##Harivamsha Maha Puranam - Part 2 - Vishnu Parva
Chapter 126 -  Kartikeya beaten back,  Bana's hands cut off,
     and Bana blessed with boons from Shiva 
Itranslated by K S Ramachadran, ramachandran_ksr@yahoo.ca
March 4, 2009##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
--------------------------------------------------------------
  अथ षद्विंशत्यधिकशततमोऽध्यायः
     कार्तिकेयापयानं बाणबाहुच्छेदनं
        बाणस्य हराद्वरलाभादिकीर्तनं च 

जनमेजय उवाच 
अपयाते ततो देवे कृष्णे चैव महात्मनि ।
पुनश्चासीत्कथं युद्धं परेषां लोमहर्षणम् ॥2-126-1

वैशम्पायन उवाच 
कुंभाण्डसंगृहीते तु रथे तिष्ठन्गुहस्तत्दा ।
अभिदुद्राव कृष्णं च बलं प्रद्युम्नमेव च ॥2-126-2
ततः शरशतैरुग्रैस्तान्विव्याध रणे गुहः ।
अमर्षरोषसङ्क्रुद्धः कुमारः प्रवरो नदन् ॥2-126-3
शरसंवृतगात्रास्ते त्रयस्त्रय इवाग्नयः ।
शोणितौघप्लुतैर्गात्रैः प्रायुध्यन्त गुहं ततः ॥2-126-4
ततस्ते युद्धमार्गज्ञास्त्रयस्त्रिभिरनुत्तमैः ।
वायव्याग्नेयपार्जन्यैर्बिभिदुर्दीप्ततेजसः ॥2-126-5
[तानस्त्रान्त्रिभिरेवास्त्रैर्विनिवार्य स पावकिः] |
शैलवारुणसावित्रैस्तान्स विव्याध कोपवान् ।
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च ॥2-126-6
शरौघानस्त्रमायाभिर्ग्रसन्ति स्म महात्मनः ।
यदा तदा गुहः क्रुद्धः प्रज्वलन्निव तेजसा ॥2-126-7
अस्त्रं ब्रह्मशिरो नाम कालकल्पां दुरासदम् ।
संदष्टौष्ठपुटः सङ्ख्ये जगृहे पावकिः प्रभुः ॥2-126-8
प्रयुक्ते ब्रह्मशिरसि सहस्रांशुसमप्रभे ।
उग्रे परमदुर्धर्षे लोकक्षयकरे तथा ॥2-126-9
हाहाभूतेषु सर्वेषु प्रधावत्सु समन्ततः ।
[अस्त्रतेजःप्रमूढे तु विषण्णे जगति प्रभुः] |
केशवः केशिमथनश्चक्रं जग्राह वीर्यवान् ॥2-126-10
सर्वेषामस्त्रवीर्याणां वारणं घातनं तथा ।
चक्रमप्रतिचक्रस्य लोके ख्यातं महात्मनः ॥2-126-11
अस्त्रं ब्रह्मशिरस्तेन निष्प्रभं कृतमोजसा ।
घनैरिवातपापाये सवितुर्मण्डलं यथा ॥2-126-12
ततो निष्प्रभतां याते नष्टवीर्ये महौजसि ।
तस्मिन्ब्रह्मशिरस्यस्त्रे क्रोधसंरक्तलोचनः ॥2-126-13
गुहः प्रजज्वाल रणे हविषेवाग्निरुल्बणः ।
शत्रुघ्नीं ज्वलितां दिव्यां शक्तिं जग्राह काञ्चनीम् ॥2-126-14
[अमोघां दयितां घोरां सर्वलोकभयावहाम्] |
तां प्रदीप्तां महोल्काभां युगान्ताग्निसमप्रभाम् ॥2-126-15
घण्टामालाकुलां दिव्यां चिक्षेप रुषितो गुहः ।
ननाद बलवच्चापि नादं शत्रुभयङ्करम् ॥2-126-16
सा च क्षिप्ता तदा तेन ब्रह्मण्येन महात्मना ।
जृम्भमाणेव गगने संप्रदीप्तमुखी तदा ॥2-126-17
अधावत महाशक्तिः कृष्णस्य वधकाङ्क्षिणी ।
भृशं विषण्णः शक्रोऽपि सर्वामरगणैर्वृतः ॥2-126-18
शक्तिं प्रज्वलितां दृष्ट्वा दग्धः कृष्णेति चाब्रवीत् ।
तां समीपमनुप्राप्तां महाशक्तिं महामृधे ।
हुङ्कारेणैव निर्भर्त्स्य पातयामास भूतले ॥2-126-19
पतितायां महाशक्त्यां साधु साध्विति सर्वशः ।
सिंहनादं ततश्चक्रुः सर्वे देवाः सवासवाः ॥2-126-20
ततो देवेषु नर्दत्सु वासुदेवः प्रतापवान् ।
पुनश्चक्रं स जग्राह दैत्यान्तकरणं रणे ॥2-126-21
व्याविध्यमाने चक्रे तु कृष्णेनाप्रतिमौजसा ।
कुमाररक्षणार्थाय बिभ्रती सुतनुं तदा ॥2-126-22
दिग्वासा देववचनात्प्रविष्टा तत्र कोटवी  |
लम्बमाना महाभागा भागो देव्यास्तथाष्टामः ।
चित्रा कनकशक्तिस्तु सा च नग्ना स्थितान्तरे ॥2-126-23
अथान्तरात्कुमारस्य देवीं दृष्ट्वा महाभुजः ।
पराङ्मुखस्ततो वाक्यमुवाच मधुसूदनः ॥2-126-24

श्रीभगवानुवाच 
अपगच्छापगच्छ त्वं धिक्त्वामिति वचोऽब्रवीत् ।
किमेवं कुरुषे विघ्नं निश्चितस्य वधं प्रति ॥2-126-25

वैशम्पायन उवाच
श्रुत्वैवं वचनं तस्य कोटावी तु तदा विभोः ।
नैव वासः समाधत्ते कुमारपरिरक्षणात् ॥2-126-26

श्रीभगवानुवाच 
अपवाह्य गुहं शीघ्रमपयाहि रणाजिरात् । 
स्वस्ति ह्येवं भवेदद्य योत्स्यतो योत्स्यता मया ॥2-126-27
तां च दृष्ट्वा स्थितां देवो हरिः सङ्ग्राममूर्धनि ।
सञ्जहार ततश्चक्रं भगवान्वासवानुजः ॥2-126-28
एवं कृते तु कृष्णेन देवदेवेन धीमता ।
अपवाह्य गुहं देवी हरसान्निध्यमागता ॥2-126-29
एतस्मिन्नन्तरे चैव वर्तमाने महाभये ।
कुमारे रक्षिते देव्या बाणस्तं देशमाययौ ॥ 2-126-30
अपयान्तं गुहं दॄष्ट्वा मुक्तं कृष्णेन संयुगात् ।
बाणश्चिन्तयते तत्र स्वयं योत्स्यामि माधवम् ॥2-126-31

वैशम्पायन उवाच 
भूतयक्षगणाश्चैव बाणानीकं च सर्वशः ।
दिशं प्रदुद्रुवुः सर्वे भयमोहितलोचनाः ॥2-126-32
प्रमाथगणभूयिष्ठे सैन्ये दीर्णे महासुरः ।
निर्जगाम ततो बाणो युद्धायाभिमुखस्त्वरन् ॥2-126-33
भीमप्रहरणैर्घोरैर्दैत्येन्द्रैः सुमहारथैः ।
महाबलैर्महावीरैर्वज्रीव सुरसत्तमैः ॥2-126-34
	पुरोहिताः  शत्रुवधं   वदन्त-
		स्तथैव चान्ये श्रुतशीलवृद्धाः । 
	जपैश्च मन्त्रैश्च तथौषधीभि-
		र्महात्मनः स्वस्त्ययनं प्रचक्रुः ॥2-126-35
ततस्तूर्यप्रणादैश्च भेरीणां तु महास्वनैः ।
सिंहनादैश्च दैत्यानां बानाः kR^ShNamabhidravat ||2-126-36
दृष्ट्वा बाणं तु निर्यातं युद्धायैव व्यवस्थितम् ।
आरुह्य गरुडं कृष्णो बाणायाभिमुखो ययौ ॥2-126-37
आयान्तमथ तं दृष्ट्वा यदूनामृषभं रणे ।
वैनतेयमथारूढं कृष्णमप्रतिमौजसम् ॥2-126-38
अथ बाणस्तु तं दृष्ट्वा प्रमुखे प्रत्युपस्थितम् ।
उवाच वचनं क्रुद्धो वासुदेवं तरस्विनम् ॥2-126-39

बाण उवाच
तिष्ठ तिष्ठ न मेऽद्य त्वं जीवन्प्रतिगमिष्यसि ।
द्वारकां द्वारकास्थांश्च सुहृदो द्रक्ष्यसे न च ॥2-126-40
सुवर्णवर्णान्वृक्षाग्रानद्य द्रक्ष्यसि माधव ।
मयाभिभूतः समरे मुमूर्षुः कालनोदितः ॥2-126-41
अद्य बाहुसहस्रेण कथमष्टभुजो रणे ।
मया सह समागम्य योत्स्यसे गरुडध्वज ॥2-126-42
अद्य त्वं वै मया युद्धे निर्जितः सहबान्धवः ।
द्वारकां शोणितपुरे निहतः संस्मरिष्यसि ॥2-126-43
नानाप्रहरणोपेतं ननाङ्गदविभूषितम् ।
अद्य बाहुसहस्रं मे कोटीभूतं निशामय ॥2-126-44
गर्जतस्तस्य वाक्यौघा जलौघा इव सिन्धुतः ।
निश्चरन्ति महाघोरा वातोद्धुता इवोर्मयः ॥2-126-45
रोषपर्याकुले चैव नेत्रे तस्य बभूवतुः ।
जगद्दिधक्षन्निव खे महासूर्य इवोदितः ॥  2-126-46
तच्छ्रुत्वा नारदस्तस्य बाणस्यात्यूर्जितं वचः ।
जहास सुमहाहासं भिन्दन्निव नभस्तलम् ॥2-126-47             
योगपट्टमुपाश्रित्य तस्थौ युद्धदिदृक्षया । 
कौतूहलोत्फुल्लदृशः कुर्वन्पर्यटते मुनिः ॥2-126-48

कृष्ण उवाच 
बाण किं गर्जसे मोहाच्छूराणां नास्ति गर्जितम् ।
एह्येहि युध्यस्व रणे किं वृथा गर्जितेन ते ॥2-126-49
यदि युद्धानि वचनैः सिद्ध्येयुर्दितिनन्दन ।
भवानेव जये नित्यं बह्वबद्धं प्रजल्पति ॥2-126-50
एह्येहि जय मां बाण जितो वा वसुधातले ।
चिरायावाङ्मुखो दीनः पतितः शेष्यसेऽसुरैः ॥2-126-51
इत्येवमुक्त्वा बाणं तु मर्मभेदिभिराशुगैः ।
निर्बिभेद तदा कृष्णस्तममोघैर्महाशरैः ॥2-126-52
विनिर्भिन्नस्तु कृष्णेन मार्गणैर्मर्मभेदिभिः  |
स्मयन्बाणस्ततः कृष्णं शरवर्षैरवाकिरत् ॥2-126-53
ज्वलद्भिरिव संयुक्तं तस्मिन्युद्धे सुदारुणे ।
ततः परिघनिस्त्रिंशैर्गदातोमरशक्तिभिः ॥2-126-54
मुसलैः पट्टीशैश्चैव च्छादयामास केशवम् ।
स तु बाहुसहस्रेण गर्वितो दैत्यसत्तमः ॥2-126-55
योधयामास समरे द्विबाहुमथ लीलया ।
लाघवात्तस्य कृष्णस्य बलिसूनू रुषान्वितः ॥2-126-56
ततोऽस्त्रं परमं दिव्यं तपसा निर्मितं महत् ।
यदप्रतिहतं युद्धं सर्वामित्रविनाशनम् ॥2-126-57
ब्रह्मणा विहितं दिव्यं तन्मुमोच दितेः सुतः ।
तस्मिन्मुक्ते दिशः सर्वास्तमः पिहितमण्डलाः ॥2-126-58
प्रादुरासन्सहस्राणि सुघोराणि च सर्वशः ।
तमसा संवृते लोके न प्रज्ञायत किञ्चन ॥2-126-59
साधु साध्विति बाणं तु पूजयन्ति स्म दानवाः ।
हा हा धिगिति देवानां श्रूयते वागुदीरिता ॥2-126-60
ततोऽस्त्रबलवेगेन सार्चिष्मत्यः सुदारुणाः ।
घोररूपा महाघोरा निपेतुर्बाणवृष्टयः ॥2-126-61
नैव वाताः प्रवायन्ति न मेघाः सञ्चरन्ति च ।
अस्त्रे विसृष्टे बाणेन दह्यमाने च केशवे ॥2-126-62
ततोऽस्त्रं सुमहावेगं जग्राह मधुसूदनः ।
पार्जन्यं नाम भगवान्कालान्तकनिभं रणे ॥2-126-63
ततो वितिमिरे लोके शराग्निः प्रशमं गतः । 
दानवा मोघसङ्कल्पाः सर्वेऽभूवंस्तदा भृशम् ॥2-126-64
दानवास्त्रं प्रशान्तं तु पर्जन्यास्त्रेऽभिमन्त्रिते ।
ततो देवगणाः सर्वे नदन्ति च हसन्ति च ॥2-126-65
हते शस्त्रे महाराज दैतेयः क्रोधमूर्च्छितः ।
भूयः स छादयामास   केशवं गरुडे स्थितम् ॥2-126-66
मुसलैः पट्टिशैश्चैव च्छादयामास केशवम् ।  
तस्य तां तरसा सर्वां बाणवृष्टिं समुद्यताम् ॥2-126-67
प्रहसन्वारयामास केशवः शत्रुसूदनः ।         
केशवस्य तु बाणेन वर्तमाने महाहवे ॥2-126-68
तस्य शार्ङ्गविनिर्मुक्तैः शरैरशनिसंनिभैः ।
तिलशस्तद्रथं चक्रे साश्वध्वजपताकिनम् ॥2-126-69
चिच्छेद कवचं कायान्मुकुटं च महाप्रभम् ।
कार्मुकम् च महातेजा हस्तचापं च केशवः ॥2-126-70
विव्याध चैनमुरसि नाराचेन स्मयन्निव ।
स मर्माभिहतः सङ्ख्ये प्रमुमोहाल्पचेतनः ॥2-126-71
तं दृष्ट्वा मूर्च्छितं बाणं प्रहारपरिपीडितम् ।
प्रासादवरशृङ्गस्थो  नारदो मुनिपुङ्गवः ॥2-126-72
उत्थायापश्यत तदा कक्ष्यास्फोटनतत्परः ।
वादयानो नखांश्चैव दिष्ट्या दिष्ट्येति चाब्रवीत् ॥2-126-73
अहो मे सुफलं जन्म जीवितं च सुजीवितम् ।
दृष्टं मे यदिदं चित्रं दामोदरपराक्रमम् ॥2-126-74
जय बाणं महाबाहो दैतेयं देवकिल्बिषम् ।
यदर्थमवतीर्णोऽसि तत्कर्म सफलीकुरु ॥2-126-75
एवं स्तुत्वा तदा देवं बाणैः खं द्योतयञ्शितैः ।
इतस्ततः संपतद्भिर्नारदो व्यचरद्रणे ॥2-126-76
[केशवस्य तु बाणेन वर्तमाने महाभये] |
प्रयुध्येतां ध्वजौ तत्र तावन्योन्यमभिद्रुतौ ।
युद्धं त्वभूद्वाहनयोरुभयोर्देवदैत्ययोः ॥2-126-77
गरुडस्य च सङ्ग्रामो मयूरस्य च धीमता ।
पक्षतुण्डप्रहारैस्तु चरणास्यनखैस्तथा ॥2-126-78
अन्योन्यं जघ्नतुः क्रुद्धौ मयूरगरुडावुभौ ।
वैनतेयस्ततः क्रुद्धो मयूरे दीप्ततेजसम् ॥2-126-79
जग्राह शिरसि क्षिप्रं तुण्डेनाभिपतंस्तदा ।
उत्क्षिप्य चैव पक्षाभ्यां निजघान महाबलः ॥2-126-80
पद्भ्यां पार्श्वाभिघाताभ्यां कृत्वा घातान्यनेकशः ।
आकृष्य चैनं तरसा विकृष्य च महाबलः ॥2-126-81
निःसंज्ञं पातयामास गगनादिव भास्करम् ।
मयूरे पतिते तस्मिन्पपातातिबलो भुवि ॥2-126-82
बाणः समरसंविग्नश्चिन्तयन्कार्यमात्मनः ।
मयातिबलमत्तेन न कृतं सुहृदां वचः ॥ 2-126-83
पश्यतां देवदैत्यानां प्राप्तोऽस्म्यापदमुत्तमाम् ।
तं दीनमनसं ज्ञात्वा रणे बाणं सुविक्लवम् ॥2-126-84
चिन्तयद्भगवान्रुद्रो बाणरक्षणमातुरः ।
ततो नन्दीं महादेवः प्राह गंभीरया गिरा ॥2-126-85    
नन्दिकेश्वर याहि त्वं यतो बाणो रणे स्थितः ।
रथेनानेन दिव्येन सिंहयुक्तेन भास्वता ॥2-126-86
बाणे संयोजयाशु त्वमलं युद्धाय वानघ ।
प्रमाथगणामध्येऽहं स्थास्यामि न हि मे मनः ॥2-126-87
योद्धुं वितरते ह्यद्य बाणं संरक्ष्य गम्यताम् ।
तथेत्युक्त्वा ततो नन्दी रथेन रथिनां वरः ॥2-126-88
यतो बाणस्ततो गत्वा बाणमाह शनैरिदम् ।
दैत्यामुं रथमातिष्ठ शीघ्रमेहि महाबल ॥2-126-89
ततो युद्ध्यस्व कृष्णं वै दानवान्तकरं रणे ।
आरुरोह रथं बाणो महादेवस्य धीमतः ॥2-126-90
आरूढः स तु बाणश्च तं रथं ब्रह्मनिर्मितम् ।
तम् स्यन्दनमधिष्ठाय भवस्यामिततेजसः ॥2-126-91
प्रादुश्चक्रे महारौद्रमस्त्रं सर्वास्त्रघातनम् ।
दीप्ते ब्रह्मशिरो नाम बाणः क्रुद्धोऽतिवीर्यवान् ॥2-126-92
प्रदीप्ते ब्रह्मशिरसि लोकः क्षोभमुपागमत् ।
लोकसंरक्षणार्थे वै तत्सृष्टं ब्रह्मयोनिना ॥2-126-93
तच्चक्रेण निहत्यास्त्रं प्राह कृष्णस्तरस्विनम् ।
लोके प्रख्यातयशसं बाणमप्रतिमं रणे ॥2-126-94
कथितानि क्व ते तात बाण किं न विकत्थसे ।
अयमस्मि स्थितो युद्धे युद्ध्यस्व पुरुषो भव ॥2-126-95
कार्तवीर्यार्जुनो नाम पूर्वं बाहुसहस्रवान् ।
महाबलः स रामेण द्विबाहुः समरे कृतः ॥2-126-96
तथा तावापि दर्पोऽयं बाहूनां वीर्यसंभवः ।
एश ते दर्पशमनं करोमि रणमूर्द्धनि ।
यावत्ते दर्पशमनं करोम्यद्य स्वबाहुना ॥2-126-97
तिष्ठेदानीं न मेऽद्य त्वं मोक्ष्यसे रणमूर्द्धनि ।
अथ तद्दुर्लभं दृष्ट्वा युद्धं परमदारुणं ॥2-126-98
तत्र देवासुरसमे युद्धे नृत्यति नारदः ।
निर्जिताश्च गणाः सर्वे प्रद्युम्नेन महात्मना ॥2-126-99
निक्षिप्तवादा युद्धस्य देवदेवं गताः पुनः ।  
स तच्चक्रं सहस्रारं नदन्मेघ इवोष्णगे ॥2-126-100
जग्राह कृष्णस्त्वरितो बाणान्तकरणं रणे ।
तेजो यज्ज्योतिषां चैव तेजो वज्राशनेस्तथा ॥2-126-101
sureshasya cha yattejastachchakre paryavasthitam |
त्रेताग्नेश्चैव यत्तेजो यश्च वै ब्रह्मचारिणाम् ॥2-126-102
ऋषीणां च ततो ज्ञानं तच्चक्रे समवस्थितम् ।
पतिव्रतानां यत्तेजः प्राणाश्च मृगपक्षिणाम् ॥2-126-103
यच्च चक्रधरेष्वस्ति तच्चक्रे संनिवेशितम् ।
नागराक्षसयक्षाणां गन्धर्वाप्सरसामपि ॥2-126-104
त्रैलोक्यस्य च यत्प्राणं सर्वं चक्रे व्यवस्थितम् ।
तेजसा तेन संयुक्तं ज्वलन्निव च भास्करः ॥2-126-105
वपुषा तेज आधत्ते बाणस्य प्रमुखे स्थितम् ।
ज्ञात्वातितेजसा चक्रं कृष्णेनाभ्युदितं रणे ॥2-126-106
अप्रमेयं ह्यविहतं रुद्राणी चाब्रवीच्छिवम् ।
अजेयमेतत्त्रैलोक्ये चक्रं कृष्णेन धार्यते ॥2-126-107
बाणं त्रायस्व देव त्वं  यावच्चक्रं न मुञ्चति ।
ततस्त्र्यक्षो वचः श्रुत्वा देवीं लम्बामथाब्रवीत् ॥ 2-126-108
गच्छैहि लम्बे शीघ्रं त्वं बाणसंरक्षणं प्रति ।
ततो योगं समधाय अदृश्या हिमवत्सुता ॥2-126-109
कृष्णस्यैकस्य तद्रूपं दर्शन्ती पार्श्वमागता ।
चक्रोद्यतकरं दृष्ट्वा भगवन्तं रणाजिरे ॥2-126-110
अन्तर्धानमुपागम्य त्यज्य सा वाससी पुनः ।
परित्राणाय बाणस्य विजयाधिष्ठिता ततः ॥2-126-111
प्रमुखे वासुदेवस्य दिग्वासाः कोटवी स्थिता ।
तां दृष्ट्वाथ पुनः प्राप्तां देवीं रुद्रस्य संमताम् ॥2-126-112
लम्बां द्वितीयां तिष्ठन्तीं कृष्णो वचनमब्रवीत् ।
भूयः सामर्षताम्राक्षी दिग्वस्त्रावस्थिता रणे ॥2-126-113
बाणसंरक्षणपरा हन्मि बाणं न संशयः ।
एवमुक्ता तु कृष्णेन भूयो देव्यब्रवीदिदम् ॥2-126-114
जाने त्वां सर्वभूतानां स्रष्टारं पुरुषोत्तमम् ।
महाभागं महादेवमनन्तं लीनमव्ययम् ॥2-126-115
पद्मनाभं हृषीकेशं लोकानामादिसंभवम् ।
नार्हसे देव हन्तुं वै बाणमप्रतिमं रणे ॥2-126-116
प्रयच्छ ह्यभयं बाणे जीवपुत्रीत्वमेव च ।
मया दत्तवरो ह्येष भूयश्च परिरक्ष्यते ॥2-126-117
न मे मिथ्या समुद्योगं कर्तुमर्हसि माधव ।
एवमुक्ते तु वचने देव्या परपुरञ्जयः ॥2-126-118
कृष्णः प्रभाषते वाक्यं शृणु सत्यं तु भामिनि ।
बाणो बाहुसहस्रेण नर्दते दर्पमाश्रितः ॥2-126-119
एतेषां च्छेदनं त्वद्य कर्तव्यं नात्र संशयः । 
द्विबाहुना च बाणेन जीवपुत्री भविष्यसि ॥2-126-120
आसुरं दर्पमाश्रित्य न च मां संश्रयिश्यति ।
एवमुक्ते तु वचने कृष्णेनाक्लिष्टकर्मणा ॥2-126-121
प्रोवाच देवी बाणोऽयं देवद्त्तो भवेदिति ।
अथ ताम् कार्तिकेयस्य मातरं सोऽभिभाष्य वै ॥2-126-122
[ततः क्रुद्धो महाबाहुः कृष्णः प्रवदतां वरः] |
प्रोवाच बाणं समरे वदताम् प्रवरः प्रभुः ।
युध्यतां युध्यतां सङ्ख्ये भवतां कोटवी स्थिता ॥2-126-123
अशक्तानामिव रणे धिग्बाण तव पौरुषम् ।
एवमुक्त्वा ततः कृष्णस्तच्चक्रं परमात्मवान् ॥2-126-124
निमीलिताक्षो विसृजद्बाणं प्रति महाबलः ।
क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजङ्गमाः ॥2-126-125
क्रव्यादानि च भूतानि तृप्तिं यान्ति महामृधे ।
तमप्रतिमकर्माणं समानं सूर्यवर्चसा ॥2-126-126 
चक्रमुद्यम्य समरे कोपदीप्तो गदाधरः ।
स मुष्णन्दानवं तेजः समरे स्वेन तेजसा ॥2-126-127
चिच्छेद बाहूंश्चक्रेण श्रीधरः परमौजसा ।
अलातचक्रवत्तूर्णं भ्राम्यमाणं रणाजिरे ॥2-126-128
क्षिप्तं तु वासुदेवेन बाणस्य रणमूर्धनि ।
विष्णुचक्रं भ्रमत्याशु शैघ्र्याद्रूपं न दृश्यते ॥2-126-129
तस्य बाहुसहस्रस्य पर्यायेन पुनः पुनः ।
बाणस्य च्छेदनं चक्रे तच्चक्रं रणमूर्धनि ॥2-126-130
कृत्वा द्विबाहुं तं बाणं छिन्नशाखमिव द्रुमम् ।
पुनः कराग्रे कृष्नस्य चक्रं प्राप्तं सुदर्शनम् ॥2-126-131

वैशम्पायन उवाच 
कृतकृत्ये तु संप्राप्ते चक्रे दैत्यनिपातने ।
स्रवता तेन कायेन शोणितौघपरिप्लुतः ॥2-126-132
अभवत्पर्वताकारश्छिन्नबाहुर्महासुरः ।
असृङ्मत्तश्च विविधान्नादान्मुञ्चन्घनो यथा ॥2-126-133
तस्य नादेन महता केशवो रिपुसूदनः ।
चक्रं भूयः क्षेप्तुकामो बाणनाशार्थमुद्यतः ।
तमुपेत्य महादेवः कुमारसहितोऽब्रवीत् ॥2-126-134

ईश्वर उवाच 
कृष्ण कृष्ण महाबाहो जाने त्वां पुरुषोत्तमम् ।
मधुकैटभहन्तारं देवदेवं सनातनम् ॥2-126-135
लोकानां त्वं गतिर्देव त्वत्प्रसूतमिदं जगत् ।
अजेयस्त्वं त्रिभिर्लोकैः ससुरासुरपन्नगैः ॥2-126-136
तस्मात्संहर दिव्यं त्वमिदं चक्रं समुद्यतम् ।
अनिवार्यमसंहार्यं रणे शत्रुभयङ्करम् ॥2-126-137
बाणस्यास्याभयं दत्तं मया केशिनिषूदन ।
तन्मे न स्याद्वृथा वाक्यमतस्त्वां शामयाम्यहम् ॥2-126-138

श्रीकृष्ण उवाच
जीवतां देव बाणो .अयमेतत्च्चक्रं निवर्तितम् ।
मान्यस्त्वं देवदेवानामसुराणां च सर्वशः ॥2-126-139
नमस्तेऽस्तु गमिष्यामि यत्कार्यं तन्महेश्वर ।
न तावत्कृयते तस्मान्मामनुज्ञातुमर्हसि ॥2-126-140
एवमुक्त्वा महादेवं कृष्णस्तूर्णं महामनाः ।
जगाम तत्र यत्रास्ते प्राद्युम्निः सायकैश्चितः ॥2-126-141
गते कृष्णे ततो नन्दी बाणमाह वचः शुभम् ।
गच्छ बाण प्रसन्नस्य देवदेवस्य चाग्रतः ॥2-126-142
तच्छ्रुत्वा नन्दिवाक्यं तु बानोऽगच्छत शीघ्रगः ।
छिन्नबाहुं ततो बाणं दृष्ट्वा नन्दी प्रतापवान् ॥2-126-143
अपवाह्य रथेनैनं यतो देवस्ततो ययौ ।
ततो नन्दी पुनर्बाणं प्रागुवाचोत्तरं वचः ॥2-126-144
बान बाण प्रनृत्यस्व श्रेयस्तव भविष्यति ।
एष देवो महादेवः प्रसादसुमुखस्तव ॥2-126-145
शोणितौघप्लुतैर्गात्रैर्नन्दिवाक्यप्रचोदितः ।
जीवितार्थी ततो बाणः प्रमुखे शङ्करस्य वै ॥2-126-146
अनृत्यद्भयसंविग्नो दानवः स विचेतनः ।
तं दृष्ट्वा च प्रनृत्यन्तं बह्योद्विग्नं पुनः पुनः ॥2-126-147
नन्दिवाक्यप्रजवितं भक्तानुग्रहकृद्भवः ।
करुणावशमापन्नो महादेवोऽब्रवीद्वचः ॥2-126-148

ईश्वर उवाच 
वरं वृणीष्व बाण त्वं मनसा यदभीप्ससि ।
प्रसादसुमुखस्तेऽहं प्रियोऽसि मम दानव ॥2-126-149

बाण उवाच
अजरश्चामरश्चैव भवेयं सततं विभो ।
एष मे प्रथमो देव वरोऽस्तु यदि मन्यसे ॥2-126-150

देव उवाच 
तुल्योऽसि दैवतैर्बाण न मृत्युस्तव विद्यते ।
अथापरं वृणीष्वाद्य अनुग्राह्योऽसि मे सदा ॥2-126-151

बाण उवाच 
यथाहं शोणितैर्दिग्धो भृशार्तो व्रणपीडितः ।
भक्तानां नृत्यतां देव पुत्रजन्म भवेद्भव ॥2-126-152

स्रीहर उवाच 
निराहाराः क्षमावन्तः सत्यार्जवसमाहिताः ।
मद्भक्ता येऽपि नृत्यन्ति तेषामेवं भविष्यति ॥2-126-153
तृतीयं त्वमथो बाण वरं वर मनोगतम् ।
तद्विधास्यामि ते पुत्र सफलोऽस्तु भवानिह ॥2-126-154

बाण उवाच
चक्रताडनजा घोरा रुजा तीव्रा हि मेऽनघ ।
वरेणासौ तृतीयेन शान्तिं गच्छतु मे भव ॥2-126-155

श्रीरुद्र उवाच 
एवं भवतु भद्रं ते न रुजा प्रभविष्यति ।
अक्षतं तव गात्रं तु स्वस्थावस्थं भविष्यति ॥2-126-156
चतुर्थं ते वरं दद्मि वृणीष्व यदि काङ्क्षसि ।
न तेऽहं विमुखस्तात प्रसादसुमुखो ह्यहम् ॥2-126-157

बाण उवाच 
प्रमाथगणवंश्यस्य प्रथमः स्यामहं विभो ।
महाकाल इति ख्यातिं गच्छेयं शाश्वतीः समाः ॥2-126-158

वैशम्पायन उवाच 
एवं भविष्यतीत्याह बाणं देवो महेश्वरः ।
दिव्यरूपोऽक्षतो गात्रैर्नीरुजस्तु ममाश्रयात् ॥2-126-159
ममातिसर्गाद्बाण त्वं भव चैवाकुतोबह्यः ।
भूयस्ते पञ्चमं दद्मि प्रख्यातबलपौरुषम् ।
पुनर्वरय भद्रं ते यत्ते मनसि वर्तते ॥2-126-160

बाण उवाच
वैरूप्यमङ्गजं यन्मे मा भूद्देव कदाचन ।
द्विबाहुरपि मे देहो न विरूपो भवेद्भव ॥2-126-161

श्रीहर उवाच 
भविता सर्वमेतत्ते यथेच्छसि महासुर ।
भवत्येवं न चादेयं भक्तानां विद्यते मम ॥2-126-162

वैशम्पायन उवाच 
ततोऽब्रवीन्महादेवो बाणं स्थितमथान्तिके । 
एवं भविष्यते सर्वं यत्त्वया समुदाहृतम् ॥2-126-163
एतावदुक्त्वा भगवांस्त्रिनेत्रो गणसंवृतः ।
पश्यतां सर्वभूतानाम् तत्रैवान्तरधीयत  ॥2-126-164

  इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
           उषाहरणे बाणासुरवरप्रदाने
        षद्विंशत्यधिकशततमोऽध्यायः