##Harivamsha MahA Puranam - Part 2 - Vishnu Parva
Chapter 44 - The Slaying of King Shrigala
Itranslated by K S Ramachandran ramachandran_ksr@yahoo.ca,
August 21, 2008
##
Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

      अथ चतुश्चत्वारिंशोऽध्यायः
                शृगालाख्यराजवधः 
                
वैशम्पायन उवाच 
                
तानागतान्विदित्वाथ शृगालो युद्धदुर्मदः ।
पुरस्य धर्षणं मत्वा निर्जगामेन्द्रविक्रमः ॥2-44-1
रथेनादित्यवर्णेन भास्वता रणगामिना ।
आयुधप्रतिपूर्णेन नेमिनिर्घोषहासिना ॥2-44-2
मन्दराचलकल्पेन चित्राभरणभूषिणा ।
अक्षय्यसायकैस्तूर्णैः पूर्णेनार्णवघोषिणा ॥2-44-3
हर्यश्वेनाशुगतिना सक्तेन शिखरेष्वपि ।
हेमकूबरगर्भेण दृढाक्षेणातिशोभिना ॥2-44-4
सुबन्धुरेण दीप्तेन पतत्त्रिवरगामिना  |
खगतेनेव शक्रस्य हर्यश्वेन रथाद्रिणा ॥2-44-5
सावित्रे नियमे पूर्णे यम् ददौ सविता स्वयम् ।
आदित्यरश्मिभिरिव रश्मिभिर्यो निगृह्यते ॥2-44-6
तेन स्यन्दनमुख्येन द्विषत्स्यन्दनघातिना ।
स शृगालोऽभ्ययात्कृष्णं शलभः पावकं यथा ॥2-44-7
चापपाणिः सुतीक्ष्णेषुः कवची हेममालिकः ।    
सितप्रावरणोष्णीषः पावकाकारलोचनः ॥2-44-8    
मुहुर्मुहुर्ज्याचपलं विक्षिपन्दुःसहं धनुः ।
निर्वमन्रोषजं वायुं सानलज्वालमण्डलम् ॥2-44-9
भाभिर्भूषणपङ्क्तीनां दीप्तो मेरुरिवाचलः ।
रथस्थ इव शैलेन्द्रः शृगालः प्रत्यदृश्यत ॥2-44-10
तस्यारसितशब्देन रथनेमिस्वनेन च ।
गुरुत्वेन च नाम्यन्ती चचालोर्वी भयातुरा ॥2-44-11
तमापतन्तं श्रीमन्तं मूर्तिमन्तमिवाचलम् ।
शृगालं लोकपालाभं दृष्ट्वा कृष्णो न विव्यथे ॥2-44-12
शृगालश्चापि संरब्धः स्यन्दनेनाशुगामिना ।
समीपे वासुदेवस्य युयुत्सुः प्रत्यदृश्यत ॥2-44-13
वासुदेवं स्थितं दॄष्ट्वा शृगालो युद्धलालसः ।
अभिदुद्राव वेगेन मेघराशिरिवाचलम् ॥2-44-14
वासुदेवः स्मितं कृत्वा प्रतियुद्धाय तस्थिवान् । 
तद्युद्धमभवत्ताभ्यां समरे घोरदर्शनम् ।
उभाभ्यामिव मत्ताभ्यां कुञ्जराभ्यां यथा वने ॥2-44-15
शृगालस्त्वब्रवीत्कृष्णं समरे समुपस्थितम् ।
युद्धरागेण तेजस्वी मोहाच्चलितगौरवः ॥2-44-16
गोमन्ते युद्धमार्गेण यत्त्वया कृष्ण चेष्टितम् ।
अनायकानां मूर्खाणां नृपाणां दुर्बले बले ॥2-44-17
स मे सुविदितः कृष्ण क्षत्रियाणां पराजयः ।
कृपणानामसत्त्वानामयुद्धानां रणोत्सवे ॥2-44-18
तिष्ठेदानीं यथाकामं स्थितोऽहं पार्थिवे पदे ।
क्व यास्यसि मया रुद्धो रणेष्वपरिनिष्ठितः ॥2-44-19
न चाहमेकं सबलो युक्तस्त्वां योद्धुमाहवे ।
अहमेकस्त्वमप्येको द्वौ युद्ध्याव रणे स्थितौ ॥2-44-20
किं जनेन निरस्तेन त्वं वाहं च रने स्थितः ।
धर्मयुद्धेन निधनं व्रजत्वेकतरो रणे ॥2-44-21
लोकेऽस्मिन्वासुदेवोऽहं भविष्यामि हते त्वयि ।
हते मयि त्वमप्येको वासुदेवो भविष्यसि ॥2-44-22
शृगालस्य वचः श्रुत्वा वासुदेवः क्षमापरः ।
ईर्षय्न्तं प्रहरस्वेति तमुक्त्वा चक्रमाददे ॥2-44-23
ततः सायकजालानि शृगालः क्रोधमूर्छितः ।
चिक्षेप कृष्णे घोराणि युद्धाय लघुविक्रमः ॥2-44-24
शस्त्राणि यानि चान्यानि मुसलाद्यानि संयुगे ।
पातयामास गोविन्दे स शृगालः प्रतापवान् ॥2-44-25
शृगालप्रहितैरस्त्रैः पावकज्वालमालिभिः ।
निर्दयाभिहतः कृष्णः स्थितो गिरिरिवाचलः ॥2-44-26
सोऽस्त्रप्रहाराभिहतः किञ्चिद्रोषसमन्वितः ।
चक्रमुद्यम्य गोविन्दः शृगालस्य परिक्षिपत् ॥2-44-27
तं रथस्थं प्रमाणस्थं शृगालं युद्धदुर्मदम् ।
जघान समरे चक्रं जातदर्पं महाबलम् ॥2-44-28
ततः सुदर्शनं चक्रम् पुनरायाद्गुरोः करे ।
चक्रेणोरसि निर्भिन्नः स गतासुर्गतोत्सवः ।
पपात क्षतजस्रावी शृगालोऽद्रिरिवाहतः ॥2-44-29
निशम्य तं निपतितं वज्रपातादिवाचलम् ।
तस्य सैन्यान्यपययुर्विमनांसि हते नृपे ॥2-44-30
केचित्प्रविश्य नगरं कश्मलाभिहता भृशम् ।
रुरुदुर्दुःखसंतप्ता भर्तृशोकाभिपीडिताः ॥2-44-31
केचित्तत्रैव शोचन्तः स्मरन्तः सुकृतानि च ।
पतितं भूपतिं भूमौ न त्यजन्ति स्म दुःखिताः ॥2-44-32
ततो मेघनिनादेन स्वरेणारिविमर्दनः ।
कृष्णः कमलपत्राक्षो जनानामभयं ददौ ॥2-44-33
चक्रोचितेन हस्तेन राजताङ्गुलिपर्वणा ।
न भेतव्यम् न भेतव्यमिति तानभ्यभाषत ॥2-44-34
नास्य पापस्य दोषेण निराबाधकरं जनम् ।
घातयिष्यामि समरे नेदं शूरव्रतं मतम् ॥2-44-35
अश्रुपूर्णमुखा दीनाः क्रन्दमाना भृशं तदा ।
पतितो वै शृगालाख्यो भ्रष्टः सन्दीनमानसः ॥2-44-36
ते स्म पश्यन्ति पतितं धरण्यां धरणीपतिम् ।
चक्रनिर्दारितोरस्कं भिन्नशृङ्गमिवाचलम् ॥2-44-37
विलपन्ति स्म ते सर्वे सचिवाः सप्रजा भृशम् ।
SAshrupAtekShaNA दीनाः शोकस्य वश्मागताः ॥2-44-38
तेषां रुदितशब्देन पौराणां विस्वरैः स्वरैः ।
महिष्यस्तस्य निष्पेतुः सपुत्रा रुदिताननाः ॥2-44-39
तास्तं निपतितं दृष्ट्वा श्लाघ्यं भूमिपतिं पतिम् । 
स्तनानारुज्य करजैर्भृशार्ताः पर्यदेवयन् ॥2-44-40
उरांस्युरसिजांश्चैव शिरोजान्याकुलान्यपि ।
निर्दयं ताडयन्त्यस्ता विस्वरम् रुरुदुः स्त्रियः ॥2-44-41
तस्योरसि सुदुःखार्ता मृदिताः क्लिन्नलोचनाः ।
पेतुरूर्ध्वभुजाः सर्वाश्छिन्नमूला लता इव ॥2-44-42
तासां बाष्पाम्बुपूर्णानि नेत्राणि नृपयोषिताम् ।
वारिविप्रहतानीव पङ्कजानि चकाशिरे ॥2-44-43
ताः पतिं पतितं भूमौ रुदन्त्यो हृदि ताडिताः ।
लालप्यमाणाः करुणं योषितः पर्यदेवयन् ॥2-44-44
पुत्रं चस्य पुरस्कृत्य बालं प्रस्रुतलोचनम् ।
शक्रदेवं पितुः पार्श्वे द्विगुणं रुरुदुः स्त्रियः ॥2-44-45
अयं ते वीर विक्रान्तो बालः पुत्रो न पण्डितः ।
त्वद्विहीनः कथमयं पदे स्थास्यति पैतृके ॥2-44-46
कथमेकपदे त्यक्त्वा गतोऽस्यन्तःपुरं परम् ।
अतृप्तास्तव सौख्यानां किं कुर्मो विधवा वयम् ॥2-44-47
तस्य पद्मावती नाम महिषी प्रमदोत्तमा ।
रुदती पुत्रमादाय वासुदेवमुपस्थिता ॥2-44-48
यस्त्वया पातितो वीर रणप्रोक्तेन कर्मणा ।
तस्य प्रेतगतस्यायं पुत्रस्त्वां शरणं गतः ॥2-44-49
यदि त्वां प्रणमेतासौ कुर्याद्वा शासनं तव ।
नायमेकप्रहारेण जनस्तप्येत दारुणम् ॥2-44-50  
यदि कुर्यादयं मूढस्त्वयि बान्धवकं विधिम् ।
नैवं परीतः कृपणः सेवेत धरणीतलम् ॥2-44-51
अयमस्य विपन्नस्य बान्धवस्य तवानघ ।
सन्तती रक्ष्यतां वीर पुत्रः पुत्र इवात्मजः ॥2-44-52
तस्यास्तद्वचनम् श्रुत्वा महिष्या यदुनन्दनः ।
मृदुपूर्वमिदं वाक्यमुवाच वदतां वरः ॥2-44-53
राजपत्नि गतो रोषः सहानेन दुरात्मना ।
प्रकृतिस्था वयं जाता देवि सैषोऽस्मि बान्धवः ॥2-44-54
रोषो मे विगतः साध्वि तव वाक्यैरकल्मषैः ।
योऽयम्  पुत्रः शृगालस्य ममाप्येष न संशयः ॥2-44-55
अभयं चभिषेकं च ददाम्यस्मै सुखाय वै ।
आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ॥2-44-56
पितृपैतामहे राज्ये तव पुत्रोऽभिषिच्यताम् ।
ततः प्रकृतयः सर्वाः पुरोधा मन्त्रिणस्तथा ॥244-57
अभिषेकार्थमाजग्मुर्यतो वै रामकेशवौ ।
ततः सिम्हासनस्थं तु राजपुत्रं जनार्दनः ॥2-44-58
अभिषेकेण दिव्येन योजयामास वीर्यवान् ।
अभिषिच्य शृगालस्य करवीरपुरे सुतम् ।
कृष्णस्तदहरेवाशु प्रस्थानमभ्यरोचयत् ॥2-44-59
रथेन हरियुक्तेन तेन युद्धार्जितेन वै ।
केशवः प्रस्थितोऽध्वानं वृत्रहा त्रिदिवं यथा ॥2-44-60  
शक्रदेवोऽपि धर्मात्मा सह मात्रा परंतपः ।
सबालवृद्धयुवतीमुख्याः प्रकृतयस्तथा ॥2-44-61 
शिबिकायामथारोप्य शृगालं युद्धदुर्मदम् ।
संहता दूरमार्गेण पश्चिमाभिमुखा ययुः ॥2-44-62
नैधनस्य विधानेन चक्रुस्ते तस्य सत्क्रियाम् ।
सत्कारं कारयामासुः पितॄणां पारलौकिकम् ॥2-44-63
उद्दिश्योद्दिश्य राजानं श्राद्धं कृत्वा सहस्रशः ।
ततस्ते सलिलं दत्त्वा  नामगोत्रादिकीर्तनैः ॥2-44-64
पितर्युपरते घोरे शोकसम्विग्नमानसः ।
कृत्वोदकम् तदा राजा प्रविवेश पुरोत्तमम् ॥2-44-65

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणी 
       शृगालवधो नाम चतुश्चत्वारिंशोऽध्यायः