##Harivamsha Maha Prava - Part 2 - Vishnu Parva
Chapter 61 - Pradyumna's marriage and  Rukmi's Demise
Itranslated by K S Ramachandran,,
October 1, 2008 
Note : (1) Sloka 18,line 2: mistake corrected - adhipo 
        (2) sloka 39, line 2 :  is there a spelling mistake
            here - nirjitaH sa ? Please check##

Further proof-read by Gilles Schaufelberger schaufel @ wanadoo.fr
If you find any errors compared to Chitrashala Press edn,
send corrections to A. Harindranath harindranath_a @ yahoo.com
---------------------------------------------------------------

    अथैकषष्टितमोऽध्यायः 
  प्रद्युम्नविवाहो रुक्मिवधश्च   

वैशम्पायन उवाच 
ततः काले व्यतीते तु रुक्मी महति वीर्यवान् ।
दुहितुः कारयामास स्वयंवरमरिन्दमः ॥2-61-1
तत्राहूता हि राजानो राजपुत्राश्च रुक्मिणा ।
समाजग्मुर्महावीर्या नानादिग्भ्यः श्रियान्विताः ॥2-61-2
तत्राजगाम प्रद्युम्नः कुमारैरपरैर्वृतः ।
सा हि तं चकमे कन्या स च तां शुभलोचनाम् ॥2-61-3
शुभाङ्गी नाम वैदर्भी कान्तिद्युतिसमन्विता ।
पृथिव्यामभवत्ख्याता रुक्मिणस्तनया तदा ॥2-61-4
उपविष्टेषु सर्वेषु पार्थिवेषु महात्मसु ।
वैदर्भी वरयामास प्रद्युम्नमरिसूदनम् ॥2-61-5
स हि सर्वास्त्रकुशलः सिंहसंहननो युवा ।
रूपेनाप्रतिमो लोके केशवस्यात्मजोऽभवत् ॥2-61-6
वयोरूपगुणोपेता राजपुत्री च साभवत् ।
नारायणी चन्द्रसेना जातकामा च तं प्रति ॥2-61-7
वृत्ते स्वयंवरे जग्मू राजानः स्वपुराणि ते ।
उपादाय च वैदर्भीं प्रद्युम्नो द्वारकां ययौ ॥2-61-8
रेमे सह तया वीरो दमयन्त्या नलो यथा ।
स तस्यां जनयामास देवगर्भोपमं सुतम् ॥2-61-9
अनिरुद्धमिति ख्यातं कर्मणाप्रतिमं भुवि ।
धनुर्वेदे च वेदे च नीतिशास्त्रे च पारगम् ॥2-61-10
अभवत्स यदा राजन्ननिरुद्धो वयोऽन्वितः ।
तदास्य रुक्मिणः पौत्रीं श्रीमतीं रुक्मसन्निभाम् ।
पत्न्यर्थे वरयामास नाम्ना रुक्मवतीति सा ॥2-61-11
अनिरुद्धं गुणैर्दातुं कृतबुद्धिर्नृपस्ततः ।
प्रीत्या हि रौक्मिणेयस्य रुक्मिन्याश्चाप्युपग्रहात् ॥2-61-12
विस्पर्द्धन्नपि कृष्णेन वैरं त्यज्य महायशाः ।
ददामीत्यब्रवीद्राजा प्रीतिमाञ्जनमेजय ॥2-61-13
केशवः सह रुक्मिण्या पुत्रैः सङ्कर्षणेन च ।
अन्यैश्च वृष्णिभिः सार्धं विदर्भान्सबलो yayau ॥2-61-14 (no « nts »)
संयुक्ता ज्ञातयश्चैव रुक्मिणः सुहृदश्च ये ।
आहूता रुक्मिणा तेऽपि तत्राजग्मुर्नराधिपाः ॥2-61-15
शुभे तिथौ महाराज नक्षत्रे चाभिपूजिते ।
विवाहः सोऽनिरुद्धस्य बभूव परमोत्सवः ॥2-61-16
पानौ गृहीते वैदर्भ्यास्त्वनिरुद्धेन तत्र वै ।
वैद्रभयादवानां च बभूव परमोत्सवः ॥2-61-17
रेमिरे वृष्णयस्तत्र पूज्यमाना यथामराः ।
अथाश्मकानामधिपो वैणुदारिरुदारधीः ॥2-61-18
अक्षः श्रुतर्वा चाणूरः क्रथश्चैवांशुमानपि ।
जयत्सेनः कलिङ्गानामधिपश्च महाबलः ॥2-61-19
पाण्ड्यश्च नृपतिः श्रीमानृषीकाधिपतिस्तथा ।
एते संमन्त्र्य राजानो दाक्षिणात्या महर्द्धयः ॥2-61-20 
abhigamyAbruvantsarve rukminaM rahasi prabhum | (and here « nts »)
भवानक्षेषु कुशलो वयं चापि रिरंसवः ।
प्रियद्यूतश्च रामोऽसावक्षेष्वनिपुणोऽपि च ॥2-61-21
ते भवन्तं पुरस्कृत्य जेतुमिच्छाम तं वयम् ।
इत्युक्तो रोचयामास रुक्मी द्यूतं महारथः ॥2-61-22
ते शुभां काञ्चनस्तम्भां कुसुमैर्भूषिताजिराम् ।
सभामाविविशुर्हृष्टाः सिक्तां चन्दनवारिणा ॥2-61-23
तां प्रविश्य ततः सर्वे शुभ्रस्रगनुलेपनाः ।
सौवर्णेष्वासनेश्वासांचक्रिरे विजिगीषवः ॥2-61-24
आहूतो बलदेवस्तु कितवैरक्षकोविदैः ।
बाडमित्यब्रवीद्धृष्टः सह दीव्याम पण्यताम् ॥2-61-25
निकृत्या विजिगीषन्तो दाक्षिणात्या नराधिपाः ।
मणिमुक्ताः सुवर्णं च तत्रानिन्युः सहस्रशः ॥2-61-26
ततः प्रावर्तत द्यूतं तेषां रतिविनाशनम् ।
कलहस्यास्पदं घोरं दुर्मतीनां क्षयावहम् ॥2-61-27
निष्काणां च सहस्राणि सुवर्नस्य दशादितः ।
रुक्मिणा सह संपाते बलदेवो ग्लहं ददौ ॥2-61-28
तं जिगाय ततो रुक्मी यतमानं महाबलम् ।
तावदेवापरं भूयो बलदेवं जिगाय सः ॥2-61-29
असकृज्जीयमानस्तु रुक्मिना केशवाग्रजः ।
सुवर्णकोटीर्जग्राह ग्लहं तस्य महात्मनः ॥ 2-61-30
जितमित्येव हॄष्टोऽथ तमाह्वृतिरभाषत ।  
श्लाघ्यमानश्च चिक्षेपा प्रहसन्मुसलायुधम् ॥2-61-31
अविद्यो दुर्बलः श्रीमान्हिर्ण्यममितं मया ।
अजेयो बलदेवोऽयमक्षद्यूते पराजितः ॥2-61-32
कलिङ्गराजस्तच्छ्रुत्वा प्रजहास भृशं तदा ।
दन्तान्सन्दर्शयन्हॄष्टस्तत्राक्रुद्ध्यद्धलायुधः ॥2-61-33
रुक्मिणस्तद्वचः श्रुत्वा पराजयनिमित्तजम् ।
निगृह्यमाणस्तीक्ष्णाभिर्वाग्भिर्भीष्मकसूनुना ॥2-61-34
रोषमाहारयामास जितरोषोऽपि धर्मवित् ।
संक्रुद्धो धर्षणां प्राप्य रौहिणेयो महाबलः ॥2-61-35
धैर्यान्मनः सन्निधाय ततो वचनमब्रवीत् ।
दशकोटिसहस्राणि ग्लह एको ममापरः ॥2-61-36
एनं सम्परिगृह्णीष्व पातयाक्षान्नराधिप ।
कृष्णाक्षाँल्लोहिताक्षांश्च देशेऽस्मिंस्त्वधिपांसुले ॥2-61-37  
इत्येवमाह्वयामास रुक्मिणं रोहिणीसुतः ।
अनुक्त्वा वचनं किञ्चिद्बाढमित्यब्रवीत्पुनः ॥2-61-38 
अक्षान्रुक्मी ततो हृष्टः पातयामास पार्थिवः ।
चातुरक्षे तु निर्वृत्ते निर्जितः स नराधिपः ॥2-61-39
बलदेवेन धर्मेण नेत्युवाच ततो बलम् ।
धैर्यान्मनः समाधाय स न किञ्चिदुवाच ह ॥2-61-40
बलदेवं ततो रुक्मी मया जितमिति स्मयन् ।
बलदेवस्तु तच्छ्रुत्वा जिह्मं वाक्यं नराधिपः ॥2-61-41
भूयः क्रोधसमाविष्टो नोत्तरं व्याजहार ह ।
ततो गंभीरनिर्घोषा वागुवाचाशरीरिणी ॥2-61-42
बलदेवस्य तं क्रोधं वर्धयन्ती महात्मनः ।
सत्यमाह बलः श्रीमान्धर्मेणैष पराजितः ॥2-61-43
अनुक्त्वा वचनं किञ्चित्प्राप्तो भवति कर्मणा ।
मनसा समनुज्ञातं तत्स्यादित्यवगम्यताम् ॥2-61-44
इति श्रुत्वा वचस्तथ्यमन्तरिक्षात्सुभाषितम् ।
सङ्कर्षणस्तथोत्थाय सौवर्णेनोरुणा बली ॥2-61-45
रुक्मिण्या भ्रातरं ज्येष्ठं निजघान महीतले ।
विवादे कुपितो रामः क्षेप्तारं किल रुक्मिणम् ।
जघानाष्टापदेनैव प्रमथ्य यदुनन्दनः ॥2-61-46
ततोऽपसृत्य सङ्क्रुद्धः कलिङ्गाधिपतेरपि ।
dantAnbabha~nja saMrambhAdunnanAda cha simhavat ||2-61-47
खड्गमुद्यम्य तान्सर्वांस्त्रासयामास पार्थिवान् ।
स्तम्भं सभायाः सौवर्णमुत्पाट्य बलिनां वरः ॥2-61-48
गजेन्द्र इव तं स्तम्भं कर्षण्सङ्कर्षणस्ततः ।
निर्जगाम सभाद्वारात्त्रासयामास कैशिकान् ॥2-61-49
रुक्मिणं निकृतिप्रज्ञं स हत्वा यादवर्षभः ।
वित्रास्य विद्विषः सर्वान्सिम्हः क्षुद्रमृगानिव ॥2-61-50
जगाम शिबिरं रामः स्वयमेव जनावृतः ।
न्यवेदयत्स कृष्णाय तत्र सर्वं यथाभवत् ॥2-61-51
नोवाच स तदा कृष्णः किञ्चिद्रामं महाद्युतिः ।
निगृह्य च तदाऽऽत्मानं कृच्छ्रादश्रूण्यवर्तयत् ॥ 2-61-52
न हतो वासुदेवेन यः पूर्वं  परवीरहा ।
ज्येष्ठो भ्राताथ रुक्मिण्या रुक्मिणीस्नेहकारणात् ॥2-61-53
स रामकरमुक्तेन निहतो द्यूतमण्डले ।
अष्टापदेन बलवान्राजा वज्रधरोपमः ॥2-61-54
तस्मिन्हते महावीर्ये नृपतौ भीष्मकात्मजे ।
द्रुमभार्गवतुल्ये वै द्रुमभार्गवशिक्षिते ॥2-61-55
कृतौ च युद्धकुशले नित्ययाजिनि पातिते ।
वृष्णयश्चान्धकाश्चैव सर्वे विमनसोऽभवन् ॥2-61-56

वैशम्पायन उवाच 
रुक्मिणी च महाभागा विलपन्त्यार्तया गिरा ।
विलपन्तीं तथा दृष्ट्वा सान्त्वयामास केशवः ॥2-61-57	 
एतत्ते सर्वमाख्यातं रुक्मिणो निधनं यथा ।
वैरस्य च समुत्थानं वृष्णिभिर्भरतर्षभ ॥2-61-58
वृष्णयोऽपि महाराज धनान्यादाय सर्वशः ।
रामकृष्नौ समाश्रित्य ययुर्द्वारवतीं प्रति ॥2-61-59

   इति श्रीमहाभारते खिलेषु हरिवंशे विष्णुपर्वणि
      रुक्मिवधो नामैकषष्टितमोऽध्यायः