##Harivamsha Maha Puranam - Part 2 - Vishnu Parva Chapter 126 - Kartikeya beaten back, Bana's hands cut off, and Bana blessed with boons from Shiva Itranslated by K S Ramachadran, ramachandran_ksr@yahoo.ca March 4, 2009## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com -------------------------------------------------------------- atha षद्विंशत्यधिकशततमोऽध्यायः कार्तिकेयापयानं बाणबाहुच्छेदनं बाणस्य हराद्वरलाभादिकीर्तनं च जनमेजय उवाच अपयाते ततो देवे कृष्णे चैव महात्मनि । पुनश्चासीत्कथं युद्धं परेषां लोमहर्षणम् ॥2-126-1 वैशम्पायन उवाच कुंभाण्डसंगृहीते तु रथे तिष्ठन्गुहस्तत्दा । अभिदुद्राव कृष्णं च बलं प्रद्युम्नमेव च ॥2-126-2 ततः शरशतैरुग्रैस्तान्विव्याध रणे गुहः । अमर्षरोषसङ्क्रुद्धः कुमारः प्रवरो नदन् ॥2-126-3 शरसंवृतगात्रास्ते त्रयस्त्रय इवाग्नयः । शोणितौघप्लुतैर्गात्रैः प्रायुध्यन्त गुहं ततः ॥2-126-4 ततस्ते युद्धमार्गज्ञास्त्रयस्त्रिभिरनुत्तमैः । वायव्याग्नेयपार्जन्यैर्बिभिदुर्दीप्ततेजसः ॥2-126-5 [तानस्त्रान्त्रिभिरेवास्त्रैर्विनिवार्य स पावकिः] | शैलवारुणसावित्रैस्तान्स विव्याध कोपवान् । तस्य दीप्तशरौघस्य दीप्तचापधरस्य च ॥2-126-6 शरौघानस्त्रमायाभिर्ग्रसन्ति स्म महात्मनः । यदा तदा गुहः क्रुद्धः प्रज्वलन्निव तेजसा ॥2-126-7 अस्त्रं ब्रह्मशिरो नाम कालकल्पां दुरासदम् । संदष्टौष्ठपुटः सङ्ख्ये जगृहे पावकिः प्रभुः ॥2-126-8 प्रयुक्ते ब्रह्मशिरसि सहस्रांशुसमप्रभे । उग्रे परमदुर्धर्षे लोकक्षयकरे तथा ॥2-126-9 हाहाभूतेषु सर्वेषु प्रधावत्सु समन्ततः । [अस्त्रतेजःप्रमूढे तु विषण्णे जगति प्रभुः] | केशवः केशिमथनश्चक्रं जग्राह वीर्यवान् ॥2-126-10 सर्वेषामस्त्रवीर्याणां वारणं घातनं तथा । चक्रमप्रतिचक्रस्य लोके ख्यातं महात्मनः ॥2-126-11 अस्त्रं ब्रह्मशिरस्तेन निष्प्रभं कृतमोजसा । घनैरिवातपापाये सवितुर्मण्डलं यथा ॥2-126-12 ततो निष्प्रभतां याते नष्टवीर्ये महौजसि । तस्मिन्ब्रह्मशिरस्यस्त्रे क्रोधसंरक्तलोचनः ॥2-126-13 गुहः प्रजज्वाल रणे हविषेवाग्निरुल्बणः । शत्रुघ्नीं ज्वलितां दिव्यां शक्तिं जग्राह काञ्चनीम् ॥2-126-14 [अमोघां दयितां घोरां सर्वलोकभयावहाम्] | तां प्रदीप्तां महोल्काभां युगान्ताग्निसमप्रभाम् ॥2-126-15 घण्टामालाकुलां दिव्यां चिक्षेप रुषितो गुहः । ननाद बलवच्चापि नादं शत्रुभयङ्करम् ॥2-126-16 सा च क्षिप्ता तदा तेन ब्रह्मण्येन महात्मना । जृम्भमाणेव गगने संप्रदीप्तमुखी तदा ॥2-126-17 अधावत महाशक्तिः कृष्णस्य वधकाङ्क्षिणी । भृशं विषण्णः शक्रोऽपि सर्वामरगणैर्वृतः ॥2-126-18 शक्तिं प्रज्वलितां दृष्ट्वा दग्धः कृष्णेति चाब्रवीत् । तां समीपमनुप्राप्तां महाशक्तिं महामृधे । हुङ्कारेणैव निर्भर्त्स्य पातयामास भूतले ॥2-126-19 पतितायां महाशक्त्यां साधु साध्विति सर्वशः । सिंहनादं ततश्चक्रुः सर्वे देवाः सवासवाः ॥2-126-20 ततो देवेषु नर्दत्सु वासुदेवः प्रतापवान् । पुनश्चक्रं स जग्राह दैत्यान्तकरणं रणे ॥2-126-21 व्याविध्यमाने चक्रे तु कृष्णेनाप्रतिमौजसा । कुमाररक्षणार्थाय बिभ्रती सुतनुं तदा ॥2-126-22 दिग्वासा देववचनात्प्रविष्टा तत्र कोटवी । लम्बमाना महाभागा भागो देव्यास्तथाष्टामः । चित्रा कनकशक्तिस्तु सा च नग्ना स्थितान्तरे ॥2-126-23 अथान्तरात्कुमारस्य देवीं दृष्ट्वा महाभुजः । पराङ्मुखस्ततो वाक्यमुवाच मधुसूदनः ॥2-126-24 श्रीभगवानुवाच अपगच्छापगच्छ त्वं धिक्त्वामिति वचोऽब्रवीत् । किमेवं कुरुषे विघ्नं निश्चितस्य वधं प्रति ॥2-126-25 वैशम्पायन उवाच श्रुत्वैवं वचनं तस्य कोटावी तु तदा विभोः । नैव वासः समाधत्ते कुमारपरिरक्षणात् ॥2-126-26 श्रीभगवानुवाच अपवाह्य गुहं शीघ्रमपयाहि रणाजिरात् । स्वस्ति ह्येवं भवेदद्य योत्स्यतो योत्स्यता मया ॥2-126-27 तां च दृष्ट्वा स्थितां देवो हरिः सङ्ग्राममूर्धनि । सञ्जहार ततश्चक्रं भगवान्वासवानुजः ॥2-126-28 एवं कृते तु कृष्णेन देवदेवेन धीमता । अपवाह्य गुहं देवी हरसान्निध्यमागता ॥2-126-29 एतस्मिन्नन्तरे चैव वर्तमाने महाभये । कुमारे रक्षिते देव्या बाणस्तं देशमाययौ ॥ 2-126-30 अपयान्तं गुहं दॄष्ट्वा मुक्तं कृष्णेन संयुगात् । बाणश्चिन्तयते तत्र स्वयं योत्स्यामि माधवम् ॥2-126-31 वैशम्पायन उवाच भूतयक्षगणाश्चैव बाणानीकं च सर्वशः । दिशं प्रदुद्रुवुः सर्वे भयमोहितलोचनाः ॥2-126-32 प्रमाथगणभूयिष्ठे सैन्ये दीर्णे महासुरः । निर्जगाम ततो बाणो युद्धायाभिमुखस्त्वरन् ॥2-126-33 भीमप्रहरणैर्घोरैर्दैत्येन्द्रैः सुमहारथैः । महाबलैर्महावीरैर्वज्रीव सुरसत्तमैः ॥2-126-34 पुरोहिताः शत्रुवधं वदन्त- स्तथैव चान्ये श्रुतशीलवृद्धाः । जपैश्च मन्त्रैश्च तथौषधीभि- र्महात्मनः स्वस्त्ययनं प्रचक्रुः ॥2-126-35 ततस्तूर्यप्रणादैश्च भेरीणां तु महास्वनैः । सिंहनादैश्च दैत्यानां बानाः kR^ShNamabhidravat ||2-126-36 दृष्ट्वा बाणं तु निर्यातं युद्धायैव व्यवस्थितम् । आरुह्य गरुडं कृष्णो बाणायाभिमुखो ययौ ॥2-126-37 आयान्तमथ तं दृष्ट्वा यदूनामृषभं रणे । वैनतेयमथारूढं कृष्णमप्रतिमौजसम् ॥2-126-38 अथ बाणस्तु तं दृष्ट्वा प्रमुखे प्रत्युपस्थितम् । उवाच वचनं क्रुद्धो वासुदेवं तरस्विनम् ॥2-126-39 बाण उवाच तिष्ठ तिष्ठ न मेऽद्य त्वं जीवन्प्रतिगमिष्यसि । द्वारकां द्वारकास्थांश्च सुहृदो द्रक्ष्यसे न च ॥2-126-40 सुवर्णवर्णान्वृक्षाग्रानद्य द्रक्ष्यसि माधव । मयाभिभूतः समरे मुमूर्षुः कालनोदितः ॥2-126-41 अद्य बाहुसहस्रेण कथमष्टभुजो रणे । मया सह समागम्य योत्स्यसे गरुडध्वज ॥2-126-42 अद्य त्वं वै मया युद्धे निर्जितः सहबान्धवः । द्वारकां शोणितपुरे निहतः संस्मरिष्यसि ॥2-126-43 नानाप्रहरणोपेतं ननाङ्गदविभूषितम् । अद्य बाहुसहस्रं मे कोटीभूतं निशामय ॥2-126-44 गर्जतस्तस्य वाक्यौघा जलौघा इव सिन्धुतः । निश्चरन्ति महाघोरा वातोद्धुता इवोर्मयः ॥2-126-45 रोषपर्याकुले चैव नेत्रे तस्य बभूवतुः । जगद्दिधक्षन्निव खे महासूर्य इवोदितः ॥ 2-126-46 तच्छ्रुत्वा नारदस्तस्य बाणस्यात्यूर्जितं वचः । जहास सुमहाहासं भिन्दन्निव नभस्तलम् ॥2-126-47 योगपट्टमुपाश्रित्य तस्थौ युद्धदिदृक्षया । कौतूहलोत्फुल्लदृशः कुर्वन्पर्यटते मुनिः ॥2-126-48 कृष्ण उवाच बाण किं गर्जसे मोहाच्छूराणां नास्ति गर्जितम् । एह्येहि युध्यस्व रणे किं वृथा गर्जितेन ते ॥2-126-49 यदि युद्धानि वचनैः सिद्ध्येयुर्दितिनन्दन । भवानेव जये नित्यं बह्वबद्धं प्रजल्पति ॥2-126-50 एह्येहि जय मां बाण जितो वा वसुधातले । चिरायावाङ्मुखो दीनः पतितः शेष्यसेऽसुरैः ॥2-126-51 इत्येवमुक्त्वा बाणं तु मर्मभेदिभिराशुगैः । निर्बिभेद तदा कृष्णस्तममोघैर्महाशरैः ॥2-126-52 विनिर्भिन्नस्तु कृष्णेन मार्गणैर्मर्मभेदिभिः । स्मयन्बाणस्ततः कृष्णं शरवर्षैरवाकिरत् ॥2-126-53 ज्वलद्भिरिव संयुक्तं तस्मिन्युद्धे सुदारुणे । ततः परिघनिस्त्रिंशैर्गदातोमरशक्तिभिः ॥2-126-54 मुसलैः पट्टीशैश्चैव च्छादयामास केशवम् । स तु बाहुसहस्रेण गर्वितो दैत्यसत्तमः ॥2-126-55 योधयामास समरे द्विबाहुमथ लीलया । लाघवात्तस्य कृष्णस्य बलिसूनू रुषान्वितः ॥2-126-56 ततोऽस्त्रं परमं दिव्यं तपसा निर्मितं महत् । यदप्रतिहतं युद्धं सर्वामित्रविनाशनम् ॥2-126-57 ब्रह्मणा विहितं दिव्यं तन्मुमोच दितेः सुतः । तस्मिन्मुक्ते दिशः सर्वास्तमः पिहितमण्डलाः ॥2-126-58 प्रादुरासन्सहस्राणि सुघोराणि च सर्वशः । तमसा संवृते लोके न प्रज्ञायत किञ्चन ॥2-126-59 साधु साध्विति बाणं तु पूजयन्ति स्म दानवाः । हा हा धिगिति देवानां श्रूयते वागुदीरिता ॥2-126-60 ततोऽस्त्रबलवेगेन सार्चिष्मत्यः सुदारुणाः । घोररूपा महाघोरा निपेतुर्बाणवृष्टयः ॥2-126-61 नैव वाताः प्रवायन्ति न मेघाः सञ्चरन्ति च । अस्त्रे विसृष्टे बाणेन दह्यमाने च केशवे ॥2-126-62 ततोऽस्त्रं सुमहावेगं जग्राह मधुसूदनः । पार्जन्यं नाम भगवान्कालान्तकनिभं रणे ॥2-126-63 ततो वितिमिरे लोके शराग्निः प्रशमं गतः । दानवा मोघसङ्कल्पाः सर्वेऽभूवंस्तदा भृशम् ॥2-126-64 दानवास्त्रं प्रशान्तं तु पर्जन्यास्त्रेऽभिमन्त्रिते । ततो देवगणाः सर्वे नदन्ति च हसन्ति च ॥2-126-65 हते शस्त्रे महाराज दैतेयः क्रोधमूर्च्छितः । भूयः स छादयामास केशवं गरुडे स्थितम् ॥2-126-66 मुसलैः पट्टिशैश्चैव च्छादयामास केशवम् । तस्य तां तरसा सर्वां बाणवृष्टिं समुद्यताम् ॥2-126-67 प्रहसन्वारयामास केशवः शत्रुसूदनः । केशवस्य तु बाणेन वर्तमाने महाहवे ॥2-126-68 तस्य शार्ङ्गविनिर्मुक्तैः शरैरशनिसंनिभैः । तिलशस्तद्रथं चक्रे साश्वध्वजपताकिनम् ॥2-126-69 चिच्छेद कवचं कायान्मुकुटं च महाप्रभम् । कार्मुकम् च महातेजा हस्तचापं च केशवः ॥2-126-70 विव्याध चैनमुरसि नाराचेन स्मयन्निव । स मर्माभिहतः सङ्ख्ये प्रमुमोहाल्पचेतनः ॥2-126-71 तं दृष्ट्वा मूर्च्छितं बाणं प्रहारपरिपीडितम् । प्रासादवरशृङ्गस्थो नारदो मुनिपुङ्गवः ॥2-126-72 उत्थायापश्यत तदा कक्ष्यास्फोटनतत्परः । वादयानो नखांश्चैव दिष्ट्या दिष्ट्येति चाब्रवीत् ॥2-126-73 अहो मे सुफलं जन्म जीवितं च सुजीवितम् । दृष्टं मे यदिदं चित्रं दामोदरपराक्रमम् ॥2-126-74 जय बाणं महाबाहो दैतेयं देवकिल्बिषम् । यदर्थमवतीर्णोऽसि तत्कर्म सफलीकुरु ॥2-126-75 एवं स्तुत्वा तदा देवं बाणैः खं द्योतयञ्शितैः । इतस्ततः संपतद्भिर्नारदो व्यचरद्रणे ॥2-126-76 [केशवस्य तु बाणेन वर्तमाने महाभये] | प्रयुध्येतां ध्वजौ तत्र तावन्योन्यमभिद्रुतौ । युद्धं त्वभूद्वाहनयोरुभयोर्देवदैत्ययोः ॥2-126-77 गरुडस्य च सङ्ग्रामो मयूरस्य च धीमता । पक्षतुण्डप्रहारैस्तु चरणास्यनखैस्तथा ॥2-126-78 अन्योन्यं जघ्नतुः क्रुद्धौ मयूरगरुडावुभौ । वैनतेयस्ततः क्रुद्धो मयूरे दीप्ततेजसम् ॥2-126-79 जग्राह शिरसि क्षिप्रं तुण्डेनाभिपतंस्तदा । उत्क्षिप्य चैव पक्षाभ्यां निजघान महाबलः ॥2-126-80 पद्भ्यां पार्श्वाभिघाताभ्यां कृत्वा घातान्यनेकशः । आकृष्य चैनं तरसा विकृष्य च महाबलः ॥2-126-81 निःसंज्ञं पातयामास गगनादिव भास्करम् । मयूरे पतिते तस्मिन्पपातातिबलो भुवि ॥2-126-82 बाणः समरसंविग्नश्चिन्तयन्कार्यमात्मनः । मयातिबलमत्तेन न कृतं सुहृदां वचः ॥ 2-126-83 पश्यतां देवदैत्यानां प्राप्तोऽस्म्यापदमुत्तमाम् । तं दीनमनसं ज्ञात्वा रणे बाणं सुविक्लवम् ॥2-126-84 चिन्तयद्भगवान्रुद्रो बाणरक्षणमातुरः । ततो नन्दीं महादेवः प्राह गंभीरया गिरा ॥2-126-85 नन्दिकेश्वर याहि त्वं यतो बाणो रणे स्थितः । रथेनानेन दिव्येन सिंहयुक्तेन भास्वता ॥2-126-86 बाणे संयोजयाशु त्वमलं युद्धाय वानघ । प्रमाथगणामध्येऽहं स्थास्यामि न हि मे मनः ॥2-126-87 योद्धुं वितरते ह्यद्य बाणं संरक्ष्य गम्यताम् । तथेत्युक्त्वा ततो नन्दी रथेन रथिनां वरः ॥2-126-88 यतो बाणस्ततो गत्वा बाणमाह शनैरिदम् । दैत्यामुं रथमातिष्ठ शीघ्रमेहि महाबल ॥2-126-89 ततो युद्ध्यस्व कृष्णं वै दानवान्तकरं रणे । आरुरोह रथं बाणो महादेवस्य धीमतः ॥2-126-90 आरूढः स तु बाणश्च तं रथं ब्रह्मनिर्मितम् । तम् स्यन्दनमधिष्ठाय भवस्यामिततेजसः ॥2-126-91 प्रादुश्चक्रे महारौद्रमस्त्रं सर्वास्त्रघातनम् । दीप्ते ब्रह्मशिरो नाम बाणः क्रुद्धोऽतिवीर्यवान् ॥2-126-92 प्रदीप्ते ब्रह्मशिरसि लोकः क्षोभमुपागमत् । लोकसंरक्षणार्थे वै तत्सृष्टं ब्रह्मयोनिना ॥2-126-93 तच्चक्रेण निहत्यास्त्रं प्राह कृष्णस्तरस्विनम् । लोके प्रख्यातयशसं बाणमप्रतिमं रणे ॥2-126-94 कथितानि क्व ते तात बाण किं न विकत्थसे । अयमस्मि स्थितो युद्धे युद्ध्यस्व पुरुषो भव ॥2-126-95 कार्तवीर्यार्जुनो नाम पूर्वं बाहुसहस्रवान् । महाबलः स रामेण द्विबाहुः समरे कृतः ॥2-126-96 तथा तावापि दर्पोऽयं बाहूनां वीर्यसंभवः । एश ते दर्पशमनं करोमि रणमूर्द्धनि । यावत्ते दर्पशमनं करोम्यद्य स्वबाहुना ॥2-126-97 तिष्ठेदानीं न मेऽद्य त्वं मोक्ष्यसे रणमूर्द्धनि । अथ तद्दुर्लभं दृष्ट्वा युद्धं परमदारुणं ॥2-126-98 तत्र देवासुरसमे युद्धे नृत्यति नारदः । निर्जिताश्च गणाः सर्वे प्रद्युम्नेन महात्मना ॥2-126-99 निक्षिप्तवादा युद्धस्य देवदेवं गताः पुनः । स तच्चक्रं सहस्रारं नदन्मेघ इवोष्णगे ॥2-126-100 जग्राह कृष्णस्त्वरितो बाणान्तकरणं रणे । तेजो यज्ज्योतिषां चैव तेजो वज्राशनेस्तथा ॥2-126-101 सुरेशस्य च यत्तेजस्तच्चक्रे पर्यवस्थितम् । त्रेताग्नेश्चैव यत्तेजो यश्च वै ब्रह्मचारिणाम् ॥2-126-102 ऋषीणां च ततो ज्ञानं तच्चक्रे समवस्थितम् । पतिव्रतानां यत्तेजः प्राणाश्च मृगपक्षिणाम् ॥2-126-103 यच्च चक्रधरेष्वस्ति तच्चक्रे संनिवेशितम् । नागराक्षसयक्षाणां गन्धर्वाप्सरसामपि ॥2-126-104 त्रैलोक्यस्य च यत्प्राणं सर्वं चक्रे व्यवस्थितम् । तेजसा तेन संयुक्तं ज्वलन्निव च भास्करः ॥2-126-105 वपुषा तेज आधत्ते बाणस्य प्रमुखे स्थितम् । ज्ञात्वातितेजसा चक्रं कृष्णेनाभ्युदितं रणे ॥2-126-106 अप्रमेयं ह्यविहतं रुद्राणी चाब्रवीच्छिवम् । अजेयमेतत्त्रैलोक्ये चक्रं कृष्णेन धार्यते ॥2-126-107 बाणं त्रायस्व देव त्वं यावच्चक्रं न मुञ्चति । ततस्त्र्यक्षो वचः श्रुत्वा देवीं लम्बामथाब्रवीत् ॥ 2-126-108 गच्छैहि लम्बे शीघ्रं त्वं बाणसंरक्षणं प्रति । ततो योगं समधाय अदृश्या हिमवत्सुता ॥2-126-109 कृष्णस्यैकस्य तद्रूपं दर्शन्ती पार्श्वमागता । चक्रोद्यतकरं दृष्ट्वा भगवन्तं रणाजिरे ॥2-126-110 अन्तर्धानमुपागम्य त्यज्य सा वाससी पुनः । परित्राणाय बाणस्य विजयाधिष्ठिता ततः ॥2-126-111 प्रमुखे वासुदेवस्य दिग्वासाः कोटवी स्थिता । तां दृष्ट्वाथ पुनः प्राप्तां देवीं रुद्रस्य संमताम् ॥2-126-112 लम्बां द्वितीयां तिष्ठन्तीं कृष्णो वचनमब्रवीत् । भूयः सामर्षताम्राक्षी दिग्वस्त्रावस्थिता रणे ॥2-126-113 बाणसंरक्षणपरा हन्मि बाणं न संशयः । एवमुक्ता तु कृष्णेन भूयो देव्यब्रवीदिदम् ॥2-126-114 जाने त्वां सर्वभूतानां स्रष्टारं पुरुषोत्तमम् । महाभागं महादेवमनन्तं लीनमव्ययम् ॥2-126-115 पद्मनाभं हृषीकेशं लोकानामादिसंभवम् । नार्हसे देव हन्तुं वै बाणमप्रतिमं रणे ॥2-126-116 प्रयच्छ ह्यभयं बाणे जीवपुत्रीत्वमेव च । मया दत्तवरो ह्येष भूयश्च परिरक्ष्यते ॥2-126-117 न मे मिथ्या समुद्योगं कर्तुमर्हसि माधव । एवमुक्ते तु वचने देव्या परपुरञ्जयः ॥2-126-118 कृष्णः प्रभाषते वाक्यं शृणु सत्यं तु भामिनि । बाणो बाहुसहस्रेण नर्दते दर्पमाश्रितः ॥2-126-119 एतेषां च्छेदनं त्वद्य कर्तव्यं नात्र संशयः । द्विबाहुना च बाणेन जीवपुत्री भविष्यसि ॥2-126-120 आसुरं दर्पमाश्रित्य न च मां संश्रयिश्यति । एवमुक्ते तु वचने कृष्णेनाक्लिष्टकर्मणा ॥2-126-121 प्रोवाच देवी बाणोऽयं देवद्त्तो भवेदिति । अथ ताम् कार्तिकेयस्य मातरं सोऽभिभाष्य वै ॥2-126-122 [ततः क्रुद्धो महाबाहुः कृष्णः प्रवदतां वरः] | प्रोवाच बाणं समरे वदताम् प्रवरः प्रभुः । युध्यतां युध्यतां सङ्ख्ये भवतां कोटवी स्थिता ॥2-126-123 अशक्तानामिव रणे धिग्बाण तव पौरुषम् । एवमुक्त्वा ततः कृष्णस्तच्चक्रं परमात्मवान् ॥2-126-124 निमीलिताक्षो विसृजद्बाणं प्रति महाबलः । क्षेपणाद्यस्य मुह्यन्ति लोकाः सस्थाणुजङ्गमाः ॥2-126-125 क्रव्यादानि च भूतानि तृप्तिं यान्ति महामृधे । तमप्रतिमकर्माणं समानं सूर्यवर्चसा ॥2-126-126 चक्रमुद्यम्य समरे कोपदीप्तो गदाधरः । स मुष्णन्दानवं तेजः समरे स्वेन तेजसा ॥2-126-127 चिच्छेद बाहूंश्चक्रेण श्रीधरः परमौजसा । अलातचक्रवत्तूर्णं भ्राम्यमाणं रणाजिरे ॥2-126-128 क्षिप्तं तु वासुदेवेन बाणस्य रणमूर्धनि । विष्णुचक्रं भ्रमत्याशु शैघ्र्याद्रूपं न दृश्यते ॥2-126-129 तस्य बाहुसहस्रस्य पर्यायेन पुनः पुनः । बाणस्य च्छेदनं चक्रे तच्चक्रं रणमूर्धनि ॥2-126-130 कृत्वा द्विबाहुं तं बाणं छिन्नशाखमिव द्रुमम् । पुनः कराग्रे कृष्नस्य चक्रं प्राप्तं सुदर्शनम् ॥2-126-131 वैशम्पायन उवाच कृतकृत्ये तु संप्राप्ते चक्रे दैत्यनिपातने । स्रवता तेन कायेन शोणितौघपरिप्लुतः ॥2-126-132 अभवत्पर्वताकारश्छिन्नबाहुर्महासुरः । असृङ्मत्तश्च विविधान्नादान्मुञ्चन्घनो यथा ॥2-126-133 तस्य नादेन महता केशवो रिपुसूदनः । चक्रं भूयः क्षेप्तुकामो बाणनाशार्थमुद्यतः । तमुपेत्य महादेवः कुमारसहितोऽब्रवीत् ॥2-126-134 ईश्वर उवाच कृष्ण कृष्ण महाबाहो जाने त्वां पुरुषोत्तमम् । मधुकैटभहन्तारं देवदेवं सनातनम् ॥2-126-135 लोकानां त्वं गतिर्देव त्वत्प्रसूतमिदं जगत् । अजेयस्त्वं त्रिभिर्लोकैः ससुरासुरपन्नगैः ॥2-126-136 तस्मात्संहर दिव्यं त्वमिदं चक्रं समुद्यतम् । अनिवार्यमसंहार्यं रणे शत्रुभयङ्करम् ॥2-126-137 बाणस्यास्याभयं दत्तं मया केशिनिषूदन । तन्मे न स्याद्वृथा वाक्यमतस्त्वां शामयाम्यहम् ॥2-126-138 श्रीकृष्ण उवाच जीवतां देव बाणो .अयमेतत्च्चक्रं निवर्तितम् । मान्यस्त्वं देवदेवानामसुराणां च सर्वशः ॥2-126-139 नमस्तेऽस्तु गमिष्यामि यत्कार्यं तन्महेश्वर । न तावत्कृयते तस्मान्मामनुज्ञातुमर्हसि ॥2-126-140 एवमुक्त्वा महादेवं कृष्णस्तूर्णं महामनाः । जगाम तत्र यत्रास्ते प्राद्युम्निः सायकैश्चितः ॥2-126-141 गते कृष्णे ततो नन्दी बाणमाह वचः शुभम् । गच्छ बाण प्रसन्नस्य देवदेवस्य चाग्रतः ॥2-126-142 तच्छ्रुत्वा नन्दिवाक्यं तु बानोऽगच्छत शीघ्रगः । छिन्नबाहुं ततो बाणं दृष्ट्वा नन्दी प्रतापवान् ॥2-126-143 अपवाह्य रथेनैनं यतो देवस्ततो ययौ । ततो नन्दी पुनर्बाणं प्रागुवाचोत्तरं वचः ॥2-126-144 बान बाण प्रनृत्यस्व श्रेयस्तव भविष्यति । एष देवो महादेवः प्रसादसुमुखस्तव ॥2-126-145 शोणितौघप्लुतैर्गात्रैर्नन्दिवाक्यप्रचोदितः । जीवितार्थी ततो बाणः प्रमुखे शङ्करस्य वै ॥2-126-146 अनृत्यद्भयसंविग्नो दानवः स विचेतनः । तं दृष्ट्वा च प्रनृत्यन्तं बह्योद्विग्नं पुनः पुनः ॥2-126-147 नन्दिवाक्यप्रजवितं भक्तानुग्रहकृद्भवः । करुणावशमापन्नो महादेवोऽब्रवीद्वचः ॥2-126-148 ईश्वर उवाच वरं वृणीष्व बाण त्वं मनसा यदभीप्ससि । प्रसादसुमुखस्तेऽहं प्रियोऽसि मम दानव ॥2-126-149 बाण उवाच अजरश्चामरश्चैव भवेयं सततं विभो । एष मे प्रथमो देव वरोऽस्तु यदि मन्यसे ॥2-126-150 देव उवाच तुल्योऽसि दैवतैर्बाण न मृत्युस्तव विद्यते । अथापरं वृणीष्वाद्य अनुग्राह्योऽसि मे सदा ॥2-126-151 बाण उवाच यथाहं शोणितैर्दिग्धो भृशार्तो व्रणपीडितः । भक्तानां नृत्यतां देव पुत्रजन्म भवेद्भव ॥2-126-152 स्रीहर उवाच निराहाराः क्षमावन्तः सत्यार्जवसमाहिताः । मद्भक्ता येऽपि नृत्यन्ति तेषामेवं भविष्यति ॥2-126-153 तृतीयं त्वमथो बाण वरं वर मनोगतम् । तद्विधास्यामि ते पुत्र सफलोऽस्तु भवानिह ॥2-126-154 बाण उवाच चक्रताडनजा घोरा रुजा तीव्रा हि मेऽनघ । वरेणासौ तृतीयेन शान्तिं गच्छतु मे भव ॥2-126-155 श्रीरुद्र उवाच एवं भवतु भद्रं ते न रुजा प्रभविष्यति । अक्षतं तव गात्रं तु स्वस्थावस्थं भविष्यति ॥2-126-156 चतुर्थं ते वरं दद्मि वृणीष्व यदि काङ्क्षसि । न तेऽहं विमुखस्तात प्रसादसुमुखो ह्यहम् ॥2-126-157 बाण उवाच प्रमाथगणवंश्यस्य प्रथमः स्यामहं विभो । महाकाल इति ख्यातिं गच्छेयं शाश्वतीः समाः ॥2-126-158 वैशम्पायन उवाच एवं भविष्यतीत्याह बाणं देवो महेश्वरः । दिव्यरूपोऽक्षतो गात्रैर्नीरुजस्तु ममाश्रयात् ॥2-126-159 ममातिसर्गाद्बाण त्वं भव चैवाकुतोबह्यः । भूयस्ते पञ्चमं दद्मि प्रख्यातबलपौरुषम् । पुनर्वरय भद्रं ते यत्ते मनसि वर्तते ॥2-126-160 बाण उवाच वैरूप्यमङ्गजं यन्मे मा भूद्देव कदाचन । द्विबाहुरपि मे देहो न विरूपो भवेद्भव ॥2-126-161 श्रीहर उवाच भविता सर्वमेतत्ते यथेच्छसि महासुर । भवत्येवं न चादेयं भक्तानां विद्यते मम ॥2-126-162 वैशम्पायन उवाच ततोऽब्रवीन्महादेवो बाणं स्थितमथान्तिके । एवं भविष्यते सर्वं यत्त्वया समुदाहृतम् ॥2-126-163 एतावदुक्त्वा भगवांस्त्रिनेत्रो गणसंवृतः । पश्यतां सर्वभूतानाम् तत्रैवान्तरधीयत ॥2-126-164 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि उषाहरणे बाणासुरवरप्रदाने षद्विंशत्यधिकशततमोऽध्यायः