##Harivamsha MahA Puranam - Part 2 - Vishnu Parva Chapter 44 - The Slaying of King Shrigala Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca, August 21, 2008 ## Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr If you find any errors compared to Chitrashala Press edn, send corrections to A. Harindranath harindranath_a @ yahoo.com --------------------------------------------------------------- atha चतुश्चत्वारिंशोऽध्यायः शृगालाख्यराजवधः वैशम्पायन उवाच तानागतान्विदित्वाथ शृगालो युद्धदुर्मदः । पुरस्य धर्षणं मत्वा निर्जगामेन्द्रविक्रमः ॥2-44-1 रथेनादित्यवर्णेन भास्वता रणगामिना । आयुधप्रतिपूर्णेन नेमिनिर्घोषहासिना ॥2-44-2 मन्दराचलकल्पेन चित्राभरणभूषिणा । अक्षय्यसायकैस्तूर्णैः पूर्णेनार्णवघोषिणा ॥2-44-3 हर्यश्वेनाशुगतिना सक्तेन शिखरेष्वपि । हेमकूबरगर्भेण दृढाक्षेणातिशोभिना ॥2-44-4 सुबन्धुरेण दीप्तेन पतत्त्रिवरगामिना । खगतेनेव शक्रस्य हर्यश्वेन रथाद्रिणा ॥2-44-5 सावित्रे नियमे पूर्णे यम् ददौ सविता स्वयम् । आदित्यरश्मिभिरिव रश्मिभिर्यो निगृह्यते ॥2-44-6 तेन स्यन्दनमुख्येन द्विषत्स्यन्दनघातिना । स शृगालोऽभ्ययात्कृष्णं शलभः पावकं यथा ॥2-44-7 चापपाणिः सुतीक्ष्णेषुः कवची हेममालिकः । सितप्रावरणोष्णीषः पावकाकारलोचनः ॥2-44-8 मुहुर्मुहुर्ज्याचपलं विक्षिपन्दुःसहं धनुः । निर्वमन्रोषजं वायुं सानलज्वालमण्डलम् ॥2-44-9 भाभिर्भूषणपङ्क्तीनां दीप्तो मेरुरिवाचलः । रथस्थ इव शैलेन्द्रः शृगालः प्रत्यदृश्यत ॥2-44-10 तस्यारसितशब्देन रथनेमिस्वनेन च । गुरुत्वेन च नाम्यन्ती चचालोर्वी भयातुरा ॥2-44-11 तमापतन्तं श्रीमन्तं मूर्तिमन्तमिवाचलम् । शृगालं लोकपालाभं दृष्ट्वा कृष्णो न विव्यथे ॥2-44-12 शृगालश्चापि संरब्धः स्यन्दनेनाशुगामिना । समीपे वासुदेवस्य युयुत्सुः प्रत्यदृश्यत ॥2-44-13 वासुदेवं स्थितं दॄष्ट्वा शृगालो युद्धलालसः । अभिदुद्राव वेगेन मेघराशिरिवाचलम् ॥2-44-14 वासुदेवः स्मितं कृत्वा प्रतियुद्धाय तस्थिवान् । तद्युद्धमभवत्ताभ्यां समरे घोरदर्शनम् । उभाभ्यामिव मत्ताभ्यां कुञ्जराभ्यां यथा वने ॥2-44-15 शृगालस्त्वब्रवीत्कृष्णं समरे समुपस्थितम् । युद्धरागेण तेजस्वी मोहाच्चलितगौरवः ॥2-44-16 गोमन्ते युद्धमार्गेण यत्त्वया कृष्ण चेष्टितम् । अनायकानां मूर्खाणां नृपाणां दुर्बले बले ॥2-44-17 स मे सुविदितः कृष्ण क्षत्रियाणां पराजयः । कृपणानामसत्त्वानामयुद्धानां रणोत्सवे ॥2-44-18 तिष्ठेदानीं यथाकामं स्थितोऽहं पार्थिवे पदे । क्व यास्यसि मया रुद्धो रणेष्वपरिनिष्ठितः ॥2-44-19 न चाहमेकं सबलो युक्तस्त्वां योद्धुमाहवे । अहमेकस्त्वमप्येको द्वौ युद्ध्याव रणे स्थितौ ॥2-44-20 किं जनेन निरस्तेन त्वं वाहं च रने स्थितः । धर्मयुद्धेन निधनं व्रजत्वेकतरो रणे ॥2-44-21 लोकेऽस्मिन्वासुदेवोऽहं भविष्यामि हते त्वयि । हते मयि त्वमप्येको वासुदेवो भविष्यसि ॥2-44-22 शृगालस्य वचः श्रुत्वा वासुदेवः क्षमापरः । ईर्षय्न्तं प्रहरस्वेति तमुक्त्वा चक्रमाददे ॥2-44-23 ततः सायकजालानि शृगालः क्रोधमूर्छितः । चिक्षेप कृष्णे घोराणि युद्धाय लघुविक्रमः ॥2-44-24 शस्त्राणि यानि चान्यानि मुसलाद्यानि संयुगे । पातयामास गोविन्दे स शृगालः प्रतापवान् ॥2-44-25 शृगालप्रहितैरस्त्रैः पावकज्वालमालिभिः । निर्दयाभिहतः कृष्णः स्थितो गिरिरिवाचलः ॥2-44-26 सोऽस्त्रप्रहाराभिहतः किञ्चिद्रोषसमन्वितः । चक्रमुद्यम्य गोविन्दः शृगालस्य परिक्षिपत् ॥2-44-27 तं रथस्थं प्रमाणस्थं शृगालं युद्धदुर्मदम् । जघान समरे चक्रं जातदर्पं महाबलम् ॥2-44-28 ततः सुदर्शनं चक्रम् पुनरायाद्गुरोः करे । चक्रेणोरसि निर्भिन्नः स गतासुर्गतोत्सवः । पपात क्षतजस्रावी शृगालोऽद्रिरिवाहतः ॥2-44-29 निशम्य तं निपतितं वज्रपातादिवाचलम् । तस्य सैन्यान्यपययुर्विमनांसि हते नृपे ॥2-44-30 केचित्प्रविश्य नगरं कश्मलाभिहता भृशम् । रुरुदुर्दुःखसंतप्ता भर्तृशोकाभिपीडिताः ॥2-44-31 केचित्तत्रैव शोचन्तः स्मरन्तः सुकृतानि च । पतितं भूपतिं भूमौ न त्यजन्ति स्म दुःखिताः ॥2-44-32 ततो मेघनिनादेन स्वरेणारिविमर्दनः । कृष्णः कमलपत्राक्षो जनानामभयं ददौ ॥2-44-33 चक्रोचितेन हस्तेन राजताङ्गुलिपर्वणा । न भेतव्यम् न भेतव्यमिति तानभ्यभाषत ॥2-44-34 नास्य पापस्य दोषेण निराबाधकरं जनम् । घातयिष्यामि समरे नेदं शूरव्रतं मतम् ॥2-44-35 अश्रुपूर्णमुखा दीनाः क्रन्दमाना भृशं तदा । पतितो वै शृगालाख्यो भ्रष्टः सन्दीनमानसः ॥2-44-36 ते स्म पश्यन्ति पतितं धरण्यां धरणीपतिम् । चक्रनिर्दारितोरस्कं भिन्नशृङ्गमिवाचलम् ॥2-44-37 विलपन्ति स्म ते सर्वे सचिवाः सप्रजा भृशम् । SAshrupAtekShaNA दीनाः शोकस्य वश्मागताः ॥2-44-38 तेषां रुदितशब्देन पौराणां विस्वरैः स्वरैः । महिष्यस्तस्य निष्पेतुः सपुत्रा रुदिताननाः ॥2-44-39 तास्तं निपतितं दृष्ट्वा श्लाघ्यं भूमिपतिं पतिम् । स्तनानारुज्य करजैर्भृशार्ताः पर्यदेवयन् ॥2-44-40 उरांस्युरसिजांश्चैव शिरोजान्याकुलान्यपि । निर्दयं ताडयन्त्यस्ता विस्वरम् रुरुदुः स्त्रियः ॥2-44-41 तस्योरसि सुदुःखार्ता मृदिताः क्लिन्नलोचनाः । पेतुरूर्ध्वभुजाः सर्वाश्छिन्नमूला लता इव ॥2-44-42 तासां बाष्पाम्बुपूर्णानि नेत्राणि नृपयोषिताम् । वारिविप्रहतानीव पङ्कजानि चकाशिरे ॥2-44-43 ताः पतिं पतितं भूमौ रुदन्त्यो हृदि ताडिताः । लालप्यमाणाः करुणं योषितः पर्यदेवयन् ॥2-44-44 पुत्रं चस्य पुरस्कृत्य बालं प्रस्रुतलोचनम् । शक्रदेवं पितुः पार्श्वे द्विगुणं रुरुदुः स्त्रियः ॥2-44-45 अयं ते वीर विक्रान्तो बालः पुत्रो न पण्डितः । त्वद्विहीनः कथमयं पदे स्थास्यति पैतृके ॥2-44-46 कथमेकपदे त्यक्त्वा गतोऽस्यन्तःपुरं परम् । अतृप्तास्तव सौख्यानां किं कुर्मो विधवा वयम् ॥2-44-47 तस्य पद्मावती नाम महिषी प्रमदोत्तमा । रुदती पुत्रमादाय वासुदेवमुपस्थिता ॥2-44-48 यस्त्वया पातितो वीर रणप्रोक्तेन कर्मणा । तस्य प्रेतगतस्यायं पुत्रस्त्वां शरणं गतः ॥2-44-49 यदि त्वां प्रणमेतासौ कुर्याद्वा शासनं तव । नायमेकप्रहारेण जनस्तप्येत दारुणम् ॥2-44-50 यदि कुर्यादयं मूढस्त्वयि बान्धवकं विधिम् । नैवं परीतः कृपणः सेवेत धरणीतलम् ॥2-44-51 अयमस्य विपन्नस्य बान्धवस्य तवानघ । सन्तती रक्ष्यतां वीर पुत्रः पुत्र इवात्मजः ॥2-44-52 तस्यास्तद्वचनम् श्रुत्वा महिष्या यदुनन्दनः । मृदुपूर्वमिदं वाक्यमुवाच वदतां वरः ॥2-44-53 राजपत्नि गतो रोषः सहानेन दुरात्मना । प्रकृतिस्था वयं जाता देवि सैषोऽस्मि बान्धवः ॥2-44-54 रोषो मे विगतः साध्वि तव वाक्यैरकल्मषैः । योऽयम् पुत्रः शृगालस्य ममाप्येष न संशयः ॥2-44-55 अभयं चभिषेकं च ददाम्यस्मै सुखाय वै । आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ॥2-44-56 पितृपैतामहे राज्ये तव पुत्रोऽभिषिच्यताम् । ततः प्रकृतयः सर्वाः पुरोधा मन्त्रिणस्तथा ॥244-57 अभिषेकार्थमाजग्मुर्यतो वै रामकेशवौ । ततः सिम्हासनस्थं तु राजपुत्रं जनार्दनः ॥2-44-58 अभिषेकेण दिव्येन योजयामास वीर्यवान् । अभिषिच्य शृगालस्य करवीरपुरे सुतम् । कृष्णस्तदहरेवाशु प्रस्थानमभ्यरोचयत् ॥2-44-59 रथेन हरियुक्तेन तेन युद्धार्जितेन वै । केशवः प्रस्थितोऽध्वानं वृत्रहा त्रिदिवं यथा ॥2-44-60 शक्रदेवोऽपि धर्मात्मा सह मात्रा परंतपः । सबालवृद्धयुवतीमुख्याः प्रकृतयस्तथा ॥2-44-61 शिबिकायामथारोप्य शृगालं युद्धदुर्मदम् । संहता दूरमार्गेण पश्चिमाभिमुखा ययुः ॥2-44-62 नैधनस्य विधानेन चक्रुस्ते तस्य सत्क्रियाम् । सत्कारं कारयामासुः पितॄणां पारलौकिकम् ॥2-44-63 उद्दिश्योद्दिश्य राजानं श्राद्धं कृत्वा सहस्रशः । ततस्ते सलिलं दत्त्वा नामगोत्रादिकीर्तनैः ॥2-44-64 पितर्युपरते घोरे शोकसम्विग्नमानसः । कृत्वोदकम् तदा राजा प्रविवेश पुरोत्तमम् ॥2-44-65 इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणी शृगालवधो नाम चतुश्चत्वारिंशोऽध्यायः