर्याग्निमारुताः ॥2-120-27
अश्विनौ वसवश्चैव धाता भूमिर्दिशो दश ।
मरुता सह पर्जन्यो धाता भूमिर्दिशो दश ॥2-120-28
गावो नक्षत्रवंशाश्च ग्रहा नद्यो ह्रदास्तथा ।
सरितः सागराश्चैव नानाविद्याधरोरगाः ॥2-120-29
तथा नागाः सुपर्वाणो गन्धर्वाप्सरसां गणाः ।
कृत्स्नं जगदिदं प्रोक्तं देव्या नामानुकीर्तनात् ॥2-120-30
देव्याः स्तवमिमं पुण्यं यः पठेत्सुसमाहितः ।
सा तस्मै सप्तमे मासि वरमग्र्यं प्रयच्छति ॥2-120-31
अष्टादशभुजा देवी दिव्याभरणभूषिता ।
हारशोभितसर्वाङ्गी मुकुटोज्ज्वलभूषणा ॥2-120-32
कात्यायनी स्तूयसे त्वं वरमग्र्यं प्रयच्छसि ।
अतः स्तवीमि तां देवीं वरदे वामलोचने ॥ 2-120-33
नमोऽस्तु ते महादेवि सुप्रीता मे सदा भव ।
प्रयच्छ त्वं वरं ह्यायुः पुष्टिं चैव क्षमां धृतिम् ॥2-120-34
बन्धनस्थो विमुच्येयं सत्यमेतद्भवेदिति ।

वैशम्पायन उवाच 
एवं स्तुता महादेवी दुर्गा दुर्गद्पराक्रमा ॥2-120-35
सांनिध्यं कल्पयामास अनिरुद्धस्य बन्धने । 
अनिरुद्धहितार्थाय देवी शरणवत्सला ॥2-120-36
बद्धं बाणपुरे वीरमनिरुद्धं व्यमोक्षयत् ।
सान्त्वयामास तं वीरमनिरुद्धममर्षणम् ॥2-120-37
पूजयामास तां वीरः सोऽनिरुद्धः प्रतापवान् ।
प्रसादां दर्शयामास अनिरुद्धस्य बन्धने ॥2-120-38
नागपाशेन बद्धस्य तस्योषाहृतचेतसः ।
स्फोटयित्वा कराग्रेण पञ्जरं वज्रसन्निभम् ॥2-120-39
रुद्धं बाणपुरे वीरं सानिरुद्धमभाषत ।
सान्त्वयन्ती वचो देवी प्रसादाभिमुखी तदा ॥2-120-40

श्रीदेव्युवाच 
	चक्रायुधो मोक्षयितानिरुद्ध 
		त्वां बन्धनादाशु सहस्व कालम् ।
	छित्वा स बाणास्य सहस्रबाहुं 
		पुरीं निजां नेष्यति दैत्यसूदनः ॥2-120-41 

[वैशम्पायन उवाच 
	यदानिरुद्धं सह बाणपुत्र्या 
		नेतुं खगेन्द्रेण हरिः प्रवृत्तः ।
	महासुरे बाण उदीर्णचक्रे 
		न्यक्कारमासन्नतरं  निशम्य] ॥
	ततोऽनिरुद्धः पुनरेव देवीं
		 तुष्टाव हृष्टः शशिकान्तवक्त्रः ।

अनिरुद्ध उवाच 
	नमोऽस्तु ते देवि वरप्रदे शिवे 
		नमोऽस्तु ते देवि सुरारिनाशिनि ॥2-120-42
	नमोऽस्तु ते कामचरे सदाशिवे 
		नमोऽस्तु ते सर्वहितैषिणि प्रिये ।
	नमोऽस्तु ते भीतिकरि द्विषां सदा  
		नमोऽस्तु ते बन्धनमोक्षकारिणि ॥2-120-43
ब्रह्माणीन्द्राणि रूद्राणि भूतभव्यभवे शिवे ।
त्राहि मां सर्वभीतिभ्यो नारायणि नमोऽस्तु ते ॥2-120-44
नमोऽस्तु ते जगन्नाथे प्रिये दान्ते महाव्रते । 
भक्तिप्रिये जगन्मातः शैलपुत्रि वसुन्धरे ॥2-120-45
त्राहि मां त्वं विशालाक्षि नारायणि नमोऽस्तु ते ।
त्रायस्व सर्वदुःखेभ्यो दानवानां भयङ्करी ॥2-120-46
रुद्रप्रिये  महाभागे भक्तानामार्तिनाशिनि ।
नमामि शिरसा देवीं बन्धनस्थो विमोक्षितः ॥2-120-47

वैशपायन उवाच
आर्यास्तवमिदं पुण्यं यः पठेत्सुसमाहितः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
बन्धनस्थो विमुच्येत सत्यं व्यासवचो यथा ॥2-120-48

            इति श्रीमहाभारते खिलेषु हरिवंशे विश्णुपर्वणि
   अनिरुद्धकृतार्यास्तवो नाम विंशत्यधिकशततमोऽध्यायः